SearchBrowseAboutContactDonate
Page Preview
Page 731
Loading...
Download File
Download File
Page Text
________________ ६८४ शब्दरत्नमहोदधिः। [क्रशि-क्रिमिशत्रु क्रशि (नामधातु उभय०-क्रशयति-ते) हुमणु, ४२, पातj | क्रान्तिक्षेत्र न. योतिष.२.२प्रसिद्ध भयभक्षेत्र २. ५हाथ. क्रशित त्रि. (क्रश्+क्त) हुमणु ४२j, पातपुं. ४३८. - क्रान्तिज्या स्त्री. (क्रान्तिरूपिणी ज्या) तिवृत्त क्षेत्रमा ___ क्रशितं शरीरमशरीरशरैः-शिशु० રહેલ અક્ષ ક્ષેત્રનો એક અવયવ. क्रशिमन् पुं. (कृशस्य भावः इमनिच् ऋतो रः) क्रान्तिपात पुं. (क्रान्त्यर्थः पातः) विषुवृत्त भने तिवृत्त हुणा, ना५, पाता५-सुध्रुवां અવયવનું એકત્ર આવી જવું, વિષુવૃત્ત અને ક્રાંતિવૃત્તનો क्रशिमशालिनि मध्ये-शिशु० । संपात. क्रशिष्ठ त्रि. (अतिशयेन कृशः इष्ठन्) अतिशय हुमणु- क्रान्तिमण्डल न. ति. वयना २र्नु वृत्त क्षेत्र. ___ातj. (त्रि. अतिशयेन कृशः ईयस्) क्रशीयस (न. क्रान्त्यर्थं वृत्त) 6५२नो अर्थ हुआओ. क्रान्तिवृत्तम् । क्रा त्रि. (क्रम् विट मस्यात्) गति २२, ॥२, मोणंगना२. क्रान्तिवलय न. तिवयन ALLPना वृत्त क्षेत्र - क्राकचिक त्रि. (क्रकचः परपत्रं तत्क्रियया जीवति विषुववृत्ताद् चतुर्विशतिमा दक्षिणे चोत्तरे यद् वृत्तं ठन्) ४२वतथा वन ®वन यदावना२- मयूरकाः __ तत् - सिद्धान्तशिरो० । क्राकचिकाः वेधकाः रुचकास्तथा-रामा० । क्रान्तिसाम्य न. (क्रान्त्याः साम्यम्) अनी तिन क्राथ पुं. (क्रथ+ अण्) श्रीमयंद्रनो त नामनी में સરખાપણું, ગ્રહની સરખી ક્રાંતિ. वान२. सेनापति, नागनो मे मेह. (पुं. क्रथानां क्रान्तिसूत्र न. (क्रान्त्याः सूत्रमिव) silnalit Naut२ राजा अण) २राडू अडना अवतार ३५ ते. नामनो. એક યોગ જે ધ્રુવને સ્પર્શ કરનાર હોય છે. क्षिा हेशनी मे. २0%1- (पुं. क्रथ्+घञ्) भ॥२४, क्रान्तु पुं. (क्रम्+तुन् वृद्धिश्च) ५क्षा, पंजी.. भार. क्रामन् त्रि. (क्रम्+शतृ) तुं, मा ४२, संघन. ४२तुं. क्रान्त पुं. (क्रम्+कर्तरि क्त) घो... (त्रि. क्रम्+कर्मणि क्रायक त्रि. (क्री+ण्वुल्) मशहना२, वयातुं सेना२, क्त) व्यापj, व्याप्त ४२८., स. , गमन. ખરીદ કરી પોતાનું જીવન ચલાવનાર. ७३८, माजगहुँ, संघन. ४३व- क्रान्तं रुचा क्रावन त्रि. (क्रम्+वनिप् न स्यात्) मन ४२२, काञ्चनवप्रभाजाशिशु० -२ गये, भूतwi वीत, ना२. ३८॥ये- (न.) ५०, पाहन्द्रिय- मनसीन्दुं दिशः श्रोत्रे क्रिमि पुं. (क्रम्+इन् अत इच्च) इमि, क्षुद्र तु, डू क्रान्ते विष्णुं बले हरम्-मनु० १२।१२९ भए-गमन ___ वगेरे, ते नामे से रो - अजीर्णभाजी मधुराम्लनित्यो २j, भानु उ. __ द्रवप्रियः पिष्ठगुडोपभोक्ता । व्यायामवर्जी च क्रान्तदर्शिन् त्रि. (क्रान्तं भूतादि सर्वं वस्तु द्रष्टुं शीलमस्य दिवाशयानो विरुद्धभुक् संलभते क्रमींश्च ।। -निदानम्। णिनि) सर्वश, भूत, भविष्य भने वर्तमान ने एना२ | क्रिमिकण्टक न. (क्रिमौ कण्टकमिव) वनस्पति -विष्णोः क्रान्तमसीतीमे लोका विष्णोविक्रमणं विष्णोर्विक्रान्तं विष्णोः क्रान्तम्-शतपथ० ५।४।२।६। વાવડીંગ, ઉંબરાનું ઝાડ. क्रिमिघ्न पुं. (क्रिमीन् हन्ति+हन्+टक्) 44.. (न.) सर्वश, ५२बहा. क्रान्ता स्त्री. (क्रान्त+टाप्) घोडी, मोशी नामे (त्रि.) इमिनो नाश ४२८२ -क्रिमिघ्नं किंशुकारिष्टबीजं વનસ્પતિ. सरसभस्मकम् । वस्त्वद्वयं चाखुपर्णीरसैः क्रिमिवि नाशनः ।। क्रान्ति स्त्री. (क्रम्+भावे क्तिन्) ४, मन, अड વગેરેની ગતિ, સૂર્યને ફરવાનો માર્ગ, ક્રાંતિવૃત્ત અયનથી क्रिमिनी स्त्री. (क्रिमिन+ङीप्) सोम.२८ नामे सामी तना अन्त सुधी. भू.. -अयनादयनं ___ वनस्पति, मावी.. क्रिमिज न. (क्रिमेर्जायते जन्+ड) भगुरुयंहन. यावत् कक्षा तिर्यक् तथापरा । क्रान्तिसंज्ञा तया सूर्यः सदा पर्येति भासयन् ।। -सूर्यसि०-गोलाध्यायः क्रिमिजा स्त्री. (क्रिमिज+टाप्) M, Alal. - परमापक्रमज्या च सप्तरन्ध्रगुणेन्दवः । तद्गुणाज्या क्रिमिशत्रु पुं. (क्रिमेः शत्रुरिव नाशकत्वात्) वाच.डा, त्रिजीवाप्ता तच्चापक्रान्तिरुच्यते ।। -सूर्यसि० । । सवाणु, म. तनु काउ. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016067
Book TitleShabdaratnamahodadhi Part 1
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages864
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy