SearchBrowseAboutContactDonate
Page Preview
Page 730
Loading...
Download File
Download File
Page Text
________________ क्रमिज-क्रव्याद्] क्रमिज न. ( क्रमिभ्यो जायते जन्+ड) अगरहन क्रमिजा स्त्री. (क्रमिज+टाप्) साक्षा, साख क्रमितृ त्रि. ( क्रम्+ तृच्) गमन ४२नार, ४ना२. क्रमिशत्रु पुं. (क्रमीणां शत्रुरिव) वावडींग वनस्पति. क्रमु पुं. (क्रम्+उन्) सोपारीनुं आउ. क्रमुक पुं. ( क्रम्+उन् + संज्ञायां कन् ) सोपारीनुं आउ आस्वादितार्द्रक्रमुकः समुद्रात्- शि० ३।८१, भेड भतना લોધરનું ઝાડ, બ્રહ્મદારૂ વૃક્ષ, એક જાતની મોથ, કપાસનું ઝાડ (ન.) કપાસીઓ, કપાસના ઝાડનું इज.. शब्दरत्नमहोदधिः । क्रमुकी स्त्री. ( क्रमु + क + ङीप् ) सोपारीनुं आउ. क्रमेतर त्रि. ( क्रमात् वेदपाठप्रकारभेदात् इतरः- भिन्नः) ક્રમથી ભિન્ન, ‘ક્રમ’ નામના વૈદપાઠના પ્રકારથી ભિન્ન. क्रमेल पुं. (क्रममालम्ब्य एलति एल्+अच्) 2, सांढियो.. (पुं. क्रमेल स्वार्थे क) क्रमेलकः - निरीक्षते केलिवनं प्रविश्य क्रमेलकः कण्टकजालमेव विक्रमाङ्क ० १।२९ । क्रमेलकी स्त्री. (क्रमेलक + ङीप् ) 2डी, सांढएशी.. (स्त्री. क्रमेल + ङीप्) क्रमेली । क्रमोद्वेग पुं. ( क्रमेणोद्वेगोऽस्य) जगह. क्रय पुं. (क्री+अच्) जरीहवं, वेयातुं देवं प्रकाशं वा क्रयः कुर्यान्मूल्यं वाऽपि समर्पयेत् - प्रायः ० । क्रयक्रीत त्रि. (क्रयेण क्रीतः) वेयातुं सीधेस.. क्रयण न. ( क्री+भावे ल्युट् ) क्रय शब्द दुख.. क्रयनियम पुं. ( क्रये नियमः) वेयनार खने जरीहनारनी વચ્ચે થયેલો કોઈ એક નિયમ. क्रयलेख्य न. ( क्रयस्य लेख्यः) वेयाशजत, जरीहीनुं सूयपत्र - पत्रं कारयते यत् तु क्रयलेख्यं तदुच्यतेबृह० । क्रयविक्रय पुं. द्वि. व. ( क्रयश्च विक्रयश्च) वेयवुं खने वेयातुं बेवु, बेवर-देवउ व्यापार ऋणदानं तथा दानं वस्तूनां क्रयविक्रयः- तन्त्रसारः । क्रयविक्रयिक पुं. ( क्रयविक्रयाभ्यां जीवति ठन्) भास વેચીને અને ખરીદ કરીને પોતાનું ગુજરાન ચલાવનાર व्यापारी. क्रयविक्रयिन् त्रि. ( क्रयविक्रय+ इनि) जरीहनार अने वेयनार Jain Education International ६८३ क्रयविक्रयानुशय पुं. (क्रये विक्रये चानुशयः पश्चात्तापः) वेयवामां खने जरीहवामां पश्चात्ताप - वेतनस्यैव चादानं संविदश्च व्यतिक्रमः । क्रय-विक्रयानुशयो विवादः स्वामिपालयोः ।। मनुखे उस खढार प्रकारना विवाहमांनी खेड विवाह - क्रीत्वा विक्रीय वा किञ्चित् यस्येहानुशयो भवेत् । योऽन्तर्दशाहात् तद् द्रव्यं दद्याच्चैवाददीत वा ।। मनु० । क्रयशीर्ष न. ( कपिशीर्ष पृषो०) डिल्ला वगेरेना अंगरा, लीतनी वंडी. क्रयाक्रयिका स्त्री. ( क्रयसहितः अक्रयः स्वार्थे क, टाप् अत इत्वम्) वेयातुं बेवुन हेवु. क्रयारोह पुं. ( क्रयस्य क्रयार्थमारोहत्यत्र आ+रुह् आधारे+घञ्) जभर, हुडान, हाट, पीठ, गुभ्री. क्रयिक त्रि. (क्रयेण जीवति ठन्) वेयातुं बेनार, भाल ખરીદીને વેચીને પોતાની આજીવિકા ચલાવનાર व्यापारी वगेरे -पर्यापतत् क्रयिकलोकमगण्यपण्याशि० । (त्रि. क्रय + णिनि) क्रयिन् । क्रव्य त्रि. (क्रयाय प्रसारितम् क्री + यत्) जरीहनार ખરીદે એવી બુદ્ધિથી દુકાનમાં મૂકેલ વસ્તુ વગેરે. क्रवण त्रि. ( कुड् + शब्दे ल्यु) स्तुति ४२नार (न.) શબ્દ કરવો. क्रविष्णु त्रि. ( क्रु वा० इष्णुच् ) डायुं मांस जानार राक्षस. क्रविस् न. ( क्लव + इसुन् लस्य रः) भांस. क्रव्य न. ( क्लव + यत् लस्य रः) युं मांस.. क्रव्यघातन पुं. (क्रव्यस्य क्रव्यार्थं घात्यतेऽसौ हन्+ णिच् कर्म्मणि ल्युट् ) भृग, हरा, रुरु नामनो भृग - क्रव्यभुज् पुं. (क्रव्यं भुङ्क्ते भुज् + क्विप्) राक्षस, खेड भतनी रुरु नामनो मृग (त्रि.) मांसाहार કરનાર કોઈ પણ. क्रव्याद् पुं. (क्रव्यं मांसमत्ति अद् + क्विप्) राक्षस, भउछां जाणनार अग्नि - क्रव्याद्गण-परीवारश्चिताग्निरिव जङ्गमः - रघु० १५/१६, वाघ वगेरे शिारी प्रा. (त्रि.) भांसाहारी, भांसाहार डरनार गीध वगेरे. (पुं. क्रव्यमत्ति अद् + अण् उप० स०) क्रव्यादः । - क्रव्यादमग्नि निःसेधनिःशेषं दूरे गमय. (त्रि.) मांस लक्ष ४२नार, मांसाहारी. (त्रि. क्रव्यमत्ति अद् + णिनि ) - क्रव्यादी । For Private & Personal Use Only www.jainelibrary.org
SR No.016067
Book TitleShabdaratnamahodadhi Part 1
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages864
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy