________________
क्रिमिशात्रव-क्रियास्नान शब्दरत्नमहोदधिः।
६८५ क्रिमिशात्रव पुं. (क्रिमेः शात्रव इव नाशकत्वात्) हुन्धि । क्रियाभ्युपगम पुं. (क्रियायाः कर्षणादिक्रियार्थमभ्युपगमः) मेनु, उ.
આ ખેતરમાં જે ઉત્પન્ન થાય તેમાંથી બંનેનો ભાગ क्रिमिशैल पुं. (क्रिमिनिमित्तं शैलः) २।३..
એવો નિયમ કરીને ખેડવા માટે બીજા ખેતરનો સ્વીકાર क्रिय पुं. (क्रया-ग्रहाणामाद्यगतिक्रिया विद्यते अत्र अच्) ___-क्रियाभ्युपगमात् क्षेत्रं बीजार्थं यत् प्रदीयते । तस्येह મેષ રાશિ.
भागिनौ दृष्टौ बीजी क्षेत्रक एव च ।। क्रियमाण त्रि. (कृ+शानच्) म ४२तुं, नावातुं. |
क्रियाभ्यावृत्ति स्त्री. (क्रियाया अभ्यावृत्तिः) वारंवार क्रिया स्त्री. (कृ+भावे करणादौ वा यथायथं श) भाम,
या ७२८. त. प्रायश्चित्त, शिक्षा, पू31, ५४न, संप्रधा२५५, विया२,
क्रियायोग पुं. (क्रियैव योगः योग-उपायः) त५, स्वाध्याय, उपाय, येष्टा, व्याधिस्तनी. शिउत्सा -आरम्भो निष्कृतिः शिक्षा पूजनं संप्रधारणम् । उपायः कर्म
ઈશ્વરપ્રણિધાન રૂપ યોગના સાધનની ક્રિયા, ક્રિયા સાથે चेष्टा च चिकित्सा च नव क्रियाः ।। ४२४१-४२j,
संघ- ज्ञानयोगस्तु योगस्य यस्तु साधनमात्मना । यस्तु કાળધર્મ સંબંધી પ્રેતનું મૃત્યુથી બાર દિવસનું કર્મ,
बाह्यार्थसंयोगः क्रियायोग स उच्यते ।। -तपः व्यापार, प्रवृत्ति -समानां चानुबन्धः स्यादित्यर्थं क्रियते
स्वाध्यायेश्वरप्रणिधानानि क्रियायोगाः-पातञ्जले । क्रियाः । साहित्य २यना- शृणुत मनोभिरवहितैः क्रियार्थ त्रि. (क्रिया अनुष्ठानमर्थोऽभिधेयो यस्य) तव्य क्रियामिमां कालिदासस्य-विक्रम० १।२ । - વિધિને સમજાવનારું વેદ વગેરેનું કોઈ વાક્ય. कालिदासस्य क्रियायां कथं परिषदो बहुमानम्- (त्रि. क्रिया अर्थः प्रयोजनमस्य) या ठेनुं प्रयो४न. मालवि० ४. । भावना, योऽसाई ४२वी, तवी डोयते, या माyि -अपि क्रियार्थं सुलभं समित्कुशम् કરવી, વાદી પ્રતિવાદી વગેરેને શપથ આપી દાવા
-कुमा० । ફરિયાદ વગેરેની તજવીજનું કર્મ, શ્રાદ્ધ, શૌચ.
क्रियावत् त्रि. (क्रियाऽस्त्यस्य मतुप मस्य वः) ठियावाणु, क्रियाकल्प पुं. (क्रियायां चिकित्सायां कल्पो विधिः)
ક્રિયા કરવામાં આસક્ત. (પુ.) ક્રિયાના આશ્રયવાળો ક્રિયાશાસ્ત્ર, ચિકિત્સાના અંગરૂપ ક્રિયાઓ.
उता- पुत्रीयता तेन वराङ्गनाभिरानायि विद्वान् क्रतुषु क्रियाकर त्रि. पुं. (क्रियां करोति कृ+ट) या ४२॥२,
क्रियावान्-भट्टि० १।१०, -यस्तु क्रियावान् पुरुषः स કામ કરનાર, અભ્યાસ કરનાર નવો શિષ્ય.
विद्वान्-हितो० १६७ । क्रियाकार पुं. त्रि. (क्रियां शिक्षारम्भं करोति, कृअण्) અભ્યાસ કરનાર નવો શિષ્ય, કામ-ક્રિયા કરનાર.
क्रियावसन त्रि. (क्रियया अवसन्नः) साक्षी वगैरे। क्रियाद्वेषिन त्रि. (क्रियां व्यवहाराङ्गसाधनं साक्षिलेख्यादिकं
પ્રમાણથી પરાજય પામેલો વાદી કે પ્રતિવાદીद्वेष्टि, द्विष् णिनि) व्यवसा२म. पाय प्रा२न Aurl...
स्वयमभ्युपपन्नो हि स्वचर्याऽवसितोऽपि सन् । પૈકી એક, પાંચ પ્રકારના હીન પ્રતિવાદીઓમાંનો क्रियावसन्नो वादे तु परं सभ्यावधारणम्-व्यवहारतत्त्वम्। से प्रतिवादी, मियाना द्वष. १२२, साक्षी, हस्ता४, | क्रियावादिन् त्रि. (क्रियां क्रियासाध्यं वदति, वद्+णिनि) यस्ति सोशन-प्रतिज्ञान नहि मानना२- लेख्यं च वाही, इरियाही.. दाक्षिणं चैव क्रिया ज्ञेया मनीषिभिः । तां क्रियां | क्रियाविशेषण न. (क्रियया विशेषण मिव) व्य।२५।द्वेष्टि यो मोहात् क्रियाद्वेषी स उच्यते ।
શાસ્ત્ર પ્રસિદ્ધ ક્રિયા સાથે સંબંધવાળો હોઈ તેના क्रियानिर्देश पुं. (क्रियायाः निर्देशो यस्मात्) साक्षी, વિશેષણ તરીકે ભાસતો પદાર્થ, ક્રિયાવિશેષણ અવ્યય. ___गवाड, साम, सालित वगेरे.
क्रियाशक्ति स्त्री. (क्रियैव शक्तिः) ४गतनी उत्पत्तिर्नु, क्रियापाद पुं. (क्रिया-विवादसाधनं पाद इव) वाहीनी.
સાધન એવી પરમેશ્વરની શક્તિ. તરફનો પુરાવો, ચતુષ્પાદ વ્યવહારના સાધ્યરૂપ અર્થના
क्रियासमभिहार पुं. (क्रियायाः समभिहारः पौनःपुन्यम्, साधन. ३५ त्रीहुँ ५६
क्रिया+सम्+अभि+ह+घञ्) वारंवार ठिया ४२वी. त. क्रियाफल न. (क्रियायाः फलम्) 6त्पत्ति, माप्ति, |
क्रियास्नान न. (क्रियाङ्गं स्नानम्) याना अं३५. વિકૃતિ, સંસ્કૃતિમાંથી કોઈ પણ એક ઉત્પત્તિ વગેરેનું કર્મ, યજ્ઞજન્ય પુણ્ય-અપુષ્ય વગેરે ફળ, ક્રિયાનું ફળ
સ્નાન, એક પ્રકારની શાસ્ત્રોક્ત સ્નાનવિધિ.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org