SearchBrowseAboutContactDonate
Page Preview
Page 729
Loading...
Download File
Download File
Page Text
________________ ६८२ शब्दरत्नमहोदधिः। [क्रम-क्रमिघ्न क्रम्- ५२८४म. ७२, नसारे ६मा - | शूरः पुरञ्जयः -हरिवंशे. (न. क्रम्+भावे ल्युट) बकवच्चिन्तयेदर्थात् सिंहवच्च पराक्रमेत् . | म.न. ४२, ४, ५ij, म२j -पृष्ठे त्वधर्मं क्रमणेषु मनु०७।१०६ । परि साथे. क्रम्- मम, ३२ . । यज्ञम्-भाग० ९।१०।२१ । परिक्रम्यावलोक्य च (-1125wi) । सम्+परि साथे. क्रमण्डक पुं. ते. नामनी में. व.४५॥8नी प्र..२. क्रम्- सारी रात वीवाना बरे. योत२६ °४. प्र क्रमदीश्वर संक्षिप्तसार' नामना व्या5२५ो. प्रता साथे क्रम्- २॥२म. ४२वी -प्रचक्रमे च प्रतिवक्तुमुत्तरम्- એક વિદ્વાન. रघु० ३।४७ । प्रति साथे क्रम्- प्रति ३५. सोनंग, क्रमपद पुं. ते. नामनो में. वहाना. २. (पुं.) ५।। ३२. वि साथे क्रम्- ५ो. यार.. -विष्णुस्रेधा __क्रमपारः, क्रमपदः, क्रमजटा, क्रमदण्डकश्चेति विचक्रमे-भट्टि० ८।२४ । अधि+ वि सथे. क्रम्- चतुष्पारायणमित्युक्ते वेदपाटप्रकारभेदे । मपि ५२॥34. ७२. निर्+वि साथे. क्रम्- विशेषं. क्रमपूरक पुं. (क्रमेण पूरयति बीजम् पूर्+ण्वुल) 4. शन. ना.xng. सम् साथे. क्रम्- . साथे. २३साने. ___ नामनु, मे. वृक्ष.. अन्य स्थणे. १६४j -कालो ह्ययं संक्रमितुं द्वितीयं क्रममाण त्रि. (क्रम्+शानच्) ति. ४२, भाग सर्वोपकार-क्षममाश्रमं ते-रघु० ५।१०, -सममेव समाक्रान्तं द्वयं द्विरदगामिना, तेन सिंहासनं पित्र्यमखिलं क्रमयोग पुं. (क्रमेण योगः) अनु. योग, मे. ५छी चारिमण्डलम्-रघु० ४।४ । अनु+सम् साथै क्रम् नो. योगा. अनु३५. अथवा अनुभे संभ.९॥ ४२. उप+सम् क्रमशस् अव्य. (क्रमात् वीप्सायां शस्) 8. भ., स. साथे क्रम- सभाप संभए। २. प्रति+सम साथे __ पछी .:- भवति विज्ञतमः क्रमशो जनः- प्राचीनः । क्रमसंग्रह पुं. श्रीरातslist२नोनवेदो यारीक्रम्- प्रतिस. संजमा ४२, ५५ ३२. ભાગના અધિકારી ક્રમને જણાવનારો એક ગ્રંથ. क्रम पुं. (क्रम्+घञ्) ५ uaal, ५२ -प्लवगेन्द्रेण क्रमेणैकेन लम्बित:-महा० । अर्थनी. नियत ५५२ क्रमसन्दर्भ पुं. अनुष्ठान. ४वना .5 ग्रंथ. स्थिति- निमित्त- नौमित्तिकयोरयं क्रमः -श० ७।३० क्रमागत त्रि. (क्रमेणागतः) भी सावेत, दुष ५२५२४थी. म., - नेत्रक्रमेणोपरुरोध सूर्यम्-रघु० ७।३९, अनुभ तरी आवेद-तस्मिन् देशे य आचारः पारम्पर्य- लोकमन्धतमसः क्रमोदितौ रश्मिभिः राशि क्रमागतः । मनु० २।१८, पिता वगेरेना मथी. दिवाकराविव -रघु० ११।२४, अनुष्ठान, परिपाटी, प्राप्त थयेस -अस्वतन्त्राः स्त्रियः सर्वाः पुत्र दासपरिग्रहाः । अस्वतन्त्रस्तत्र गृही यत्र तत् स्यात् ગમન કરવું, કલ્પાનુષ્ઠાન, સામર્થ્યહેતુક વ્યાપાર, क्रमागतम् ।। नारदः । मा भए। २j, Aढाई ७२वी. -क्रमगता पशोः कन्यकामा० ३।१६, वन संडिताने अनुसरता ४थी. क्रमादि पुं. पाणिनीय व्याऽ२४. प्रसिद्ध मे २००६ गु. વિલોમપાઠ, વિષ્ણુ, યથાયોગ્ય સ્થાપવું, પ્રદર્શન, આરંભ । स च गणः-क्रम, पद, शिक्षा, मीमांसा । - इत्थमत्र विततक्रमे क्रतो-शि० १४।५३ । (न.) क्रमायात त्रि. (क्रमेण आयातः) क्रमागत १०६ हु.. क्रमि पुं. (क्रम्+इन्) कृमि २०६ ९ो क्रमीणां वटआ६५, हाय, पं.. क्रमक त्रि. (क्रमं वेदपाठभेदमधीते वेत्ति वा वुञ्) कफोत्थानामेतदुक्तं चिकित्सितम् । रक्तजानां तु संहारं कर्यात कष्ठचिकित्सया-भावप्र० । વેદના ક્રમ પાઠનો અભ્યાસ કરનાર, વેદના ક્રમ પાઠને क्रमिक त्रि. (क्रमादागतः ठन्) क्रमागत श६ मा જાણનાર, જનાર, ગમન કરનાર, અનુક્રમ સંબંધી. (त्रि. क्रमो विद्यतेऽस्य ठन्) भवाणु, अनुभवाणु, क्रमजटा स्त्री. से डरनो वह५6. भे. वतना२. क्रमजित् पुं. (क्रम्+जि+क्विप्) तनामनी मे. २0%1. क्रमज्या स्त्री. (क्रमस्य ज्या) होना स्पष्टQि.1२i क्रमिकण्टक न. (क्रमौ कण्टकमिव तन्नाशकत्वात्) કહેવામાં આવેલી એક જ્યા. વનસ્પતિ વાવડીંગ, ઉંબરાનું ઝાડ, ચિત્રાંગ વનસ્પતિ. क्रमिघ्न न. (क्रमीन् हन्ति हन्+ट) वा क्रमण पुं. (क्रामत्यनेन करणे ल्युट) ५०, ५२५, ते. वनस्पति. | (त्रि.) भिनी नाश 5२ना२. नामनो यदुवंशी. मे. २८%- कृमिश्च क्रमणश्चैव धृष्टः ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016067
Book TitleShabdaratnamahodadhi Part 1
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages864
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy