SearchBrowseAboutContactDonate
Page Preview
Page 719
Loading...
Download File
Download File
Page Text
________________ ६७२ शब्दरत्नमहोदधिः। [कोशागार-कौकुट्टिक कोशागार न. (कोशस्यागारम्) द्रव्यनो %नो. २५वान | २९८, भाम. वगैरेनु स्थान, रातो ओढ. (न.) अना आ. धनागार-कोषागारः । जवानी मार, 3180२, ही. (त्रि.) पोतार्नु, कोशाङ्ग न. (कोश इव अङ्गमस्य) मडुजी नामे । मात्मीय, स्व.डीय. वनस्पति -कोषाङ्गम् ।। कोष्ठक पुं. (कोष्ठ+स्वार्थे क) 440२, 3161२, ५५ कोशातक पुं. (कोशमतति अत्+क्वुन्) वेहन मानो. वगेरे. (म.री. जवान हु, तिलोरी, घना॥२. मे. मेह, ४४ २५, -कोषातकः । कोष्ठागार न. (कोष्ठम् आगारमिव) 81२, 4मार, कोशातकिन् पुं. (कोशातकमस्त्यस्य) धंधी, उद्योग, अना४ सजवान स्थण -पर्याप्तभरितकोष्ठागारं વ્યાપાર, વ્યાપારી, વડવાનલ-સમુદ્રની નીચે રહેનારો मांसशोणितैर्मे गृहं भविष्यति-वेणी० ३. । अग्नि . कोष्ठागारिक त्रि. (कोष्ठागारे भवः तत्र नियुक्तो वा कोशातकी स्त्री. (कोश+अत्+क्वुन्+ङीप्) पटोसनो ठन्) 181२मा थनार, 61२ना २१९ माटे निभेत. aal -कोशातकी फलं स्वादु मधुरं वात-पित्तनुत् । । અધિકારી विपाके च कर्फ हन्ति ज्वरे शस्तं प्रदिश्यते । - कोष्ठागारिन् पुं. (कोष्ठरूपमगारमिवास्त्यस्य इनि) में हारीते १०. अ०, अघाउ नामनी वनस्पति. (पुं.) तनी ही.. कोषातकी । -कोशातकीनां स्वरसेन नस्यम् कोष्ठाग्नि पुं. (कोष्ठस्य अग्निः) ४४२॥नि -जठरानलः । वैद्यकचक्रपाणिसंग्रहे । कोष्ण न. (ईषदुष्णम् कोः कादेशः) २ ॥२॥ कोशाध्यक्ष पुं. (कोशस्य अध्यक्षः) द्रव्यमान स्पश, थो.30 6Ld. (त्रि.) २ ॥२म, थोडं हनु ઉપર દેખરેખ રાખનાર પુરૂ, યક્ષરાજ, કુબેર - 1 ___ -भुवं कोष्णेन कुण्डोनी मेध्येनावभृथादपि-रघु० १९८४ । कोषाध्यक्षः । | कोष्य त्रि. (कोषे हृदयकोषे भवः यत्) हृयोपमi कोशापहरण न. (कोशस्यापहरणम्) 14.1.नी. दूza.. - थना२ मांस. पिए वगेरे. -कोश्य कोषापहरणम् । कोशाम्र पुं. (कोशे आम्र इव) लेभ. पु. ६॥ भावे कोहड पुं. (को हलति हल्+अच्) से. तनु वाघ, छ त . वृक्ष. -कारजं वा सार्षपं वा क्षतेषु क्षेप्यं मे तन मधनाट४२स्त्र.२ मे मुनि- कोहलो तैलं शिग्रु-कोशाम्रयोर्वा-सुश्रुते ९. अ०, 10. भलो देवशर्मा च मौद्गल्यः समसौरभः -महा० ११५३।९। कोहल पुं. (को हलति हल्+अच्) ५२नो अर्थ -कोषाम्रः । कोशिन् त्रि. कोश+इनि) ओशवाणु, नावाणु, मो. मध-६८३ -त्रिदोषो मेघवृष्यश्च कोहलो वदनप्रियःકોશયુક્ત, માનવાળું. (૬) વૈદ્યકશાસ્ત્ર પ્રસિદ્ધ કાનનો । सुश्रुते ४५ अ० । से रोग, मानु 3 -कोषी । (त्रि.) कोषिन्। कोहनीय, कोहित पुं. ते. ते. नामना ऋषिमो. कोशिला स्री. (कोश+इलच्+टाप्) राना मगर्नु, उ, कौकिली स्त्री. (कोकिलेन दृष्टा अण्+ ङीप्) 3e मुगा ना. वनस्पति -कोषिला ।। ___ऋषि ने ये दी सौत्राम- द्वे सौत्रामण्यो-कोकिली कोशी स्त्री. (कुश्+अच्+ ङीष्) यं५८, स५॥2, यामानी. । चरकसौत्रामणी च लाट्या० -श्री. सू. भो४ी, धान्य वगैरेनी सयम -कोषी कौकुट्टक पुं. ब. ते नमन क्षिHi Audतो. . कोष्ठ पुं. (कुष्+थन्) ५२नो. मध्य. (म -सा | कौकुन्तक पुं. ब. व. ते नामनो देश. वानरेन्द्रबलरुद्धविहारकोष्ठ श्रीद्वारगोपुरसदोमलभीविटङ्का कौकुत्य न. (कुत्सितं कृत्यं स्वार्थे अण्) रा. म., -भाग० ९।१०।१७, पटनो मध्य, भा, - स्थानान्या- दुभ हुकृति, अनुतापनी विषय- कौहर यमनुतापे माग्निपक्कानां मूत्रस्य रुधिरस्य च । हृदूण्डुकः __स्वादयुक्तकरणेऽपि च-मेदिनी । फुषफुषश्च कोष्ठ इत्यभिधीयते ।। ओहो, सना४ कौकुट्टिक पुं. (कुक्कुटी मायां पादपतनदेशं च पश्यति वगैरे २सवान साधन. 18 -कश्चित् कोषश्च कोष्ठश्च ठक्) हमी, ४५८21, ढ, पोतन 41 नीये तु वाहनं द्वारमायुधम् । आयश्च कृतकल्याणैस्तव ન મરી જાય એવા વિચારથી ખાલી પગે ચાલનાર भक्तैरनुष्ठितः ।। - महा० २।५।६८ । शरीरमा यति. संन्यासी. वगेरे. ३ -त्रिदोषो साल+ अच्) 6 सुश्रुते Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016067
Book TitleShabdaratnamahodadhi Part 1
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages864
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy