SearchBrowseAboutContactDonate
Page Preview
Page 718
Loading...
Download File
Download File
Page Text
________________ कोशकार-कोशस्य शब्दरत्नमहोदधिः। ६७१ -भाग० २।१।३४, १२05 i.४५, वहान्त प्रसिद्ध केकयशासिनां दुहितरः-रघु० ९।१७ । ते. देशनो અન્નમય પ્રાણમય મનોમય વિજ્ઞાનમય આનન્દમય. मे 20% -कोषलः, कोसल: (त्रि.) अशा देशमा वगैरे पाय ओश, मेघ, पक्षी कोरेनु , रामाशय, उत्पन थये... સોનારૂપાની વસ્તુ, અંગનું રક્ષણ કરનાર વસ્ત્ર, – कोशलक त्रि. (कोशल+स्वार्थे क) ओशख देशनो અંગરખું-કોટ વગેરે, તપાવેલા લોઢાને સ્પર્શ કરાવવો २३ना२ -२३वासी. -कोषलकः । વગેરે, સોગંદ, એક જાતનું યશપાત્ર, શબ્દપર્યાય कोशला स्त्री. (कुश्+कल+टाप्) सरयू नहीन sist uवना२ अन्थ, -कोषः -ते. नामनो . षि, ५२ आवेदी अयोध्या नगरी -कोषला, कोसला । 1.नी. -तमध्वरे विश्वजिति क्षितीशं निःशेषविश्राणि- कोशलात्मजा स्त्री. (कोशलाधिपस्य आत्मजा) थि. तकोष(श)जातम् -रघु० ५।१ -कोषकः । रामचंद्रनी. भाता अशल्या -कोषलात्मजा । कोशकार पुं. (कोश करोति कृ+ण्वुल उप. स.) कोशलाधिप पुं. (कोशलानामधिपः) अयोध्यान. २% તલવારનું મ્યાન બનાવનાર, ખજાનો કરનાર શબ્દોનો -कोषलाधिपः, कोसलाधिपः, कोसलाधिपतिः, 14.21नो तैयार. ४२०२, शोशन.निभात। -कोशकार कोसलेश्वरः । इवात्मानं कर्मणाऽऽच्छाद्य युह्यति -भाग० ६।५।५२ कोशलिक त्रि. शिला देशभन्दा शलद्देश संबधी, એક જાતની શેરડી, એક જાતનો કીડો, રેશમનો अयोध्या संबंधी (न. कशलाय कर्मणे दीयते ठक टी.30 -कोषकारः पृषो० ओत्वम्) दांय, पोतान, डाय. साधवा माटे कोशकृत् पुं. (कोशं खड्गाद्यावरणं वेष्टनं वा करोति રાજાના કાર્યકર મનુષ્યોને આપેલું દ્રવ્ય, રુશ્વત - कृ+क्विप्) 3५२नो अर्थ हुमो -कोषकृत् ।। कोषलिकम् । कोशगृह न. (कोशस्य ग्रहम्) धन-131नी. २७वान कोशवत् त्रि. (कोशोऽस्ति यस्य कोश+मतुप्) _ स्थण -कोषगृहम् । ___ellatणु, द्रव्या२२वाणु, भुववाणु, धनवान, कोशग्रहण न. (कोशस्य ग्रहणम्) सह वात. - तसवारन भ्यानवाणु, -कोषवत् ।। कोषग्रहणम् । कोशवती स्त्री. (कोश+मतुप् ङीप्) नावाणी. स्त्री, कोशचञ्चु पुं. (कोशः चञ्चौ यस्य) स॥२स. पक्षी - ओषातही. नमानी. वनस्पति. -कोषवती । कोषचञ्चुः । कोशवासिन् त्रि. (कोशे वसति वस्+णिनि) रोशनी कोशपाल पुं. (कोशं राज्याङ्गधनसञ्चयं पालयति અંદર રહેનાર કીડો પ્રાણી વગેરે, મ્યાનમાં રહેનાર पालि+अण्) धन. वगैरेन मनानं २क्ष५। ७२८२, ___तसवार -कोषवासी । धनाध्यक्ष पुरूष, नयी कोशपालकः, कोषपालकः, कोशवृद्धि पुं. (कोशस्य वृद्धिर्यत्र) में तनो रोग, -कोषपालः, कोषनायकः । वघरावनी रोग, दुरं वृक्ष. (पुं.) - कोशवृद्धिः । कोशफल न. (कोशे फलमस्य) दवृक्ष, . . (स्त्री) - वृद्धि, धनसं&i all - कोषफलः । - कोषवृद्धिः । कोशफला स्री. (कोशे फलमस्याः टाप्) भोपात. कोशशायिका स्त्री. (कोशे पिधानमध्ये शेते शी+ण्वुल) ___नामनी वनस्पति, नसोत२ -कोषफला । कोशफली स्त्री. (कोशफल+गौरा० ङीष्) पुषी नामनी. ७२री, भैयो, भ्यानमi. २२ तलवार -कोषशायिका। ता, -कोषफली । कोशशुद्धि स्त्री. (कोशेन शुद्धिः) सोi MuS शुद्ध कोशयी पुं. (कुश्+वा. अयी) सोनावणे३थी. पू.ए. थ, शपथ वाई शुद्ध थj -कोषशुद्धिः । कोशल (पुं. ब. व.) तनामनी मेहेश -कोशलो कोशस्कृत् पुं. (कोशं करोति कृ+क्विप् नि० सुट) नाम मुदितः स्फीतो जनपदो महान् । निविष्टः शमन32. -कोषस्कृत् । सरयूतीरे प्रभूतधन-धान्यवान् ।। -रामा० ९।५।५, कोशस्य त्रि. (कोशे तिष्ठति स्था+क) ओशन. ६२ - पितुरनन्तरमुत्तरकोशलान् समधिगम्य समाधि રહેનાર, મ્યાનની અંદર રહેનાર. (Y) શંખ વગેરે जितेन्द्रियः-रघु० ९।९, -मगध-कोस(श)ल- | अशमा २3ना। ४न्तु, -कोषस्थः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016067
Book TitleShabdaratnamahodadhi Part 1
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages864
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy