SearchBrowseAboutContactDonate
Page Preview
Page 720
Loading...
Download File
Download File
Page Text
________________ कौकुट्टिकन्दल - कौटुम्बिक ] कौकुट्टिकन्दल पुं. (कौक्कुटिः स इव कन्दलः) खेड જાતનો સર્પ. शब्दरत्नमहोदधिः । कौक्ष त्रि. (कुक्षौ बद्धः) डूजे जांधे, ३६२ साथै સંબંધ રાખનાર, કૂખે બાંધેલ અલંકાર વગેરે. कौक्षक त्रि. ( कुक्षौ देशभेदे भवः वुञ् ) सुक्षि नामना દેશમાં થનાર. कौक्षेय त्रि. (कुक्षौ भवः ढञ्) 33 उपर जल तलवार वगेरे -असिं कौक्षेयमुद्यम्य चकारापनसं मुखम् भट्टि० ४।३१, पेट उपर थनार. कौक्षेयक पुं. (कुक्षौ बद्धः ढकञ्) 33 स जडूग, तलवार- कौक्षेयकेन सन्निहितविषधरेणेव चन्दनलताकादम्बरी० । वामपार्श्वावलम्बिना कौक्षेयकेन का० ८.१ कौङ्क पुं. ( कोङ्क एव) डोंडा देश. कङ्कण पुं. ब. व. (कोङ्कण + अण् ) डोंडा हेश. (पुं.) કોંકણ દેશનો રાજા. कौङ्किण न. ब. व. ( कोङ्कण पृषो०) डोंडा देश.. कौञ्च पुं. (क्रोञ्च एव स्वार्थे अण्) ङौं पर्वत. कौञ्चदारण पुं. ( क्रौञ्च+दृ+युच्) अर्तिस्वामी.. कौञ्जर त्रि. ( कुञ्जरस्येदमण्) हाथीनुं, हाथी संबंधी. कौञ्जायन पुं. ब. (कुञ्जस्यापत्यानि कुञ्जा० गोत्रापत्ये फञ्) ४ ऋषिनी संतति. कायनी स्त्री. (कुञ्जस्यापत्यं स्त्री कौञ्जायन + ङीप् ) ब्राह्मणी, ब्राह्मण स्त्री. कौज्जायन्य पुं. ४ ऋषिनो गोत्रपुत्र. कौञ्जि पुं. स्त्री. (कुञ्जस्य अपत्यं पुमान् इञ् ) ઋષિનો પુત્ર. कोट पुं. ( कुटे अद्रिशृङ्गे भवः अण्) २४ वृक्ष, ईंद्र भवनुं आड. (त्रि. कुट्यां भवः अण्) स्वतंत्र, अपटी, असत्यवादी (न. कूटस्य भावः) मिथ्या अहेवु, जोटी साक्षी खापवी. (त्रि. कूटस्येदम्) धरनुं, घर संबंधी, घरमां थनार. (त्रि. कूट + अण्) छगलजार, અપ્રામાણિક, કપટી, જુઠાણા ભરેલું, ફાંસામાં સપડાયેલ. कौटकिक त्रि. (कूटकं मांसकूटं पण्यमस्य ठञ) मांस Jain Education International ४ वेयनार, जाडी, सार्ध. कौटज पुं. (कौटे जायते जन्+ड) 32४ वृक्ष, ६द्र भवनुं आउ कौटजभारिक त्रि. ( कुटजस्य भारं हरति वहत्यावहति वा ठञ्) ६द्र४वना भारने वहन डरनार, अंयडी सह नार ६७३ कौटजिक त्रि. ( कुटजं भारभूतं हरति वहत्यावहति ठञ्) भारभूत डूटने वहनार, अंडी सह ४नार. कौटतक्ष पुं. (कोट: स्वतन्त्रः तक्षा टच् समा० ) स्वतंत्र એવો સુથાર. कौटल्य न. ( कुट्+कलच् स्वार्थे ष्यञ् ) डुटिलता, वहता. (पुं.) ते नामनो से ऋषि, याएाज्य. कौटसाक्षिन् पुं. (कौटश्चासौ साक्षी च ) फोटो साक्षी, हो साक्षी. कौटसाक्ष्य न. (कूटसाक्षिणो भावः कर्म वा ष्यञ्) जोटी साक्षी. कौटि पुं. (कूटस्यापत्यम् इञ्) अप्रामाशिङ भाषासनो બાળક, ખોટું બોલનાર માણસનો પુત્ર. कौटिक पुं. ( कूटेन मृगबन्धनयन्त्रेण चरति ठक् ) शिडारनां साधन उपर छवनार, मांस वेयनार (त्रिकूट + चतुरर्थ्याम् कुसु० ठक्) डूटनी पर्वतना शिजरनी સમીપનો પ્રદેશ વગેરે. कौटिलिक त्रि. (कुटिलिकया- गतिविशेषेण लौहेन वा हरति मृगान् अङ्गारान् वा) शिडारी, जाटडी, बुहार. कौटिल्य पुं. (कुटिल + स्वार्थे ष्यञ् ) याएाज्य मुनि, कौटिल्यं कचनिचये कर-चरणाधरतले रागस्ते । काठिन्यं कुचयुगले तरलत्वं नयनयोर्वसति ।। काव्यप्र० । कौटिल्यः कुटिलमतिः स एष येन क्रोधाग्नी प्रसभमदाहिनन्दवंशः मुद्रा० १।७. (न. कुटिलस्य भावः ष्यञ् ) डुटिलता, वर्डता. कौटिगव्य पुं. (कुटिगोः ऋषेरपत्यं गोत्रापत्यम् ) सुटिगु ઋષિનો ગોત્ર પુત્ર. कौटीय त्रि. ( कूट + चतुरर्थ्यां कृशाश्चा० अण्) पर्वतना શિખરની પાસેનો પ્રદેશ વગેરે. कौटीर्य त्रि. (कुटीरः केवल एव स्वार्थे ष्यञ्) डेवस, असहाय, खेडलुं. कौटीर्या स्त्री. (कोटिरीय यस्याः) दुर्गा, पार्वती देवी.. कौटुम्ब त्रि. (कुटुम्बं तद्भरणं प्रयोजनमस्य अण्) ुटुंजन। ભરણ-પોષણમાં ઉપયોગી દ્રવ્ય. कौटुम्बिक त्रि. ( कुटुम्बे तद्भरणे प्रसृतः ठक्) ुटुंजनुं भरएश-पोषण ÷रवामां भशगूस - पदे पदेऽभ्यन्तरवह्निनार्दितः कौटुम्बिकः क्रुध्यति वै जनाय भाग० ५ ।१३१८ | (त्रि कुटुम्बे भवः उक्) डुटुंजभां धनार. For Private & Personal Use Only www.jainelibrary.org
SR No.016067
Book TitleShabdaratnamahodadhi Part 1
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages864
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy