SearchBrowseAboutContactDonate
Page Preview
Page 717
Loading...
Download File
Download File
Page Text
________________ ६७० शब्दरत्नमहोदधिः। [कोलक-कोश कोलक पुं. (कुल्+ण्वुल्) वनस्पति र, 06 | कोलाहल पुं. (कुल्-घञ् तमाहलति अच्) मे. प्रा२नो वृक्ष, simi. भरी, ता.जी. पी५२. (न.) .5 तर्नु बाई दूर सुधी पायरी. ६, १२५3 -ततो सुगंधी द्रव्य-मरी. हलहलाशब्दः पुनः कोलाहलो महान् । महान् कोलकन्द पुं. (कोल इव कन्दोऽस्य) मे तनो राक्षसनादस्तु पुनस्तूर्यरवो महान् ।। - रामा०३।३१।४१, મહાક૬, -शीघ्रं भेरीनिनादेन स्फुटकोलाहलेन वै-रामा. कोलकर्कटिका स्त्री. (कोल इव कर्कटिका) भी... कोलि स्त्री. (कुल्+इन्) को२, आ3 -जातिपत्रं कोलिपत्रं भरी. तथा चैव मनःशिला । एभिश्चैव कृता वर्तिर्बदराग्नौ कोलयोण्टा स्री. (कोला चासौ घोण्टा च) में.5 larl. महेश्वर : ! ।। -गारुड० १९४ अ० । બોરડીનું ઝાડ. कोलिसर्प पुं. सगरे स्व.२७ जनावर. ते नमानी से कोलदल न. (कोलं बदरीफलमिव दलमस्य) नमो क्षत्रिय. नामनु, सुगंधी द्रव्य. कोली स्त्री. (कोलि+ङीप्) पी२डीनु, उ. कोलगिरि पुं. क्षिए. हमi udeो त नामनो . | कोलूत पुं. ते नमन . १२. कुलूत शानम. पर्वत. कोल्या स्त्री. (कोलमर्हति कोल+यत्+टाप्) औषधि कोलनासिका स्त्री. (कोलस्य शूकरस्य नासिकेव) 30. __पी५२. નામની એક વનસ્પતિ. कोल्ल पुं. भारतम मावे . नमन में पर्वत. कोलपुच्छ पुं. (कोलस्य शूकरस्येव पुच्छोऽस्य) 55 कोविद पुं. (कुङ् शब्दे विच तं वेत्ति विद्+क) पक्षी.. विद्वान पंडित -प्राप्यावन्तीनुदयनकथाकोविदनामवृद्धान् कोलमूल न. (कोलं बदरीफलमिव मूलमस्य) पा५शभूग, -मेघ० ३०, -गुण-दोषकोविदः-शि० १४ १५३, -इति oiहोउt. राज्ञ उपादिश्य विप्रा जातककोविदाः । लब्धोपचितयः कोलम्बक पुं. (कुल्+अम्बच्+संज्ञायां कन्) २ २हित. सर्वे प्रतिजग्मुः स्वकान् गृहान् ।। भाग० १।१२।२९, તુંબડા વગેરે સહિત વિણાનો અવયવ. -समीक्ष्यकारिणं प्राज्ञं धर्मकामार्थकोविदम् - कोलवल्ली स्त्री. (कोलो वराह इव वल्ली) मौषधि मनु० ७।२६ । पी५२, -चविकायाः फलं प्राज्ञैः कथिता गजपिप्पली। | कोविदार पुं. (कुं भूमि विवृणाति वि+६+अण् पृषो०) कपिवल्ली कोलवल्ली श्रेयसीव शिरश्च सा ।। - 515यना२ नामे वृक्ष -कोविदारश्चमरिकः भावप्र०, शू२पाहा ना. वनस्पति. (कोलशिम्बिका, कुद्दालो युगपत्रकः । -भावप्र०, -मन्दारः कोविदारश्च कोलशिम्बी स्त्री.) (कोलपादाकारा शिम्बिरस्याः) पारिजातश्च नामभिः । स वृक्षो ज्ञायते दिव्यो कोला स्त्री. (कुल+ज्वला० ण+टाप्) औषय पी५२, यस्यैतत्कुसुमोत्तमम् ।। हरिवंशे-१२४।७१ ।। यव्य-243 नामनी वनस्पति. -चव्यं तेजोवती कोला | कोविदारक पुं. (कोविदार+स्वार्थे क) . तनु नाकुली च विकोषणा । -वैद्यकरत्नमाला, पोरीन । રક્તકાંચનાર નામે વૃક્ષ. ઝાડ, કોલ્હાપુર નામનું એક શહેર. कोश पुं. न. (कुश्यते-संश्लिष्यते आधारादौ घञ् कर्तरि कोलाञ्च पुं. ब. व. ते नामनो मे हेश. अच् वा, कुश्+घञ्+अच् वा) वृष, मंडी, कोलापुर न. (कोलेव पुरम्) क्षिण भारतमi सावेडं, सोन, ३j, 5जी. -तिरश्चकार भ्रमराभिलीनयोः । તે નામનું એક શહેર, જેમાં લક્ષ્મીદેવીનું સ્થાનક- सुजातयोः पङ्कजकोशयोः श्रियम् ।। -रघु० ३८, माहिर छ. -इत्थं विचिन्तयति कोशगते द्विरेफे हा हन्त ! कोलाविध्वंसिन् त्रि. (कोलां पुरभेदं विध्वंसितुं वस्तुं नलिनी गज उज्जहार -सुभा० तसवारन भ्यान, समूह, शीलमस्य विशब्देन धातोरन्यार्थपरत्वम्) यवतम ફણસ વગેરેની વચ્ચેનો પદાર્થ, ગોળાકાર પદાર્થ, વસનાર પ્લેચ્છ, જેઓ કોલાહલ માત્રથી રાજ્યનો ધનાગાર, તિજોરી, ચામડી વગેરે આવરણ - વિનાશ કરી નાખે છે. अव्यक्तमाहुर्हदयं मनश्च स चन्द्रमाः सर्वविकारकोशः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016067
Book TitleShabdaratnamahodadhi Part 1
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages864
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy