SearchBrowseAboutContactDonate
Page Preview
Page 688
Loading...
Download File
Download File
Page Text
________________ कूर्मावतार - कृ] शब्दरत्नमहोदधिः । ६४१ कूर्मावतार पुं. (कूर्मस्यावतारः) विष्णुनो डूर्भावतार | कूलेचर त्रि. ( कूले चरति चर्+ट ) नही वगेरेना क्षितिरतिविपुलतरे तव तिष्ठति पृष्ठे धरणिधरणकिणचक्रगरिष्ठे, केशव ! धृतकच्छपरूप ! जय जगदीश हरे ! -गीत० કાંઠા ઉપર ચરનાર-ફ૨ના૨ પશુ વગેરે. कूल्य त्रि. ( कूले भवः यत् ) is उपर थनार. (पुं.) તે નામના એક સ્વદેવ. कूल (भ्वा० पर० स० सेट - कूलति) वींट, खरछाहन ४२, खीं. (न. कूलति- जलप्रवाहमावृणोति कूल् + अच्) नही वगेरेनो अंहो, चुकूज कूले कलहंसमण्डलीनैषधीयम् - इत्यध्वनः कैश्चिदहोभिरन्ते, कूलं समासाद्य कूशः सरय्वाः - रघु० १६ / ३५, राधामाधवयोर्जयन्ति यमुनाकूले रहः केलयः - गीत० १. (पुं. कूल् कर्मणि घञर्थे क) सरोवर, तलाव, सैन्यनो पृष्ठभाग, स्तूप, पासे.. कूलक न. (कूल् + ण्वुल्) नही वगेरेनो डांठी, स्तूप, કીડીઓનુંદર. कूलङ्कष त्रि. ( कूलं कषति कष् + खश् + मुम् ) sist सुधी व्यायी रहेस, डांठाने घसनार. (पुं.) समुद्र, નદીનો પ્રવાહ. कूलङ्कषा स्त्री. (कूलं कर्षाति कष् + स्त्रियां टाप्) नहीकूलङ्कषेव सिन्धु प्रसन्नमोघं तटतरुं च शा० ५. अङ्के । कूलञ्चर त्रि. ( कूले नदीकूले चरति चरट्) नही વગેરેના કાંઠા ઉપર ચરનાર. कूलन्धय त्रि. (कूलं धयति धे खश् मुम् च) नहीना કાંઠાને સ્પર્શ કરતું વન વગેરે. कूलभू स्त्री. (कूलस्य भूः) हानी भीन-तीरनी भूमि. कूलमुद्रज त्रि. ( कूलुमुद्रुजति उत् + रुज् + खश् + मुम्) अंडानो लेहनार, डुसले. कूलमुद्वह त्रि. ( कूलमुद्वहति उत् + वह् + खश् + मुम्) પાણીના પૂર વડે કાંઠાને ભરી વહી જનાર નદી वगेरे. कूलवती स्त्री. (कूल+अस्त्यर्थे मतुप् मस्य वः ङीप् ) नही.. कूलहण्डक पुं. ( कूले हुण्डते हुडि संघे ण्वुल् पृषो० वा उलोपः ) पाणीभां पडती घूमरी, थडरी कूलहुण्डकः । कूलास त्रि. ( कूलमस्यति क्षिपति अस् + अण् ) डांठाने ઉછાળી નાંખનાર, ફેંકી દેનાર. कूलिका स्त्री. वीशानो नीयेनो भाग, वीशानुं तणियुं. कूलिनी स्त्री. ( कूलिन् + ङीप् ) नही.. Jain Education International कूवर पुं. (कू शब्दे - कूटादि वरच्) ६७४४ वृक्ष. (त्रि.) डुडु, मनोहर, सुन्दर, (पुं. न.) गाडी -२थ वगेरेनो એક અવયવ-જેને ધૂંસરી જોડે છે, રથીને બેસવાનું रथनुं खेऽ स्थान -हेमचन्द्रमसंवाधं वैडूर्यमणिकूवरम् रामा० ३।२८।३० । कूवरिन् पुं. (कूवर + णिनि) गाडी-२थ वगेरे. कूवरी स्त्री. ( कुवर + ङीप् ) अमणो-जनात वगेरेथी આચ્છાદિત ગાડી-૨થ વગેરે. कूवार पुं. (कुं भूमिं वृणोति वृ + अण्) हरियो, समुद्र. कूष्म पुं. ४ने उद्देशाने होम डरवामां आवे छे सेवा હવનીય દેવનો એક ભેદ. कूष्माण्ड पुं. ( ईषदुष्माण्डेषु बीजेषु अस्य) झेणुं, शिवनो ते नामनी खेड पार्ष६ -कूष्माण्डाकारत्वात् शिवगणोऽपि तन्नाम्नाऽऽख्यायते - भाग० २।६।४२, ते नामना खेड ऋषि - कूष्माण्डकः । कूष्माण्डवटिका स्त्री. ( कूष्माण्डखण्डमिश्रिता माषादिवटिका) डोणुं भेजवेला अउछना सोट वगेरे औषधिथी બનાવેલી ગોળી વગેરે. कूष्माण्डका स्त्री. ( कूष्माण्डी + कन्+टाप्) रातुं जुं. कूष्माण्डी स्त्री. ( कूष्माण्ड + ङीप् ) हुगे हेवी, अंजिअहेवी -अम्बिकायाश्च कुष्माण्डबलिप्रियत्वात् तथात्वात् । એક જાતની ઔષધિ, એક પ્રકારની કોળાની વેલ. कून न. ( ईषत्प्रयत्नेन हन्यते हन् + अप्) भाटीनुं वासा, डायनुं वासा, विस्मय पभाउवु. कूहना स्त्री. ( कूह् + युच्) भयर्या, ढोंग, पाखंड. कूहा स्त्री. ( कूह् + क+टाप्) ऽडु वनस्पति, आज, तुषार, हिम. कृ (भ्वा० उभ० सक० अनिट् करति, ते) 5. (तना० भ० क० अनिट् करोति - कुरुते ) ४२ - तेन किं करोमि कथं कुर्मि क्वानुगच्छामि माधव । दुर्योधनविहीनं शून्यं सर्वमिदं जगत् ।। - दुर्गादासः । अधि साथै कृ अधिद्वार यसाववो -नैवाध्यकारिष्महि वेदवृत्ते - भट्टि० २।३४, -आरंभ ४२वो - ग्रीष्मसमय-मधिकृत्य गीयताम्०१. । अनु साथै कृ अनुराग डवु, नऊस अरवी - अनुकरोति भगवतो नारायणस्य - का० ६, For Private & Personal Use Only www.jainelibrary.org
SR No.016067
Book TitleShabdaratnamahodadhi Part 1
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages864
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy