SearchBrowseAboutContactDonate
Page Preview
Page 687
Loading...
Download File
Download File
Page Text
________________ ६४० शब्दरत्नमहोदधिः। [कूर-कूर्मविभाग कूर पुं. न. (वेञ् भावे क्विप् ऊः, कौ पृथिव्यां उवं । कूर्दन न. (कूर्द + ल्युट) २५, 81.७८ ४२वी, मालदी वयनं लाति ला+क लस्य रः) अन्न, मात, सीसा | कूर्दनी स्त्री. (कूर्यतेऽत्र आधारे ल्युट + ङीष्) थैत्री. योमा- इतश्च कूरच्युततैलमिश्रं पिण्डं हस्ती प्रतिग्राह्यते पूर्णिमा ___मात्रपुरुषैः -मृच्छ० ४. ।। कूर्प पुं. (कूरं पाति पा+क दीर्घः) में अमरन. वय्येनो कूर्च पुं. न. (कूर्य्यते कुर् चट दीर्घः) २. अमरनी. भाग क्यमा २४सो dilनो समूड, ढी-भूछ - कूर्पर पुं. (कूपरवत् पृषो०) sten, ढाय-y2gL. आगतमनध्यायकारणं सविशेषभूतमद्य जीर्णकूर्चानाम् कूर्पास पु. (कूर्पासवत् पृषो०) स्त्रीमो.नी. यणी, -उत्तर० ४, 342, भोरनु ५७९, मे. भू. 21 योगी. દર્ભ, અંગૂઠો અને આંગળી વચ્ચેનો ઉપલો ભાગ, कूर्पासक पुं. (कूर्पास+क) 6५२नो अर्थ हुमोभस्तर, मे. तर्नु भासन, तंत्रशास्त्र प्रसिद्ध- हुम् प्रस्वेदवारिसविशेषविषक्तमङ्गे कूर्पासकं क्षतनखक्षा-७०४ -वर्गाद्यं वह्निसंस्थं विधुरतिवलितं तत् त्रयं ___ मुत्क्षिपन्ति-शिशु० ५।२३ कूर्चयुग्मम्- भैरवतन्त्रे, भेद वगेरे साई ४२वानो कूर्म पुं. (कुत्सितः को वा उम्मिगो यस्य पृषो०) यो -ततः समर्पयेत् कूर्चमुशीरादिविनिर्मितम् । १८५ ४२७५. -यदा संहरते चायं कूमोऽङ्गानीव सर्वशः । मलापकर्षणार्थं श्रीमन्मून्यङ्गसन्धितः ।। नरसिंहपुराणे, इन्द्रियाणीन्द्रियार्थेभ्यस्तस्य प्रज्ञा प्रतिष्ठिता ।। - પોતાનાં વખાણ કરવાં, બડાઈ હાંકવી, પંચગવ્ય. भग० २।५८, -गृहेत् कूर्म इवाङ्गानि रक्षेद् विवरमात्मनः (त्रि.) 5691, हाढी-भूवाणु -या पूरयितव्यमनेन - मनु० ७।१०५, विनोबा अवतार, शरीरमा चित्रफलकं लम्बकूर्चानां तापसानां कदम्बैः-श० ६. । રહેલો તે નામનો એક વાયુ, તે નામની એક મુદ્રાનો कूर्चक त्रि. (कूर्च+स्वार्थे क) भेस. स४२वानी मेह. डूयो, हात, it. घ.स.पान २ वगेरे. कूर्चकिन् त्रि. (कूर्चक+इनि) सोयन। म कूर्मचक्र न. (कूर्माकारं चक्रम्) मनी आइतिवाणु मा જેવા આકારવાળું, વાયુ વગેરેથી ફુગાઈ ગયેલા શુભાશુભાદિ સૂચક તંત્રશાસ્ત્ર પ્રસિદ્ધ ચક્ર, शरीरवाणु જ્યોતિષોક્ત-નક્ષત્ર ભેદે કરીને શુભાશુભ જણાવનાર कूर्चपर्णी स्त्री. (कूर्च इव पर्णान्यस्याः) वनस्पति. दूमा२ 28. भ२७८२०००. कूर्मपुराण न. (कूर्मेण भाषितं पुराणम्) २६.४८२ Yuvi. · कूर्चल त्रि. (कूर्च+लच्) हाढीवाणु, श्मश्रुयुऽत. . मे. पुरा. कूर्चशिरस् न. पानी मे... कूर्मपृष्ठ न. (कूर्मस्य पृष्ठम्) डायमानी. पी.8कूर्चशीर्ष पुं. (कूर्चः श्मश्रुः तद्वच्छीर्षं यस्य) नाणियेरनु । गूढगुल्फशिरौ पादौ ताम्रायततलाङ्गुली । कूर्मपृष्ठोमतौ वृक्ष, नाणिये२, ®43 नामर्नु, वृक्ष- कूर्चशीर्षकः । चापि शोभेते किङ्किणीकिणौ -महा० ३।४६।११. कूर्चशेखर पुं. (कूर्चे श्मश्रु इव शेखरोऽस्य) नाणियरनु (न. कूर्मस्य पृष्ठमिव) Bयु, . ___ौर, नाजिये२. कूर्मपृष्ठक न. (कूर्मपृष्ठमिव कायति) उिया वोर्नु कूर्चामुख पुं. विश्वामित्रना वंशमi पहा थये.स. से. नामना ढisi. में षि कूर्मराज पुं. (कूर्माणां राजा टच्) डायमानी २०%81, कूचिका स्त्री. (कूर्चस्तदाकारोऽस्त्यस्याः) ६ अथवा મોટો કાચબો, પૃથ્વીને ધારણ કરનાર મોટો કાચબો. छाशना. वि.ति. हे थाय छ ते. -दघ्ना सह च पक्वं (पुं. कूर्मरूपेण राजते राज्+अच्) भगवाननो दूर्भ क्षीरं सा दधिकृर्चिका । तऋण पक्वं यत् क्षीरं सा सवता. -पृथ्वि ! स्थिरा भव भुजङ्गम ! घारयैनां भवेत् तक्रकूर्चिका ।। -भरतः । यी, उनी. | त्वं कूर्मराज ! तदिदं द्वितीयं दधीथाः । માંજર, રંગ કરવાની પીંછી, મેલ સાફ કરવાનો કૂચડો. | कूर्मविभाग पुं. (कूर्मस्य तद्रूपभगवदवयवस्य विभागोऽत्र) कूई (भ्वा० आ० अ० सेट-कूदते) 8.30 ४२वी- વરાહમિહિર નામના આચાર્યો કરેલો નક્ષત્રોના ભેદે वव्रश्चराजुघूर्णश्च स्येमुश्चुकूदिरे तथा -भट्टिः १४।७७।। शन. देशविशेषानो. शुभाशुभ मो५ से. अन्य. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016067
Book TitleShabdaratnamahodadhi Part 1
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages864
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy