SearchBrowseAboutContactDonate
Page Preview
Page 689
Loading...
Download File
Download File
Page Text
________________ ६४२ शब्दरत्नमहोदधिः। [कृक-कृच्छ्र शैलाधिपस्यानुचकार लक्ष्मीम् - भट्टिः २।८।। अप | कृक पुं. (कृ+कक्) गणु, 8. साथे कृ अ.५.७८२ ४२वो, जोर्नु अनिष्ट ४२ - कृकण पुं. (कृ इति कणति कण् शब्दे+अच्) ते. योऽपचक्रे वनात् सीताम्-भट्टि० ८।२० । अप+आ नामन : ५६., शरीरमा २3सो. . ..२नी साथे. कृ निवार, २ ४२ -न पुत्रवात्सल्यम- वायुमेह, इमि.. पाकरिष्यति -कु० ५।१४ । आ साथे कृ सवयव. कृकर पुं. (कृ इति शब्दं करोति) . तनु पक्षी, ४२वी, अति. ४२वी, निमंत्र -आकारयैनमत्र । | शिव, हेमां. २९ो में तनो वायु - कृकरस्तु उद्+आ साथै कृ भारंभ 5२वो, &in. ४ । उप साथे क्षुते चैव जपाकुसुभसंनिभः । -शारदातिलकटीका, ५२ ५२वी -सा लक्ष्मीरुपकरुते यया परेषाम- यव्य वनस्पति, ७२वी२ वृक्ष. भट्टि० ८।१८, - आत्मनश्चोपकर्तुम्-मेघ० १०१ । । कृकरा ली. (कृ इति करोति कृ+अच्+टाप्) पी५२ उप+आ साथे कृ मारम. ७२वी, 66td. euag - वनस्पति (स्री. कृकं कृकाकारं लाति करोति उपाकर्मन् । उरी कृ-उररी कृ -ऊरी-ऊररी कृ - ला+क+टाप्) कृकला । स्वी.॥२j । प्रदक्षिणी कृ-5 वस्तुना यारे कामे कृकल (पुं. कृ+कल्+अच्) पांय 6५४ामानी से इशन -प्रदक्षिणीकृत्य हुतं हुताशमनन्तरं भर्तुररुन्धती प्रा. च-रघु० २७१ । दुर् साथे कृष्ट आय२५। ७२ । कृकलास पुं. (कृकं कण्ठं लासयति लस्+णिच्+अच्) नि +कृ ५२॥ भव. २वी, निस् अथवा निर् साथे-शुद्ध आयी, 31.80.37- शिवाभिराखुभिः केचित् कृकलासैः शशैर्नरैः -भाग० ८।१०।११, -स्वमावत्योदपानस्य ४२, निर्+आ साथे कृनिवार, २ ४२, परा साथे कृ निवार, २७२, सटव -तां हनुमान् कृकलासः स्थितो महान् । तस्य नास्ति समुद्धर्तेत्येतत् पराकुर्वन्नगमत् पुष्पकं प्रति-भट्टि० ८।५० । परि साथे. कृष्णे न्यवेदयत् ।। -महा० १३१७० अ०, कृकलासकः, कृकूलासः । कृ २०१२ -रथा हेमपरिष्कृतः-महा० । -पुरस् कृ मा. रीन., सामे. २जीन. -हते जरति गाङ्गे ये कृकलासी स्त्री. (कृकलास स्त्रियां ङीप्) आया31, 51.51.. पुरस्कृत्य शिखण्डिनम्-वेणी० २।१८ । प्रसाथे. कृ कृकवाकु पुं. (कृकेण वक्ति वच्+जुण कश्च) मुगुट - अनुनयमगृहीत्वा व्याजसुप्ता पराची । रुतमथ प्रस्ताव ४२वी, भारंभ २वो -जाननपि नरो दैवात् कृकवाकोस्ताग्माकर्ण्य कल्ये ।। -शिशु०) १११९, भोर, प्रकरोति विगर्हितम्-पञ्च० ४।३५ । प्रति साथे कृ प्रति२. ७२वी, पाय ४२, १६ला. सेवा, -पूर्वं कृतार्थो कृकवाकु ध्वज पुं. (कृकवाकुर्मयूरः ध्वजोऽस्य) मित्राणां नार्थं प्रतिकरोति यः- रामा० । प्रमाणी कृ કાર્તિકસ્વામી. विश्वास. ४२वी, माशा मानवी -शासनं तरुभिरपि | कृकाट न. (कृकं कण्ठमटति अण्) घाटी, २६ननी प्रमाणीकृतम्-श० ६, -देवेन प्रभुणा स्वयं जगति यद्यस्य પાછળનો ભાગ. प्रमाणीकृतम्भर्तृ० २।१२१ । प्रादुस् कृ प्रगट २j, कृकाटिका स्त्री. (कृक+अट्+ण्वुल क्वचित् अत इत्वम्) પ્રદર્શન કરવું, જાહેર કરવું, વિ સાથે 9 વિભાગ કરવો डोभ २३दो नत मा, 1837- जत्रूव्र्वं मर्माणि -विकारहेतौ सति विक्रियन्ते येषां न चेतांसि त एव चतम्रो धमन्योऽष्टौ मातृका द्वे कृकाटिके-सुश्रुते । धीराः-कु० ११५९ । वि+आ साथे कृ प्र. २j, कृच्छ्र पुं. न. (कृत् रक् छोऽन्तादेशः) यशस्त्रमा 12 ४२j -तन्मे सर्वं भगवान् व्याकरोतु-महा०, કહેલ તે નામનું પ્રાયશ્ચિત્તરૂપ એક વતા. (.) કષ્ટवि+प्र+कृपद्रव ४२वी, पराभव. २वी. सम् साथे कृ हुन -नदीकूलं यथा वृक्षो वृक्षं व शकुनिर्यथा । संस्थ२४२वी - ये पक्षापरपक्षदोषसहिताः पापानि तथा त्यजन्निमं देहं कृच्छ्राद् ग्राहाद् विमुच्यते ।। - संकुर्वते-मृच्छ० ९।४। सम्+ परि+उप साथे. सं.स.१२ मनु० ६।७८, पत्य व्रत, ५५, सं.52- अनृतं કરવો, પરષ્કિાર કરવો, ઉપકાર કરવો, અલંકૃત કરવું नोक्तपूर्वं मे चिरं कृच्छ्रेऽपि तिष्ठता । - -व्यापारो भावना सैवोत्पादना सैव च क्रिया । रामा० ४।१४।१४. (.) भूत्र नामनी रोग. कृञोऽकर्मकतापत्तेनहि यत्नोऽर्थ इष्यते ।। (स्वा० (त्रि.) 5ष्टर्नु साधन, मर्नु साधन, अष्टवाणु, उभय० सेट् स० -कृणोति, कृणुते) मार, भारी नाम.. | Manj, अष्टाध्य, दुःसाध्य. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016067
Book TitleShabdaratnamahodadhi Part 1
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages864
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy