SearchBrowseAboutContactDonate
Page Preview
Page 680
Loading...
Download File
Download File
Page Text
________________ कुशस्थली - कुशुम्भ ] शब्दरत्नमहोदधिः । ६३३ कुशासन न. (कुशैर्निर्मितमासनम्) हनुं जनावेसुं शासन (न. कुत्सितं शासनम्) जराज शासन, जराज सभल-हुम्भ, (न. कोः पृथिव्याः शासनम्) પૃથ્વી પરનો હુકમ. कुशिंशपा स्त्री. ( कुत्सिता शिंशपा) अपिल शिंशपावनस्पति, जराज शीशम . कुशस्थली स्त्री. ( कुशप्रधाना स्थली) ते नाभे खेड नगरी, नो देश, द्वारा - इति सञ्चिन्त्य सर्वे स्म प्रतीचीं दिशमाश्रिताः । कुशस्थलीं पुरीं रम्यां रैवतेनोपशोभिताम् ।। -महा० २।१४।४९, ३४४यिनी कुशा स्त्री. ( कुश्+क+टाप्) छोरी, लगाम, भीठी झाडडीनो વેલો, ઉંબરાના લાકડાનો બનાવેલો ખીલો. कुशाकर पुं. (कुशैराकीर्यंते मूलाच्छादनेन आ + कृ कुशिक पुं. (कुशनामा नृपः जनकत्वेनाऽस्त्यस्य ठन्) गाधि राभनो जाय, विश्वामित्रनो छाहो स तु आधारे अप्) यज्ञनो अग्नि विश्वामित्रपितामहः गाधेः पिता - महा० १३1५२, जडानुं आउ, सागनुं आउ, तेलनो गाण. अश्वएर्श वृक्ष. (त्रि. कुश + ठन् ) यपण खजवाणुं. कुशिका स्त्री. ( कुशी+क+टाप्) सोढानी श. कुशित न. ( कुश + इतच् ) पाएशीथी मिश्र - ४समिश्रित कुशिन् त्रि. (कुशोऽस्त्यस्य इनि) धर्मवाणूं दुशयुक्त दिनेऽष्टमे तु विप्रेण दीक्षितोऽहं यथाविधि । दण्डी मुण्डी कुशी चीरी घृताक्तो मेखलीकृतः ।। महा० १३ । १४ । ३७४ । (पुं.) वाल्मीहि मुनि. कुशिम्बि स्त्री. (कुत्सिता शिम्बी पृषो० वा ह्रस्वः) भेड भतनुं काउ- (स्त्री.) कुशिम्बी । कुशी स्त्री. (कुश + अयोविकारार्थे ङीप् ) सोढानी जनावेस होश. कुशाक्ष पुं. (कुश इव सूक्ष्माग्रमक्षि अस्य षच् समा.) वांछरो-वानर. कुशाक्षी स्त्री. ( कुशाक्ष + ङीप् ) वांहरी, वानरी. कुशाग्र न. ( कुशस्य अग्रमिव) हर्मनो अग्रभाग. (त्रि. कुशस्य अग्रमिव सूक्ष्मत्वात्) दुशना आगला ભાગ જેવું તીક્ષ્ણ, મુશ્કેલીથી સમજી શકાય તેવું ग्रहए। ४२वानी बुद्धिवाणु - कुशाग्रबुद्धिः कुशली गुरुस्तेरघु० । कुशाग्रीय त्रि. (कुशाग्रतुल्यं छ) दुराना जय भेतुं तीक्षा . कुशाग्रीयमति त्रि. (कुशाग्रीया मतिरस्य) तीक्ष्ण मतिवाणुं, खत्यंत बुद्धिशाणी- अहं च भाष्यकारश्च कुशाग्रीयधियावुभौ । नैव शब्दाम्बुधेः पारं किमन्ये जडबुद्धयः ।। - सुभा० कुशाङ्गुरीय न. ( कुशनिर्मितमङ्गुलीयम्) ६-नी બનાવેલી હાથમાં પહેરવાલાયક વીંટી જેવી પવિત્રી. (न. कुशनिर्मितमङ्गुलीयम्) - कुशाङ्गुलीयम् । कुशादिक न. वैद्यशास्त्र प्रसिद्ध खेड भतनुं तेस. कुशाम्ब पुं. निभिवंशमां थयेस ते नामनो खेड राभ कुशारणि पुं. (कुशं जलं शापार्थमुदकमरणिरिवास्य) हुर्वासा भुनि.. कुशाल्मलि पुं. (कुत्सितः शाल्मलिः) २स्तरोहिडानुं 313. कुशावती स्त्री. (कुश+मतुप् + ङीष् ) रामना पुत्र शनी ते नामनी राभ्धानी -कुशावर्ती श्रोत्रियसात् स कृत्वारघु० । कुशावर्त्त पुं. (कुशस्य जलस्यावर्त्ती यत्र) ते नामनुं खेड तीर्थ, गंगावतार तीर्थ, गंगाद्वार, भरत राभनी खेड पुत्र. कुशाश्व पुं. सूर्यवंशी खेड राभ, सहदेव राभनो पुत्र. Jain Education International कुशीद न. ( कु + सद्+श सस्य शः पृषो०) व्या भाटे धनप्रयोग, व्या४ जावु, रस्तयंहन-रतांठली. कुशीरक न. ( कुत्सितः सीरो यत्र वा कप्) जेडवाथी જેમાં હળ બૂઠ્ઠું થઈ ગયું હોય તેવું ખેતર. कुशील त्रि. (कुत्सितं शीलमस्य) जराज शीलवाणुं, जराज स्वभावनुं. (न. कुत्सितं शीलम् ) जराज शीस, जराज यारित्र्य. कुशीलव पुं. ( कुशीलं वाति वा+क) डीर्ति ईसावनार 12 - तत् सर्वे कुशीलवाः सङ्गीतप्रयोगेण मत्समीहितसंपादनाय प्रवर्तताम्- मा० १, -तत् किमिति नारम्भयसि कुशालवैः सह सङ्गीतकम् - वेणी-१, यारा, भाट कुशीलवोऽवकीर्णी च वृषलीपतिरेव च मनु० ३ । १५५, paul, alß ya, ceslð •12. (ġ. fa. a.) रामचंद्रना ङ्कुश जने सव जे पुत्र. (कुशश्च लवश्च अनयोः समाहारः) - अभिषिच्य महात्मानावुभौ रामः कुश-लव । -रामा० ७ । १०७ । कुशीवश (पुं.) वाल्मीदि मुनि, कुशुम्भ पुं. ( कु + शुम्भ + अच्) मां पुष्ण पुष्प होय छे तेवुं वृक्ष, सुजानुं झाड, मंडण For Private & Personal Use Only www.jainelibrary.org
SR No.016067
Book TitleShabdaratnamahodadhi Part 1
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages864
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy