SearchBrowseAboutContactDonate
Page Preview
Page 681
Loading...
Download File
Download File
Page Text
________________ ६३४ शब्दरत्नमहोदधिः। [कुशूल-कुष्ठारि कुशूल पुं. (कुश्-कूलच्) अन्ननो २, छटो वगेरेथी । च -भर्तृ० १।९०, ओढ ४ .५२ ५२नो. थाय छ, બનાવેલું ધાન્ય રાખવાનું સ્થાન, ફોતરાંનો અગ્નિ. ते नमर्नु मे वृक्ष, मे. तन२, 56 वनस्पति, कुशूलधान्यक पुं. (कुशूलपरिमितं धान्यं यस्य) al કોલીંજન. ધાન્યથી પોતાના કુટુંબનો ત્રણ વર્ષ સુધી નિર્વાહ कुष्ठकेतु पुं. (कुष्ठं तन्नाशनः केतुरस्य) मे तनु થાય તેટલું ધાન્ય સંગ્રહ કરનાર બ્રાહ્મણ - वृक्ष, भूभ्याडुली नभेवनस्पति. कुशूलधान्यको वा स्यात् कुम्भीधान्यक एव वा । कुष्ठगण पुं. (कुष्ठस्य गणः) म.२ 15२ ओढनी त्र्यहेहिको वाऽपि भवेदश्वस्तनिक एव वा ।। -मनु० समूह. ४७ कुष्ठगन्धि न. (कुष्ठस्येव गन्धोऽस्य इच् समा.) कुशेशय न. (कुशे जले शेते शी+अच् अलुक् स०) मेलवासुर वनस्पति. भण -कुशेशयाताम्रतलेन कश्चित् करेण रेखा- कुष्ठगन्धिनी स्त्री. भासंघ वनस्पति. ध्वजलाञ्छनेन- रघु० ६१८, -भूयात् कुशेशयरजोमृदु- कुष्ठन त्रि. (कुष्ठं हन्ति हन्+टक्) ओढनो नाश रेणुरस्याः (पन्थाः) श० ४।१०, सारसपक्षी, ४२र्नु ७२ना२ औषधको३ -सोमवल्ली कालमेषी कुष्ठघ्नी ઝાડ, રતું કમળ. (પુ.) કુશદ્વીપમાં આવેલો એક च प्रकीर्तिता -भाव प्र० । (पुं.) लिता नमन पर्वत. (त्रि. कुशे शी+अच्) मन शय्या ५२ वनस्पति. सुना२. कुष्ठघ्नी स्त्री. (कुष्ठं हन्ति हन् टक् ङीप्) डोईनरी कुशेशयकर पुं. सूर्य, सू२४. વનસ્પતિ, બાવચી નામની વનસ્પતિ. कुशोदक न. (कुशसंसृष्टमुदकम्) सिरित. ५.. कुष्ठनाशन पुं. (कुष्ठं नाशयति नश्+णिच्+ल्युट) कुष् (त्र्या० पर० स० सेट-कुष्णाति) नीयोg, महार વારાહ કન્દ, ધોળા સરસવ, રાતા ખેરનું ઝાડ, શિરીષ taj, , जय -शिवाः कुष्णन्ति मांसानि । वृक्ष. भट्टिः १८।१२, अनु साथे. कुष्- समान बहार | कुष्ठनाशिन् त्रि. (कुष्ठं नाशयति नश् +णिच् + इनि) sad. अभि साथे कष साथी मारावं. अवनी नाश ना२. डोढने भटाउना२ औषधि. Auथे. कुष्- नीथे. . -तुलैरवकुष्णाति-वोपदेवः, कुष्ठनाशिनी स्त्री. (कुष्ठनाशिन्+ङीप्) सोम२ लायी. निर् साथ-5tढी. भू. -उपान्तयोनिष्कुषितं विहङ्गः નામની વનસ્પતિ. -रघु० ७।५०, -काकैर्निष्कुषितं श्वभिः कवलितं कुष्ठल न. (कुत्सितं स्थलम् अम्बष्ठादित्वात् षत्वम्) गोमायुभिलुण्ठितम्-गङ्गाष्टकम् । ५२. स्थण-स्थान-35dj(न. कोः स्थलम्) पृथ्वीन कुषक पुं. (कुष्+ण्वुल्) पडेन, 13. સપાટ ભૂમિસ્થલ. कुषल त्रि. (कुष्+कलच्) ६क्ष, डोशियार, यतु२, दुशण. कुष्ठविद् स्त्री. (कुष्ठस्य तत्स्वरुपादेः विद् विद्या भावे क पं. (कष+आक) diEd. सर्यअग्नि. (त्रि.) क्विप) डोना स्व34ने ४५वनारी विद्या पणतुं, १२ थई लोसमां भावतुं, निय, दू२. कुष्ठसूदन पुं. (कुष्ठं सूदयति सूदि+ल्युट) २२. कुषित् अव्य. घuni तथा प्रशंसामi. ५२८य. छ. (त्रि.) ओढनो नाश 5२ना२. औषध कोरे. कुषित त्रि. (कुष्+क्त) ५५0. भेगवे.स, मिश्रित. | कुष्ठहन्त पुं. (कुष्ठं हन्ति हन्+तृच्) थी.६६ नमानी कुषितक पुं. ते. नामनो में षि. वनस्पति. (त्रि.) डोढनो नाश 5२ना२ औषध. कुषित्वा अव्य. (कुष्+त्वा) ॥२ ढीन, नीयोवीन. कुष्ठहन्त्री स्त्री. (कुष्ठहन्तृ+ङीप्) जावयी नामनी कुषीद न. (कु+सद्+श पृषो० षत्वम्) व्या४421वी વનસ્પતિ. वा माटे धननो प्रयोग. (त्रि. कुशद्+श) सु. | कुष्ठहत् पुं. (कुष्ठं हरति ह+क्विप्+तुक् च) हुधा मेही, मह. २. (त्रि.) डोढने. २. ४२८२ औषध. कुषुभ् (कण्ड्वादि. प. स. सेट-कुषुभ्यति) ३४. | कुष्ठारि पुं. (कुष्ठस्य अरिः) २y, ., हुkl. कुष्ठ पुं. न. (कुष्+क्थन्) रोगविशेष -कुष्ठ रोगाह्रयं रन, , २, ५टोर. वनस्पति, गंध... (त्रि.) वाप्यं पारिभव्यं तथोत्पलम्, -गलत्कुष्ठाभिभूतायो रोगनी न ४२नार, औषध वगैरे. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016067
Book TitleShabdaratnamahodadhi Part 1
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages864
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy