SearchBrowseAboutContactDonate
Page Preview
Page 679
Loading...
Download File
Download File
Page Text
________________ ६३२ कुवेणी स्त्री. ( ईषत् वेणन्ते मत्स्याः अस्याम् वेण्+ इन्+ङीप् ) भाछवां राजवानी टोपली टु अरेडियो वगेरे. जै० प्रा० कुवेणी- खेड भतनुं इंथियार. कुबेल न. ( कुवेषु जलजपुष्पेषु मध्ये ई शोभा लाति ला+क) भज.. शब्दरत्नमहोदधिः । वैद्य, कुवैद्य पुं. (कुत्सितो वैद्यः) राज वैद्य, વૈદ્યકશાસ્ત્રની વિધિનું ઉલ્લંઘન કરી પોતાની જ ઇચ્છા વડે ઊલટું આચરણ કરનાર. कुछ न. मंगल, खरएय. कुश् (दिवा० पर० सेट्-कुश्यति) आलिंगन दुर्खु, भेटवु. (चुरा० उभय० स० सेट् कुशयति, ते) हीयधुं, अाशकुं पक्षे (भ्वा० स० सेट्-कुशति) हीपवुं, प्रकाशवु. कुश पुं. न. ( कौ शेते शो+क वा कुं पापं श्यति शो+ड) ते नामनुं खेड एश, हल, डाल- कुशो दर्भस्तथा बर्हिः सूच्यग्रो यत्र भूषणः शब्दरत्नावली, - पवित्रार्थे इमे कुशाः । शकुपूतं प्रवयास्तु विष्टरम्रघु०८।१८, ( पुं. कु+शो+ड) हाशरथि रामनी ते नामनी पुत्र- यत् कुम्भयोनेरधिगम्य रामः, कुशाय राज्येन समं दिदेश - रघु० १६ । ७२, भेतर भे, ते नामनी खेड द्वीप, ते नामनो भेड राम, (न. कौ शेते शी+क) पाशी, ४५, सापनु पेट. (त्रि.) पाथी, દર્ભ અને कुशध्वज पुं. ४45 रामनी ते नामनो नानी लाई. कुशनाभ पुं. (कुश इव नाभिरस्य अच्) जसा अश्व રાજાનો પૌત્ર, કુશરાજાનો પુત્ર. कुशनामन् पुं. (कुश इति नाम अस्य) कुवाहुल शब्द दुखो Jain Education International [कुवेणी - कुशस्थल कुशपुष्प पुं. (कुशाकारं पुष्पमस्य) सन्धिपर्श नामनुं वृक्ष (न. कुशपुष्पाणां समाहारः ) धर्भ अने डू. कुशप्लवन न. भारत प्रसिद्ध ते नामनुं खेड तीर्थ. कुशविन्दु पुं. ब. व. ते नामनो खेड देश. कुशय पुं. ( कु + शी+अच्) पानपात्र, पंयपात्र, प्यालो वगेरे, पीवानुं पात्र. कुशलव पुं.द्वि. व. (कुशश्च लवश्च ) रामना जे पुत्री, કુશ અને લવ. भट्टभत्त कुशकण्डिका स्त्री. (कुशैः कण्डिकेव) वैधि अग्निनो તે નામનો એક સંસ્કાર. कुशलिन् त्रि. ( कुशल + इनि) प्रत्याशवाणु, अनुडूस, सहुगुणी, सुजी, क्षेभवा अप्यग्रणीमन्त्रकृतामृषीण । कुशाग्रबुद्धे ! कुशली गुरुस्तेरघु० ५१४, -अथ भगवांल्लोकानुग्रहाय कुशली काश्यपः - श०५, होशियार, यतुर- कुशलिनी वत्सस्य वार्ताऽपि न सा० द० । कुशकाश न. ( कुशकाशानां समाहारः ) કાશતૃણનો સમૂહ. कुशधारा स्त्री. ते नामनी भेड नही. कुशण्डिका स्त्री. (कुशकण्डिका पृषो० कस्य लोपे) कुशली स्त्री. (कुश इव लीयते ली+ड+ङीष्) अश्मन्त कुशकण्डिका शब्द दुख. वृक्ष. कुशवत् त्रि. (कुश + मतुप् ) लेना हाथमां धर्म होय छे ते, ईशवाणुं. कुशवली स्त्री. ते नामनी खेड नगरी डे नही.. कुशस्तव पुं. (कुशानां स्तवः) हर्मनो भुडी, हर्मनो थोडी.. कुशनेत्र पुं. ते नामनो रोड असुर, भारीयिनो पुत्र. कुशप न. ( कुश+कपन्) पंयपात्र, प्यासी वगेरे, श्रीवानुं पात्र कुशर पुं. ( कुत्सितः शरः) असा ठेवु खेड घास. कुशल न. (कुश+कलन् ) ४स्या, क्षेभ -पप्रच्छ कुशलं राज्ये राज्याश्रममुनिं मुनिः - रघु० ११५८, -लोकः पृच्छति मे वार्तां शरीरे कुशलं तव संदेशः, सारापशु, नीरोगीपशुं -अव्यापन्नं कुशलमबले पृच्छति त्वाम् मेघ० १०१, पुष्य, यतुरप (त्रि.) - अह डरनार, डार्थयतुर, यतुरार्धवाणु, दुशणतायुक्त, उस्याशवाणु प्रसारयन्ति कुशलाश्चित्रां वाचं पटीमिवशिशु० । कुशलता स्त्री. ( कुशलस्य भावः तल्-त्व) डुशनपशु, यतुराईपशु, शाशय, नीरोगीपशुं- कुशलत्वम् । कुशलप्रश्न पुं. ( कुशले प्रश्नः) दुशण विज्ञासा, डुशन જાણવાની ઇચ્છા. कुशस्थल न. ( कुशप्रधानं स्थलम् ) अन्यहुष् कुशस्थलं वृकस्थलं माकन्द वाराणवतम् । देहि मे चतुरो ग्रामान् कञ्चिदेकं च पञ्चमम् ।। वेणीसं० For Private & Personal Use Only www.jainelibrary.org
SR No.016067
Book TitleShabdaratnamahodadhi Part 1
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages864
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy