SearchBrowseAboutContactDonate
Page Preview
Page 678
Loading...
Download File
Download File
Page Text
________________ कुल्लूक - कुवेणि] कुल्लूक पुं. मनुस्मृतिना टीडाडार खेड विद्वाननुं नामश्रीमद्भट्टदिवाकरस्य तनयः कुल्लूकभट्टोऽभवत् । कुल्व न. (कुल + उल्वा० नि.) भ्यां जिसस रुवाट होतां नथी ते, टास. (त्रि.) टासवाणुं, टासियुं. कुल्वक न. कुलुक- शब्द दुखो कलनो भेल, उल. कुव न. ( कुं भूमिं वाति गच्छति वा + क) दुभज, હરકોઈ પુષ્પ. कुवकालुका स्त्री. घीबोडानुं शार्ड. कुवङ्ग न. ( ईषद् वङ्ग गुणेन) सीसु. कुवचस् त्रि. (कुत्सितं वचोऽस्य) जराज भाषा ४२नार, હલકી વાણી બોલનાર, બીજાના દોષ કહેનાર. (न. कुत्सितं वचः) जराज वाशी, डोईनी निंघा उडेवी, इस जोसवु. शब्दरत्नमहोदधिः । कुवज्रक न. ( कुत्सित वज्रं हीरकमिव कायति कै+क) खेड भतनुं रत्न-वैकान्तमशि कुवद त्रि. (कुत्सितं वदति) जराज भाषा ४२नार. कुवम पुं. (कौ पृथिव्यां वमति वर्षति जलं वम् +अच्) सूर्य. (त्रि. कुत्सितं वमति) निन्दित वमन ४२नार. कुवर पुं. (कुत्सितं प्रियते वृ + अप्) तूरी रस, सायेसो २स. (त्रि.) तूरं, सायेयुं. कुवल न. ( कौ वलति वल् + अच्) मण, भोती, जोरडीनुं इज, जोर, पाशी, सर्पनुं पेट. कुवलय न. ( को वलयमिव शोभाहेतुत्वात् ) उमज - पुत्रप्रेम्णा कुवलयदलप्रापि कर्णे करोति - मेघ० ४६, डुभुङ, घोणुं मण, डाजुं उमण, भूमंडण, बीसुं द्रुमुह कुवलयदलस्निग्धैरङ्गैर्ददौ नयनोत्सवम् - उत्तर० ३।२२। (पुं.) ते नामनी खेड असुर कुवलयानन्द पुं. (कुवलयं भूमण्डलमानन्दयति आ+नन्द् + अण्) ते नामनो अप्पय दीक्षितनो खेड અલંકાર ગ્રંથ, કમળનો આનંદ. कुवलयापीड त्रि. ( कुवलयमापीडः भूषणमस्य ) धोजां કે નીલકમળથી જે વિભૂષિત થયો હોય તે, કમળથી खवंत. (पुं.) हंसनो सेवड, हाथीना उपने धारण १२नार खेड हैत्य -नागं कुवलयापीडं चानूरं मुष्टिकं तथा - हरिवंशे. कुवलयाश्व पुं. ते नामनो खेड राम. कुवलयित त्रि. ( कुवलय + इतच् ) જ્યાં કમળ ઉત્પન્ન થયેલ હોય તે. Jain Education International ६३१ कुवलयिनी स्त्री. ( कुवलयानां समूहः इनि) भजनो समूह. कुवलयेशता स्त्री. (कुवलयस्य ईशता) भूमंडजनुं शित्व, ભૂગોલનું અસ્તિત્વ. कुवलाश्व (कुवोऽश्वोऽस्य) सूर्यवंशमां पेछा थार धुंधुभा२ शुभ -श्रावस्तस्य बृहदश्वस्तस्यापि कुवलाश्वः, योऽसावुतङ्कस्य महर्षे रपकारिणं धुन्धुनामानमसुरं... जघान धुन्धुमारसंज्ञामवाप । कुवलेशय पुं. (कुवले जले शेते शी+अच्) विष्णु कुवाद पुं. ( कुत्सितो वादः) जराज वा. (त्रि. कुत्सितो वादोऽस्य) पारडा घोष हेवाना स्वभाववाणुं, जराज वाह डरनार, अधर्म. कुवाहुल पुं. (कुत्सितं वहति कु + वह् + उलञ्) 2. कुवाहुली स्त्री. ( कु + वाहुल + ङीष्) अंटडी. कुविक पुं. ब. ते नामनो खेड देश. कुविद् अव्य० (कुः भूमिरिव विद्यते ज्ञायते बाहुल्यात्-विद् भावे क्विप्) धाप, प्रशंसा (त्रि. कुत्सितं वेत्ति विद् क्विप्) राज ज्ञानवाणुं. कुविद्य त्रि. ( कुत्सिता विद्या यस्य) निंध विद्यावाणुं, નિન્દ્રિત વિદ્યા ભણેલું. कुविद्या स्त्री. ( कुत्सिता विद्या) जराज विद्या. कुविद्यास पुं. ( कुविद्यां स्यति हिनस्ति सो+क) राज વિદ્યાને દૂર કરનાર, કુવિદ્યાનો નાશ કરનાર. कुविन्द पुं. (कुं-भूं कुत्सितं वा विन्दते विद्+श) वश४२, उपडों वशनार - कुविन्दस्त्वं तावत् पाटयसि गुणग्राममभितः काव्य० ७, खेड वएसिडर भति कुविन्दवल्ली स्त्री. ते नामनी खेड वेल. कुविवाह पुं. ( कुत्सितो विवाहः ) निन्दनीय विवाह. कुविहायोगति स्त्री. (जै० प्रा० कुविहायगइ) अशुभ વિહાયોગતિ, ટિયાની માફક ખરાબ ગતિ. कुवृत्ति स्त्री. (कुत्सिता वृत्तिः) निन्दित खायरा, जराज ades, sasl dial. (fr. fruar fare) ખરાબ આચરણવાળું, ખરાબ વર્તનવાળું, હલકા धंधावाणुं. (पुं. कुवृत्तिमीषदावरणरूपं चरणं करोति कृ + क्विप्) २४वृक्ष. (त्रि.) निन्दित येष्टा डरनार, ખરાબ વર્તણૂંક કરનાર, ખરાબ ધંધો કરના૨. कुवृष्टि स्त्री. (जै० प्रा० कुवृट्ठि) ऋतु विनानी वरसाह, भाव हु भजथी शाशगारेल, कुवेणि स्त्री. (कुत्सिता वेणिरस्याः) ४नी वेली जराज હોય તેવી સ્ત્રી.. For Private & Personal Use Only www.jainelibrary.org
SR No.016067
Book TitleShabdaratnamahodadhi Part 1
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages864
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy