________________
कुमुदाकर-कुम्भकार शब्दरत्नमहोदधिः।
६२१ कुमुदाकर पुं. (कुमुदानामाकरः)४ स्थणे पुष्४७. पोय | कुमोदक पुं. (कुं मोदयति मुद्+णिच्+ण्वुल) वि.
डोय.छे ते स्थान -कुमुद्वतीनां कुमुदाक रैरिव-शिशु० ।। कुम्प त्रि. (कुम्पति कुम्पयति, वा कुपि वेष्टने अच्+मुम्) कुमुदाक्ष पुं. (कुमुद+अक्षी+षच्) नाविशेष, ते नमन dist sunauj, हूँ. એક વિષ્ણુનો પારિષદ.
कुम्बा स्त्री. (कुबि भावे+अ) घ0. म४पूत सेवा कुमुदादि पुंलिनीय व्या४२६॥ प्रसिद्ध में. ६ 43. तस्मिनुदीचीनकुम्बां शम्यां निदधाति- तैत्तिरीय०
ए स च ष्ठच्प्रत्ययनिमित्तः । कुमुद, शर्करा, (कुम्बयति आच्छादयति अच्) %030 Aust, अपवित्र, न्यग्रोधः, इक्कट, सङ्कट, कङ्कट, गर्त्त, बीज, परिवाप. મનુષ્ય વગેરેનું આવવું અટકાવવા માટે યજ્ઞના ફરતી निर्यास, शकट, कच, मधु, शिरीष, अश्व, अश्वत्थ, २८. भभूत वा वर्ग३ -कुम्बावती समविडम्बा वल्वज, यवास, कूप, विकङ्कट, दशग्राम ।
गलेन- शङ्कराचार्यकृत-अम्बाष्टके ।। ष्ठकप्रत्ययनिमित्ते शब्दगणभेदे स च गणः-कुमुद, | कुम्बा स्त्री. (कुबि+यत्+टाप्) ते. नामनी वनो गोमय, रथकार, दशग्राम अश्वत्थ, शाल्मलि, शिरीष,
मा. मुनिस्थल, कुण्डल, कुट, मधुकर्ण, घास, कुन्द,
कुम्भ पुं. (कुं भूमिं कुत्सितं वा उम्भति उम्भ+पूरणे+ शुचिकर्ण ।
अच्) घी- इयं सुस्तनी मस्तकन्यस्तकुम्भा-जगन्नाथः, कुमुदाभिख्य न. (कुमुदस्येवाभिख्या शोभा यस्य
એક જાતનો હૃદયનો રોગ, હાથીના મસ્તક ઉપર श्वेतत्वात्) ३५, २०४d.
२८ मांसना पिं - - भत्तेभकुम्भदलने भुवि कुमुदावास पुं. (कुमुदानामावासः) ले स्थान पाय
सन्ति शूराः -भर्तृ० १५९, -तैः किं मत्तकरीन्द्रપુષ્કળ હોય છે તે સ્થાન, કુમુદબાયઃ દેશ.
कुम्भकुहरे नारोपणीयाः कराः-प्रसन्नराघवः, हुम. एन. कुमुदिक त्रि. (कुमुदा+ष्टच्) या पोय घi डोय
छो४२. -सुतोऽथ कुम्भकर्णस्य कुम्भः परमकोपनःछ तनी सभीपनो देश. वगैरे.
रामा० ५।७९।१५, वेश्यानो पति, प्रयामना कुमुदिक स्री. (को मोदते मुद्+हर्षे कर्तरि ण्वुल् टाप्
અંગરૂપ શ્વાસરોધક એક ચેષ્ટા, એક જાતનું પરિમાણ, अत इत्वम्) आय .
वीश द्रोनु मे ॥५. -द्रोणद्वयपरिमाणः । २ कुमुदिनी स्त्री. (कुमुदानि सन्त्यत्र देशे पुष्पक० इनि+ङीप्)
२राशिभांनी मागियारी शशि, कुम्भ-लग्ने જ્યાં પોયણાં ઘણાં થતાં હોય તેવું નાનું સરોવર,
समुद्भूतश्चलवित्तोऽतिसौहृदः । कोष्ठीप्रदीपः । पीयन. समूड -यथेन्दावानन्दं व्रजति समुपोढे
(न. कुं भूमि उम्भति गन्धेन पूरयते उम्भ+अच्) कुमुदिनी-उत्तर० ५।२६, पोयनोसो -कुमुदिनी ।
-गुण, नसोत२ नमनी. वनस्पति. कुमुदिनीनाथ पुं. (कुमुदिनीनां नाथः) यंद्र, उपूर -
कुम्भक पुं. (कुम्भ इव कायति कै+क) uuuयामनु,
અંગ, જમણા હાથે નાક દબાવીને શ્વાસને રોકવારૂપ कुमुदिनीपतिः, कुमुदेशः, कुमुदेश्वरः ।
या -कम्भको निश्चलश्वासः-या० स्म०; -कम्भेन कुमुदी स्त्री. (कुमुद+ङीष्) यस..
धारयेन्नित्यं प्राणायाम विदुर्बुधाः । याज्ञ०, - तत्सिद्धये कुमुद्वत् त्रि. (कुमुद+ड मतुप्) पीयsiaanो प्रदेश
विधानज्ञाश्चित्रान् कुर्वन्ति कम्भकान्, विचित्रवगैरे -हंसश्रेणीषु तारासु कुमुद्वत्सु च वारिषु
कुम्भकाभ्यासाद् विचित्रां सिद्धिमाप्नुयात्- हठयोगरघु० ४।१९ पो.यsiauj.
प्रदीपिका २।४३ । कुमुद्वती स्त्री. (स्त्रियां ङीप्) पोयuri. aal -प्रभात
कुम्भकर्ण पुं. (कुम्भ इव कर्णावस्याः) २रानी त वाताहतिकम्पिताकृतिः । कुमुद्वतीरेणुपिशङ्गविग्रहः
નામનો ભાઈ કે જે વિશ્રવાથી કૈકેયીના પેટે ઉત્પન્ન भट्टिः २।६, अन्तर्हिते शशिनि सैव कुमुदती मेव
થયો હતો, જેના કણ કુંભ જેવા હતા. श० ४।२, सुमुह नान. न. - तं स्वसा नागराजस्य
कुम्भकागला त्री. (कुम्भाख्या कामला) 9.5 तनो. कुमुदस्य कुमुदती । अन्वगात् कुमुदानन्दं शशाङ्कमिव કમળાનો રોગ.
कौमुदी ।। सा तु रामचन्द्रपुत्रस्य कुशस्य पत्नी । कुम्भकार पुं. (कुम्भं करोति कृ+अण) दुमा२ - स कुमुद्वतीनाथ पुं. (कुमुद्वत्याः नाथः) यंद्र, पू२ -कुसुद्वती
तु विश्वकमौरसाज्जायते-ब्रह्मवैवर्तपु०, · वैश्यायां नायकः, कुमुद्वतीपतिः कुमुद्वतीशः, कुमुद्वतश्विरः । । विप्रतश्चौरात् कुम्भकारः स उच्यते; - मालाका
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org