SearchBrowseAboutContactDonate
Page Preview
Page 667
Loading...
Download File
Download File
Page Text
________________ ६२० शब्दरत्नमहोदधिः। [कुमारहारित-कुमुदा कुमारहारित पुं. यदुर्वेद संप्रहाय प्रवत्त ते. नमन | कुमालक पुं. (कुमाल+ण्वुल्) भालच. शिनी में.भाग, એક ઋષિ. सौवीर शि. कुमारिन् त्रि. (कुमारो विद्यतेऽस्य इनि) सुभारवाj. | कुमुद् न. (को मोदते मुद्+क्विप्) पीयj, रातुं उमण, यंद्र कुमारिका स्त्री. (कुमारी स्वार्थे कः संज्ञायां कन् वा, । वि.t२. उमण -बभ्राज उत्कचकुमुद्गणवानपीब्यः टाप्) हुँवारी न्या - संप्राप्ते द्वादशे वर्षे कुमारीत्या- भाग० ३।२३।३८ । (त्रि. कुत्सिता मुदस्य) १५९६, भिधीयते-स्मृतौ०, नवमास, कुंवार नामनी. वनस्पति. दूस., 000, स.प्र.स.न. (स्री. कुत्सिता मुद्) निंघ -खल्वेद्रवेणैव कुमारिकायाः - रसेन्द्रसारसंग्रहे, मोटी. सानंह. मेवयानी वो भारतना न भनी । - | कुमुद न. (कौ मोदते मुद्+क) पोय, यद्रवि . मण, वर्णव्यवस्थितिरिहैव कुमारिकाख्ये, शेषेस चान्त्यजजना घाणु भण-सचन्द्रकुमुदं रम्यम्-रामा० ५।५५१, - निवसन्ति सर्वे ।। - सिद्धान्तशिरोमणी गौलाध्यायः, श्वेतं कुवलयं रम्यं कुमुदं कैरवं तथा - भावप्र०, - કુમારી શબ્દના અર્થમાં. नोच्छवसिति तपनकिरणैश्चन्द्रस्येवांशुभिः कुमुदम् - कुमारिल पुं. ते. नामनो में. भीमांस.5. विक्रम० ३।१६, २।तु उमण - कुमुदवनमपश्रि कुमारी स्त्री. (कुमार+प्रथमवयोवचनत्वात् स्त्रियां ङीष) श्रीमदम्भोजखण्डम् ।। शिशु० ३५, सामान्य उभ, (पुं. नहि ५२७८. उन्या -त्रीणि वर्षाण्युदीक्षेत कुमायूतुमती कुं भूमि मोदयति मुद्+अन्तर्भूतण्यर्थे क को मोदते वा सती-मनु० ९।१०, -व्यावर्वतान्योपयमात् कुमारी मुद्+क) विष्णु - शुभाङ्गः शान्तिदः स्रष्टा कुमुदः रघु० ६।६१, भार वर्षनी अन्या, (संप्राप्ते द्वादशे वर्षे कुवलेशयः-महा० १३।१४९,७६, पूर,शमलद्वीपमi कुमारीत्यभिधीयते ।) पार्वती, नवमसि51, ते नामानी भावेतो मे पर्वत -कुमुदश्चोन्नतश्चैव तृतीयश्चबलाहकः नही -इयं हि शाकद्वीपान्तर्गतसप्तनदीनामेका-सुकुमारी -वि. पु. २।४।२६, क्षिा हिशानो हाथी, विष्णुनो कुमारी च नलिनी धेनुका च या - विष्णुपु०, कुंवार मे परिषद, मे तनो वानर नाम्ना संकोचलो नाम વનસ્પતિ, અપરાજિતા નામની વનસ્પતિ, જંબૂદ્વીપનો नानाद्विजयुतो गिरिः । तत्र राज्यं प्रशास्त्येष कुमुदो नाम वानरः ।। रामा० ६।१।२८, २५वतनी पासेनी.. તે નામનો એક ભાગ, વાઝણી કાકડીનો વેલો, સહા ५वत -मन्दरो मेरुमन्दरः सुपार्श्वः कुमुद इति -भाग० नामनी वनस्पति, सीता, भोटा मेसी, भोगी, ५।१६।१२, 1.5 तनो सप -कुमुदः कुमुदाक्षश्च तरीपुष्प, श्यामा पक्षी, विद्या, जी यदी, वित्तिरिर्हस्ति-कस्तथा -महा० १।३५।१५; ते नमन भीमसेननी पत्नी. -भीमसेनः खलु कैकेयीमुपयेमे मे. हैत्य, 342, गुगल. कुमारी नाम, तस्यामस्य जज्ञे (पुत्रः) प्रतिश्रवा नाम कुमुदखण्ड न. (कुमुदानां समूहः खण्डच्) पीयguri महा० ११९५।४३ । પુષ્પનો સમૂહ, રાત્રિ વિકાશી કમળોનો સમુદાય, कुमारीक्रीडनक न. (कुमारीभिः क्रीड्यतेऽनेन क्रीड+ પોયણાનો અમુક ભાગ. करणे ल्युट्) हुमारीमान २भवान, साधन.. कुमुदगन्ध्या स्त्री. (कुमुदस्येव गन्धमर्हति ष्यङ) पोय। कुमारीपुत्र पुं. (कुमार्याः पुत्रः) न्याम पहा थयेस. व गंधवादी स्त्री.. पुत्र, दुपारीनो छोरो. कुमुदनी स्त्री. ते नमानी से वनस्पति, थोरनी में त.. कुमारीपुत्रक त्रि. (कुमारीपुत्रः ततः प्रकारवचने स्थूलादि० कुमुदनाथ पुं. (कुमुदस्य नाथः) यंद्रपूर -कुमुदपतिः, कन्) कुंवारी छौ:२८ . ____ कुमुदबन्धुः, कुमुदबान्धवः ।। कुमारीश्वशुर पुं. (विवाहात् पूर्वं धर्षितकन्यायाः भर्तुः । कुमुदवती स्त्री. (कुमुदानि सन्त्यस्यां मतुप्+ङीप्) पितरि) विवानी पडे. सुमारीनो दायि5 सस. पोयना वसा, त्रि. वि.310. भजनो . कुमारीश्वशुरक त्रि. (ततः प्रकारे स्थूलादि० कन्) कुमुदा स्त्री. (कुत्सितं मोदते मुद्+क+टाप्) iभारी કુંવારી કન્યાના સાસરા જેવો. वनस्पति-सी.- कुमुदा च सदा भद्रा कट्फला कुमाल् (चुरा. उभ० स० सेट-कुमालयति, कुमालयते) कृष्णवृन्तिका-वैद्यकरत्नमाला, unnel वृक्ष-समे२वी, २म, डी.31 5२वी.. छाय.३८. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016067
Book TitleShabdaratnamahodadhi Part 1
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages864
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy