SearchBrowseAboutContactDonate
Page Preview
Page 669
Loading...
Download File
Download File
Page Text
________________ ६२२ शब्दरत्नमहोदधिः। कुम्भकारकुक्कुट-कुम्भिपाकी राच्चर्मकार्यां कुम्भकारो व्यजायत; -पट्टिकाराच्च । कुम्भपाद त्रि. (कुम्भ इव स्फीतः पादोऽस्य) ने. तैलिक्यां कुम्भकारो बभूव ह । इति बहुलमतमस्ति । શ્લીપદ-હાથીપગાનો રોગ થયો હોય તે. घी बनावना२ पुरूष, रानी दु. (त्रि.) घ. कुम्भपुटा स्त्री. वनस्पति घोj, नसोतर. બનાવનાર. कुम्भमण्डूक पुं. (कुम्भे मण्डूक इव) ५७ हे, कुम्भकारकुक्कुट पुं. 2.5 तर्नु पक्षी. અતિ ઘડા જેટલા અલ્પ પ્રદેશમાં ગતિ કરી શકે कुम्भकारिका स्त्री. (कुम्भं करोति कृ+ण्वुल+टाप् તેવો કોઈ નિંદ્ય માણસ. अत इत्वम्, कुम्भस्येव कार आकारो यस्यः कप+टाप | कुम्भमुद्रा. स्त्री. ते. नामनी में मुद्रा. अत इत्वम्) हुमा२५., .सी., रानी. तुलसी, मे. | कुम्भला स्त्री. (कुम्भं कुम्भाकारं लाति ला+क) वनस्पति तनु नेत्रi०४न, 35. मुं३. कुम्भकारी स्त्री. (कुम्भस्येव कारः आकारोऽस्याः गौरा. कुम्भबीज पुं. (कुम्भ इव बीजमस्य) मे. सतर्नु, ४३०४ ङीष्) ५२नो मथ मी. (कुम्भकारस्य कुलालस्य वृक्ष. -कुम्बबीजकः । पत्नी डीप) कुम्भशाला स्त्री. (कुम्भपाका) शाला) भाटीन वास कुम्भकेतु पुं. (कुम्भः केतौ ध्वजे यस्य) २१२.२न. પકાવવાનું સ્થળ, કુંભારનો નોંભાડો. એક સેનાપતિ. कुम्भसंधि पुं. (कुम्भयोः सन्धिः) हाथीना स्थगनी कुम्भचक्र न. ते. नामनु, मे. 'न२५ति. ४यययभi संधि -तद् युक्तं ननु कुम्भसंभव ! भवत् -प्रज्ञारहस्येन 3j 25. यत् । द्यां च क्ष्मां च तिरोदधन् निरवधिर्विन्ध्योऽपि कुम्भज पुं. (कुम्भाज्जायते जन्+ड) अगस्त्य मुनि, वन्ध्यः कृतः ।। - राजेन्द्रकर्णपूरे । वसिष्ठभुनि, द्रोuयार्य. (पु.) कुम्भजन्मा, कुम्भयोनि, कुम्भसर्पिस् न. वैद्य.२॥स्त्र प्रसिद्ध . प्रा२नु धृत. कुम्भसंभवः, कम्भरेताः - प्रससादोदयादम्भः कुम्भा स्त्री. (कुत्सितवृत्त्या उम्भा देहपूर्तिरस्याः) वश्या. कुम्भयोनेर्महौजसः-रघु० ४।२१, तत्र संसक्तमनसो कुम्भाख्या स्त्री. (कुम्भ इति आख्या यस्याः) २राती. भरद्वाजस्य धीमतः । ततोऽस्य रेतश्चस्कन्द तदृषिद्रोण પાડલ નામની વનસ્પતિ. आदधे ।। -रामा०, द्रोपुष्प वृक्ष, (त्री.) ते. नामानी कुम्भाण्ड पुं. (कुम्भ इव अण्डो यस्य) मा॥सुरनी એક અપ્સરા, પુ. એક જાતનો અગ્નિ, અગત્યમુનિ ते. नामनो मे प्रधान -कुम्भाण्डवचनैरेवं दानवेन्द्रः અને વશિષ્ઠ મુનિ. प्रवोदितः । वाचं रूक्षामतिक्रुद्धः प्रोवाच वदतांवर: हरिवंशे १७५, ओj -कुम्भाण्डकम् । कुम्भतुम्बी स्त्री. (कुम्भ इव तुम्बी) मे. सतना तुमीनी कुम्भाण्डी स्त्री. (कुम्भाण्ड ङीप्) ओमान वेतो. વેલો જે ઘડા જેવાં તુંબડાં થાય છે તે. । कम्भधिप पं. (कम्भस्य अधिपः) शनिग्रह-कम्भाधीशः. कुम्भदासी स्त्री. (कुम्भस्य वेश्यापतेः दासी) 20 कुम्भाधीश्वरः । स्त्री, हवाल. स्त्री.. कुम्भिका स्त्री. (कुम्भस्तदाकारोऽस्त्यस्याः ठन्) ५५ कुम्भनाभ पुं. (कुम्भ इव नाभिरस्य अच् समा०) ઉપર થનારું એક જાતનું ઘાસ, પાડલ વનસ્પતિ, બલિ દૈત્યનો તે નામનો એક પુત્ર. द्रोपुष्पी, ते. नामनी 5 नेत्ररोग, वेश्या, आय३५. कुम्भपदी स्त्री. (कुम्भ+पद+ङीप्) ने. २८/५६-थी कुम्भिन पुं. (कुम्भोऽस्त्यस्य इनि) थी, 2.5 तनो પગાનો રોગ લાગુ હોય તેવી સ્ત્રી. मगर, गुगण, (त्रि.) शवाणु, छेनी पासे. घडी कुम्भपद्यादि पुं. सिनीय व्या5२५ प्रसिद्ध मे २०१८ डोय छ ते. -कुम्भपदी, एकपदी, जलपदी, शूलपदी, मुनिपदी, कुम्भिनी स्त्री. (कुम्भिन्+ङीप्) 28., पृथ्वी, ४५५. गुणपदी, शतपदी, सूत्रपदी, गोधापदी, कलशीपदी, ____वृक्ष-नेपर्नु वृक्ष. विपदी, तृणपदी, द्विपदी, त्रिपदी, षट्पदी; दासीपदी, कुम्भिनीबीज न. (कुम्भिन्याः बीजम्) ४५पार्नु 608शितपदी, विष्णुपदी, निष्पदी; सुपदी, आर्द्रपदी, નેપાળાનું બીજ. कुनिपदी, कृष्णपदी, शुचिपदी, द्रुपदी, सूकरपदी, कुम्भिपाकी स्त्री. (कुम्भिना पाको यस्याः गौरा० ङीप्) शकृत्पदी, अष्टपदी, स्थूणपदी, अपदी, सूचीपदी । | __ य . Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016067
Book TitleShabdaratnamahodadhi Part 1
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages864
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy