SearchBrowseAboutContactDonate
Page Preview
Page 666
Loading...
Download File
Download File
Page Text
________________ कुब्जता – कुमारस्] कुब्जता स्त्री. ( कुब्जस्य भावः तल्-त्व) हुजडापासुं भूंघाप. - कुब्जत्वम् । कुब्जा स्त्री. ते नामनी हंसनी खेड छासी, दृष्णना સ્પર્શથી ઉત્તમ પ્રમદા થઈ ગઈ હતી તે, કુબડી અથવા ખૂંધી સ્ત્રી. कुब्जास्रक न. भारत प्रसिद्ध ते नामनुं खेड तीर्थ. कुब्जिका स्त्री. ( कुब्जा + कन्+टाप्) आठ वर्षनी न्या દેવીની એક મૂર્તિનો ભેદ. कुब न. ( कुबि आच्छादाने रन्) अग्निडुंड, झुंड, डुंडल, नंगल, अरएय, सूत्र, तन्तु, शरखा, गार्ड. ब्रह्म पुं. (कुत्सितो ब्रह्मा+टच्) ખરાબ બ્રાહ્મણ, શૂદ્રને ઘેર ચાકરી કરનાર વિપ્ર. - कुबह्मन् । कुभ् (भ्वा पर० स० सेट् - कोभति ) लीनं डवु, पसाज. कुभ न. ( कुभ् +क) पाएगी ४५. (त्रि.) (कुत्सिता भा यस्य) जराज अंतिवाणुं. कुभन्यु त्रि. (कुभ् कर्मणि घञर्थे क कुभमुदकमिच्छति क्यच् अनङ् छन्दसि उ ) पाएगी छांटनार. कुभा स्त्री. (को: भा) पृथ्वीनी छाया (स्त्री. कुत्सिता भा) जराज ते, जराज अंति शब्दरत्नमहोदधिः । कुभृत् पुं. (कुं पृथिवीं बिभर्ति भृ + क्विप्) पर्वत, पहाड़, सातनी संख्या. कुमार न. अ. ( अदन्तः चुरा० उभय० अ० सेट्कुमारयति - ते) रभवु, डीडा ४२वी.. कुमार पुं. (कुमारयति क्रीडति, कुत्सितो भारो यस्मात्, कौ पृथिव्यां मारयति दुष्टान् वा) अर्तिडेय-अर्तिस्वामी, - कीर्तिताभ्युपपत्तेश्च कार्तिकेय इति स्मृतः -महा १ । ६६ । २४, नाट४नी भाषाभां युवरा४ - ततः प्रियोपात्तरसेऽधरौष्ठे, निवेश्य दध्मौ जलजं कुमारः- रघु०७ ।६३, પોપટ પક્ષી, ઘોડેસવાર, વરુણ વૃક્ષ, પાંચ વર્ષનો બાળક, સિન્ધુનદ, બારમા જૈન તીર્થંકરનો ઉપાસક એક યક્ષ, શાકદ્વીપ રાજાનો એક પુત્ર, કોઈ એક मंत्र, डर अर्ध राहुमार कन्यानां संप्रदानाच्च कुमाराणां च रक्षणम् - मनु० ७ १७५, जाणडीने पीडा डरनारी खेड अड -स्कन्दः सृष्टो भगवता देवेन त्रिपुरारिणा । बिभर्ति चापरां संज्ञां कुमारः इति स ग्रहः) ।। - सुश्रुते ३७ अ०, स्वरोध्यमां हेस जासाहि यक्रमां रडेल खेड २१२. (न. कुमारयति नन्दति यस्मिन् सति)) शुद्ध सोनुं. (त्रि. (कुमारयति) सुंदर, वारं. Jain Education International ६१९ कुमारक पुं. ( कुमार + संज्ञाया कन्) (पुं) कुमार शब्द दुखी. ते तं दृष्ट्वा महात्मानमुपगम्य कुमारकाः । महा० १।१३३।७ कुमार कल्याण न. वैद्यशास्त्र प्रसिद्ध औषध ३५ खेड પ્રકારનું ધૃત. कुमारघातिन् त्रि. (कुमारं + हन्ति हन् + णिनि) जसउने મારનાર, શિશુમારકગૃહ, કુંવારાનો ઘાત કરનાર. कुमारजीव पुं. ( कुमारं जीवयति जीव् + णिच् + अण्) જીવપુત્ર નામનું વૃક્ષ. कुमारदेष्ण पुं. (कुमारणां दाता दा+इष्णच्) सुभारोने આપનાર. कुमारधारा स्त्री. भारतप्रसिद्ध ते नामनुं खेड तीर्थ. कुमारपाल पुं. (कुमारैः पाल्यते) शालिवाहन राम, गुभ्रात देशनो ते नामनो खेड हैन राम (त्रि. कुमारं पालयति) डुभारनं रक्षएा ४२नार कुमारपालकः । कुमारपालन पुं. ( कुमारेण पाल्यते पाल् + ल्युट्) शालिवाहन राभ. (न. कुमारस्य पालनम् ) दुभारनं રક્ષણ કરવું તે. कुमारभृत्या स्त्री. ( कुमारस्य गर्भस्य निर्विघ्नप्रसावार्थं गर्भचिकित्साकुशलैः वैद्यैः भृत्या पालनम् ) भार રક્ષણનો ઉપાય, સુયાણીપણું, ગર્ભિણીની પરિચય - कुमारभृत्या - कुशलैरनुष्ठिते, भिषग्भराप्तैरथ गर्भमर्मणि रघु० ३ । १२ । कुमारयति (ना. धा. पर०) (जाणडनी प्रेम) जेसवु रभवुं, डीडा अरवी.. कुमारयु पुं. (कुमारं कौमारं याति या + कु ) युवरा४. कुमारललित न. ( कुमारस्य ललितम् ) सुं६२ येष्ट. (त्रि. कुमारस्य ललितम् यस्य) सुंदर येष्टावा. कुमारललिता स्त्री. ते नामनो सप्ताक्षर पहवाणी खेड छंछ. कुमारवाहन न. (कुमारस्य वाहनम् ) अर्तिस्वाभीनुं वाहन भोर. कुमारवाहिन् पुं. (कुमारं स्कन्दं वहति वह् + णिनि) ઉપ૨નો શબ્દ જુઓ. कुमारसंभव नं. (कुमारस्य कार्तिकेयस्य सम्भवमधिकृत्य कृतो ग्रन्थः अण्) महाअवि असिहासे रथेसुं ते નામનું મહાકાવ્ય. कुमारस् स्त्री. (कुमारं स्कन्दं सूते सू+क्विप्) गंगानही, पार्वती. (पुं.) अग्नि, यित्रानुं ठाउ कुमारस्त्वं पिङ्गेशः प्लवङ्गो भूरितेजसः । - सहदेवदिग्विजये ३१ । ४३ । www.jainelibrary.org For Private & Personal Use Only
SR No.016067
Book TitleShabdaratnamahodadhi Part 1
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages864
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy