SearchBrowseAboutContactDonate
Page Preview
Page 656
Loading...
Download File
Download File
Page Text
________________ कुटजरस-कुटीमय शब्दरत्नमहोदधिः। ६०९ कुटजरस पुं. 'यत्त'भा ३८ ७२सनो ना२ १२२. | कुटिचर पुं. (कुटि कुटिलं जले चरति चर्+अच) એક પ્રકારનો રસ. तर्नु ४२ upl. -शुशुकं कुटिचरी । कुटजलेह पुं. वैध.॥स्त्र प्रसिद्ध झााना रोग नाश कुटित त्रि. (कुट इतच्) दुटिस, 4.8, is, वजी गयेj. કરનારું એક ચાટણ. कुटितृ त्रि. (कुट्+तृच्) ववतुं, सामBL54. कुटजबीज न. (कुटजस्य बीजम्) २४५. वत. कुटजा स्रो. ते नामनी में छ. कुटिर न. (कुट +इरन् किच्च) नानी ५.1, मढी, कुटजाद्यघृत न. आयुर्वेद प्रसिद्ध में 45२- २४ दुनो, मददी... મિશ્રિત ઔષધરૂપ ઘી. कुटिल त्रि. (कुट् + इलच्) iदु, 43 -भेदाद् ध्रुवोः कुटजाष्टक पुं वैधस्त्र प्रसिद्ध अतिसार ३ कुटिलयो : -श० ५।२३, (न.) तगरनु ५५ - રોગનો નાશ કરનાર કુટજાદિ આઠ ઔષધ. कालानुशारिवा वक्र तगरं कुटिलं शठम्-वैद्यककुटनट पुं. (कुटन् सन् नटति नट्+अच्) श्योना रत्नमाला । में तनो त नामना छ, थार, 345. नामर्नु मे वृक्ष -श्योनाकः शोषणश्च स्यान्नटत् (पुं.) महेव-मन, शंज, सभRL, भान. कट्वङ्गटुण्टकः -अमर० २।४।५७, सरस (न.) | कुटिला स्री. ते. नामनी में नही, स२२वती, स्पृा 34.30. भोथ, मे. तनी भोथ -पद्मकं चन्दनोशीरं नामर्नु, सुगंधी द्रव्य. -क्रोशं कुटिला नदी - पाठां मूव्या कुटन्नटम्-वाभटे १०. अ०, ४समोथ. सिद्धा०, -ज्वलज्जटाकलापस्य भृकुटीकुटिलं मुखम् । कुटप पुं. (कुटात् विपज्जालात् पाति रक्षति पा+क, निरीक्ष्य कत्रिभुवने मम यो न गतो भयम् -विष्णुपु० कुट+कपन्) मुनि, घ२नी. ५.सेना. पायो, युवा १।९।२३ । नामर्नु पाशेरनु अ. भा५- कुटपस्तु कुडवपरिमाणम् । कुटिलाशय त्रि. (कुटिल आशयो यस्य) हुष्टात्मा, हुभात. (न.) ५-भ.. . कुटर पुं. (कुट+करन्) रवैयाना Ei3.6५२ २३८ कुटिलिका स्त्री. (कुटिला+कन्) सुखा२. अ.२५., होशन वान भीसो-स्तम.. પારધિનું છુપાઈને ચાલવું, પારધિની ગુપ્ત ગતિ. कुटी स्त्री. (कुट + इन्+ डीप्) कुटरु पुं. (कुट+अरु) 343थी बनावेj घ२-तं, ५.50, मढी- बह्महा वस्त्रगृह. द्वादशसभाः कुटी कृत्वा वने वसेत् । -मनु० ११।७२, कुटरुणा स्त्री. (कुटेषु वृक्षेषु अरुणा) वनस्पति घोj એક જાતનું સુગંધી દ્રવ્ય, કુટ્ટણી સ્ત્રી. कुटीकुट न. (कुटी च कुटश्च समा० द्वन्द्व० कुटीकुटयोः नसात२. समाहारः) 54.30 भने पढनो समूड. कुटल न. (कुट+अलच्) घनी छत, घर- छा५९. कुटहारक त्रि. (कुटस्य हारकः) नो २ कुटीकृत न. (कुटी+च्चि+कृ+क्त) ५२३५ ४२८. वस्त्र.. ३ ४२६ कुटीचक पुं. (कुट्यां चकते चक्+अच्) दुटीय, પાણીનો ઘડો લાવનાર. पडूह, स, ५२म.स. -चतुर्विधा भिक्षवस्ते कुटहारिका स्त्री. (कुटं हरति ह+ण्वुल् अत इत्वं) कुटीचकबहुदको । हंसः परमहंसश्च योऽत्र पश्चात् स हासी.. उत्तमः ।। -महा० १३ ।१४ अ०, अम. या२ ५२८ कुटि स्री. (कुट्यते सञ्चीयते द्रव्यादिभिरसौ कुट+इन्) સન્યાસીઓમાંનો પ્રથમ ભેદ, ५२, गुड, ड्र५51, 4.i.suuj, जुटिस५ (पुं. कुट्यते कुटीचर पुं. (कुट्यां चरति चर्+ड) मुटुंब पोष। छिद्यते असौ कुट+इन्) वृक्ष, 13, शरी२, पर्वत. પુત્રાદિકને સોંપી પોતે કેવળ ધર્મકાર્યમાં આસક્ત. कुटिक त्रि. (कुट्यते कर्तरि इन् स्वार्थे क) aif, 4.. રહેનાર પુરુષ, યતિવિશેષ. कुटिका स्त्री. (अल्पार्थे कन्) नानु, घर, मढी, ते. | कुटीचरक पुं. (कुट्यां चरति चर्+स्वार्थे+क) याविशेष. નામની એક નદી. कुटीमय त्रि. (कुट्याः विकारोऽवयवो वा शरा० मयट) कुटिकोष्टिका स्त्री. ते नमनी में नही.. ___घर, अवयव. - 3 वि.४२. -कुटीमयी । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016067
Book TitleShabdaratnamahodadhi Part 1
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages864
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy