________________
६१०
शब्दरत्नमहोदधिः।
[कुटीमुख-कुट्टित कुटीमुख पुं. (कुटीव मुखमस्य) शिवनो में पापह, । कुटुम्बिनी स्त्री. (कुटुम्बो अस्त्यस्याः इनि डीप) माया, परिषह.
पति-पुत्रवाणी स्त्री -प्रभवन्त्यो ऽपि हि भर्तृषु कुटीय (कुट्यामिवाचरति क्यच्+ नामधातु पर० अ० कारणकोपाः कुटुम्बिन्यः-मालवि० १।१७, -कुटुम्बानां
सेट कुटीयति) मलम ५५५ ड्र५.31 dj. वतन समूहः इनि ङीप् मुटुंजनो समुदाय - अपशोकमनाः 5२ ते.
कुटुम्बिनीमनुगृह्णीष्व निवापदत्तिभिः-रघु० ८।८६, -भवतु कुटीर पुं. (कुटी हूस्वार्थे र) मुं५.31, मढी -ललितलव- कुटुम्बिनीमाहूय पृच्छामि-मुद्रा० १. । ६.२५0. वृक्ष. गलतापरिशीलनकोमलमलयसमीरे । मधुकरनिकर
कुटुम्बौकस् न. (कुटुम्बस्य औकः) मुटुंबने. २3वान करम्बितकोकिलकूजितकुञञ्जकुटीरे ।। -गीतगो०
ઘર-ઠેકાણું. १।२८, निवाड स्थण, स्त्रीसं, भैथुन. -कुटीरी ।।
कुटेर पुं. कुटीर २०६ मी.. कुटीरक पुं. (कुटीर एव कन्) ५.1, मढी, नानी
कुट्ट (चुरा० स० उभ० सेट-कुट्टयति+यते) छेj, 450.
५. निन्दा ४२वी, ४५ो आपको, दू2. (चुरा० कुटुङ्गक पुं. (कुटुङ्ग+स्वार्थे कन्) घनु, ७।, 3
__ आ० स० सेट्कुट्टयते) तपाj, २म ४२. ઉપર વીંટળાઈને ચઢનારી વેલ, ધાન્ય વગેરે રાખવા
कुट्टक त्रि. (कुट्ट +ण्वुल्) छन८२, ४५ना२- दन्तोમાટે વાંસડા વગેરેથી બનાવેલ પાત્ર-ટોપલો વગેરે.
लूखलिकः कालपक्काशी वाश्मकुट्टक:- याज्ञ० ३।४९ । कुटुनी स्त्री. (कुट + उन्+ङीष्) ५२पुरूषने ५२स्त्री साथे
(पु.) गतिशास्त्रमा तनामनी में व्यवहा२ -भाज्यो સમાગમ કરાવનારી સ્ત્રી, કુટ્ટણી સ્ત્રી, દલાલ સ્ત્રી,
हारः क्षेपकश्चापवर्त्य, केनाप्यादौ संभवेत्
कुट्टकार्थम्-लीलावती, २. विशेष मे.तनु ५क्षा, कुटुम्ब (चुरा० आ० अ० सेट-कुटुम्बयते) पालन. ४२j,
४.51.5. પોષણ કરવું. कुटुम्ब पुं. न. (कुटुम्ब्यते पाल्यते यः कुटुम्ब+कर्मणि
कुट्टन न. (कुट्ट + ल्युट) 2g, tuj, dulaj, नि:, घञ्) सुटुन -तदुपहितकुटुम्बः-रघु० ७।७१, ५ोध्य
सिंह ४२वी, ४५.हेवो. ५०, Miud, संतति. -तस्य भृत्यजनं ज्ञात्वा | कुष्टाना
| कुट्टनी स्त्री. (कुट्यते छिद्यते स्त्रीणां कुलगनया कुट्ट+करणे स्वकुटुम्बान्मही- पतिः । श्रुतशीले च विज्ञाय वृत्ति
ल्युट् + ङीप्) ५२पुरुष साथे. ५२२त्रीनो समाराम धा प्रकल्पयेत् ।। -मनु० ११।२२, परिवारनी
शवनारी स्त्री, सुट्टए. स्त्री -तदालिङ्गनमवलोक्य भार -भळ तदर्पितकुटुम्बभरेण सार्धम्-श० ४।१९ ।
समीपवर्तिनी कुट्टन्यचिन्तयत् हितोपदेशः १।२४३ न्यात, नाम. - कुटुम्बकः । परिवार- उदारचरितानां
| कुट्टमित न. स्त्रीमान में तना विलास. -केशस्तनातु वसुधैव कुटुम्बकम् । (त्रि. कुटुम्ब+कन) में धरादीनां ग्रहे हषेऽपि सम्भ्रमात् । प्राहुः कुट्टमितं કુટુમ્બમાં થનાર.
नाम शिरः- करविधूननम्-सा० द० ३।१११ । कुटुम्बव्यापृत त्रि. (कुटुम्बे तद् भरणे व्यापृतः) भजन | कुट्टाक त्रि. (कुट्ट +षाकन्) छेना२, ५२ -सारङ्गભરણ-પોષણ કરવામાં આસક્ત.
सङ्गरविधाविभकूटकुट्टाकपाणिकुलिशस्य हरेः प्रमादःकुटुम्बार्थम् अव्य. (कुटुम्बायेदम् अर्थम्) मुटुं. माटे, मा० ५।३२, कूटना२, यूए ७२ना२, निन्६॥२, 64.30 કુટુંબ સારું.
हेना२. कुटुम्बिक त्रि. (कुटुम्बोऽस्त्यस्य ठन्) कुटुंजवाणु, कुट्टापरान्त पुं. ते नमन. मे. हेश.
मुटुंबपर, स्थ, मेडूत, 3 3२८२, लिया | कुट्टार पुं. (कुट्ट+कर्मभावादौ आरन्) पर्वत, डुगर, मान, कुटुम्बिता स्त्री. (कुटुम्बिनो भावः तल्+त्व) मुटुमा५j. प, २५, भैथुन, ति, 30 ननु वस्त्र, मो __ कुटुम्बित्वम् ।
वगैरे. कुटुम्बिन त्रि. (कुटुम्बोऽस्त्यस्य इनि) कुटुम्बिक श६ | कुट्टित त्रि. (कुट्ट +क्त) हे६., पेस, यूए[ ४३८.,
असो -प्रायेण गृहिणीनेत्राः कन्यार्थेषुकुटुम्बिनः . टेस3 ४२८, ४५... हापो, निन्द.. (न.) 5530 कुमा० ६८ ।
કરેલું રાંધવાનું માંસ.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org