SearchBrowseAboutContactDonate
Page Preview
Page 655
Loading...
Download File
Download File
Page Text
________________ वृक्ष. ६०८ शब्दरत्नमहोदधिः। [कुञ्चित-कुटजपुटपाक कुञ्चित त्रि. (कुञ्च्+क्त) संजयायेस, diवणेस. - कुञ्जरालुक न. मे तन, भूज, 4212t.. आकञ्चिताभ्यामथ पक्षतिभ्यां, नभोविभागात कजराशन पं. (कञ्जरैरश्यते अश भक्षे कर्मणि ल्यूट) तरसावतीर्य -नैषधे ३१ ! (न.) तसर्नु स... પીપળાનું ઝાડ, પીપળો. कुञ्ज पुं. न. (कौ जायते जन्+ड पृषो० मुम्) पर्वत कुञ्जरासन न. (कुञरस्येवासनमत्र) ते. नामनु, मे. વગેરેમાં લતા વગેરેથી ઢંકાયેલું સ્થાન, લતામંડપ, आसन. नि. ४ -त्यक्त्वा गेहं झटिति यमुनामञ्जुकुञ्ज कुञ्जरी स्त्री. (कुञ्जर+डोष्) 14... जगामपदाङ्कदूतम् । -चल सखि ! कुजं सतिमिरपुजं कुञ्जल न. (कुत्सितं जलमिव जलं यत्र) si® २०. शीलय नीलनिचोलम्-गीतगो० ५; -वजुलताकुञ्ज- कुञ्जवल्लरी स्त्री. (कुञ्जाकारा वल्लरी) तनुं गीतगो० १२, (पुं.) डाथीनो ६id, हाथीनी ४५थी, તે નામના એક ઋષિ, હડપચી. कुजादि पुं पाणिनीय व्या४२९। प्रसिद्ध मे श६ कुञ्जकुटीर पुं. (कुञ्जस्य कुटीरः) सताक्ष, ४ __ - स च गणः-कुञ्ज, ब्रघ्न, शंख, भस्मन्, गण, सातामोथी. ..आय.ला- गुञ्जत्कुञ्जकुटीर- लोमन्, शठ, शाक, शुण्डा, शुभविपाश, स्कन्द, कौशिकघटा उत्तरराम० ९. । - कोकिलकूजितकुञ्जकुटीरे-गीतगो- १. । कुञ्जिका स्त्री. (कुञ्जि+कन्) कुञ्जिका २०६ मी. कुञ्जर पुं. (कुञ्जः दन्तो हनुर्वा प्राशस्त्येनाऽस्त्यस्य) sis. हाथी. -कुञ्जरस्येव सङ्ग्रामे परिगृह्याङ्कुशग्रहम्-महा० कुट (तुदा० पर० अक० स० सेट-कुटति) वiई ४२, ३।२६।१५, श्रेष्ठ भने उत्तम मतावना२ २०६ वij थy, अप्रामा1ि5 थ, 6. (चुरा० आ० - स्युरुत्तरपदे व्याघ्र-पुङ्गवर्षभकुञ्जराः । सिंह- स० सेट्-कोटयते) तावj, न ४२j. (भ्वा० शार्दूलनागाद्याः पुंसि श्रेष्ठार्थवाचकाः ।। - नामना पर० स० सेट् इदित्-कुण्टति) वि.४५ ४२, दुहित એક દેશ, હસ્ત નક્ષત્ર, પાંચ માત્રાનો પહેલો પ્રસ્તાર, ४२, अभिष्ठ ४२j, aiदु ७२j, 1. 24. (दिवा० मानी संज्या, सचविशेष -कुठर: कुञ्जरश्चैव तथा पर० अ० सेट-कुट्यति) 2. नागः प्रभाकरः -महा० ३५।१५, ३२, पर्वतविशेष | कुट पुं. (कुट+क) , गढ, Bिeel, पर्वत, ५थ्य२ -ततः शक्रध्वजाकार: कुञ्जरो नाम पर्वतः-रामा० ભાંગવાનો હથોડો, તે નામનો એક ઋષિ, વૃક્ષ, ઝાડ, ४।४११५० (पुं. न.) घ2, 5m 47३ ६४५.. कुञ्जरक्षारमूल पुं. (कुञ्जरस्य गजपीप्पल्या इव क्षारमुग्रं । कुटक पुं. (कुट संज्ञायां कन्) ते नामनो से दृश. मूलमस्य) भूग.. कटङ्क पं. (कुर्गहभूमिः टङ्कयते आच्छाद्यतेऽनेन टकि कुञ्जरच्छाय पुं. (कुञ्जरस्य छाया यत्र) ते. नामना आच्छादने करणे घञ्) ५२. ढांडवान घास. वगेरेनु જ્યોતિષશાસ્ત્ર પ્રસિદ્ધ એક યોગ, આ યોગ મઘા ५९. નક્ષત્રમાં ચન્દ્ર કે હસ્ત નક્ષત્રમાં સૂર્ય આવે છે ત્યારે कुटङ्गक पुं. (कुटस्याङ्गमिव शक० इवार्थे क) सताड, थाय, छ. પર્ણકુટી, ઘાસ વગેરેથી ઢાંકેલું ગૃહ, ઝૂંપડી. कुञ्जरदरी स्त्री. क्षिम मावशी ते नमानी से कुटच पुं. (कुट इव चियते चि+ड) : तनुं 3, दृश. ६६२४वर्नु आ3. कुञ्जरपिप्पली स्त्री. (कुञ्जरोपपदा पिप्पली) ४१५२. | कुटज पुं. (कुटे पर्वते जायते जन्+ड) -कुटजपुष्पकुञ्जरा स्त्री. (कुञ्जः हस्तिदन्त इव पुष्पमस्त्यस्याः अच्) - परागकणाः स्फुटं, विदधिरे दधिवेणुविडम्बनाम्-शिशु० मामान, जाउ, 42वृक्ष -धातकी धातुपुष्पी च ६।३५. (पुं. कुटे घटे जायते जन्+ड) अगस्त्य ताम्रपुष्पी च कुञ्जरा । -भावप्र०. (कुञ्जर+टाप्) । मुनि, दो यार्य. हाथी. | कुटजगति पुं. ते नामनी में छह. कुञ्जराराति पुं. (कुञ्जरस्य अरातिः) २२. पशु, | कुटजपुटपाक पुं. वैद्य शास्त्र प्रसिद्ध अतिसारना. रोगर्नु અષ્ટાપદ સિંહ. ___ . औषध-४॥. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016067
Book TitleShabdaratnamahodadhi Part 1
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages864
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy