SearchBrowseAboutContactDonate
Page Preview
Page 632
Loading...
Download File
Download File
Page Text
________________ कालमसी - कालसंरोध ] कालमसी स्त्री. (काली मसीव पुंवत्) ते नामनी खेड नही. कालमाधवीय पुं. माधवायायें रयेलो ते नामनो खेड ग्रंथ.. कालमान पुं. (कालो मन्यतेऽसौ मन् + कर्मणि घञ् ) आणी तुलसी (न. कालस्य मानम्) अजनुं भाष. कालमाल पुं. (कालेन कृष्णवर्णेन मालः सम्बन्धोऽत्र) કાળી તુલસી. कालमुख त्रि. ( कालं मुखमस्य) आणा भुजवाणुं. (पुं.) अजा भुजवाजी वानर (स्त्री.) -कामुखी । कालमुष्कक पुं. (कालो मुष्क इव कायति प्रकाशते कै+क) ते नामनुं खेड वृक्ष - प्रशस्तेऽहनि नक्षत्रे कृतमङ्गलपूर्वकम् । कालमुष्ककमाहृत्य दग्ध्वा भस्म समाहरेत् ।। - वैद्यकचक्रपाणिसंग्रहे । कालमूल पुं. ( कालं मूलमस्य) राता चित्रानुं आउ कालमेषिका स्त्री. ( कालमेषी + कन्) वनस्पति भ नसोतर, खाजयी वनस्पति -मसूरविदला कोलक्रयिका कालमेषिका । - भावप्र० । -कालमेशी, कालमेशिका | कालमेषी स्त्री. (कालं वर्णं मिषति स्पर्द्धते काण्डेन मिष् + अण् + ङीप् ) शाहकर, उपरनो अर्थ दुख.. कालयवन पुं. (कालश्चासौ यवनश्च) ते नामनो यवनोनी कालयाप રાજા, કૃષ્ણનો શત્રુ, યાદવો અને કૃષ્ણને માટે એ અપરાજેય હતો તેથી યુદ્ધમાં કૃષ્ણે કપટથી તેને મુચકુંદની ગુફામાં હડસેલી દઈ ભસ્મસાત્ કરી દીધો. (कालस्य यापः ) qजत गाजवी. (न. कालस्य यापनम् अतिवाहनम्) - कालयापनम् । कालयुक्त पुं. ( काल+ युज् + क्त) प्रभव वगेरे साठ संवत्सरमां ते नामनो भवनमी संवत्सर. (त्रि. कालेन काले धर्मेण मृत्युना युक्तः) आज धर्म - मृत्युथा युक्त. कालयोग पुं. (कालस्य योगः ) समयनो-अजनो योग. - कालयोगिन् त्रि. (काल एव योगोऽस्त्यस्य इनि) शब्दरत्नमहोदधिः । समयना योगवाणु, अजना संबंधवाणुं. (पुं.) शिव. कालरात्रि स्त्री. ( कालो रात्रिरिव) प्रलय रात्रि, प्रलय अज, हुगहिवीनी मूर्तिनो खेड भेट - सा दुर्गा शक्तिभिः सार्धं काशीं रक्षति सर्वतः । ताः प्रयत्नेन संपूज्याः कालरात्रिमुखाः नरैः ।। - काशीखण्डम् । (काली चासौ रात्रिश्च) डाणी रात्रि, डाणी गौहसनी रात्रि, छीपावली - ही पडोवाणी समास, हिवाजी- दीपावली तु या प्रोक्ता कालरात्रिश्च सा मता । सर्व आशीखोनो નાશ કરનારી યમરાજાની બહેન. Jain Education International ५८५ कालरुद्र पुं. (कालरूपो रुद्रः) आज३पे रुद्र -येषु न कालरुद्रस्य नानास्त्रीशतसङ्कुलः । विचित्रहर्म्यविन्यासा कुतस्ते मेरुपृष्ठतः । सा एव कालरुद्रस्य तनुरूपेण संस्थिता ।। - देवीपुराणे । कालल त्रि. (कालः कालकं चिह्नभेदः अस्त्यस्य सिध्मा० लच्) झणा मिलवाणुं. काल लवण न. ( कालं च तल्लवणं च ) जीउलवा, संयण. - न काल लवणे गन्धः सौवर्चलगुणाश्च ते चरके २७. अ० काललोचन पुं. ते नामनी खेड छानव. (त्रि. कालं लोचनमस्य) अणी आंजवाणुं. (न. कालं च तल्लोचनं च) अजी आ. काललोह न. ( कालं च तल्लोहं च ) अणुं सोखंड, सोढुं. कालवृद्धि स्त्री. (काल + वृध् + क्तिन् ) ४२ महिने ठरावेयुं व्या - मनु० ८।१५३ कालवृन्त पुं. (कालं वृन्तमस्य) डुलित्थनुं आउ, उसथीकालवृक्षः । कालवृन्ती स्त्री. ( कालवृन्त+ ङीप्) वनस्पति राती पाउस पाटलावृक्षः । कालवेला स्त्री. (कालस्य शनेः वेला कालभेदः) डियानो અયોગ્ય કાળ રવિ વગેરે વારોમાં શશિનની તે તે અર્ધા પહોર પ્રમાણ વેળા. જેમકે રવિવારના દિવસે પાંચમા પહોરનો અર્ધ ભાગ અને રાત્રિમાં છઠ્ઠા पहोरनो अर्ध भाग वगेरे सा तु ख्यादिवारे कालस्य शनेस्तत्तद्यामार्द्धवेला । यथा रवौ दिवा पञ्चम यामार्द्ध नक्तं षष्ठयामार्धम् - दीपिका । कालशाक स्त्री. ( कालं च तच्छाकं च) ते नामनुं खेड s - वर्षाभ्वौ कालशाकं च सक्षारं कटुतिक्तकम् । कालशालि पुं. ( कालश्चासौ शालिश्च) अजी शान, કાળો ચોખો. कालशेय त्रि. ( कलश्यां भवः ठक् ) णशीमां धनार -मंथन पछी गोणीमां के उत्पन्न थाय ते. (न.) तर्क, छाश. कालशैल पुं. (कालश्चासौ शैलः) ते नामनी खेड पर्वत. कालसंरोध पुं. (कालस्य संरोधः) समयनो रोध, समयने सीधे रोए न चाधेः कालसंरोधान्निसर्गोऽस्ति न विक्रयः-याज्ञवल्क्यः । सांजा आज सुधी रहेवु. For Private & Personal Use Only www.jainelibrary.org
SR No.016067
Book TitleShabdaratnamahodadhi Part 1
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages864
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy