SearchBrowseAboutContactDonate
Page Preview
Page 631
Loading...
Download File
Download File
Page Text
________________ ५८४ शब्दरत्नमहोदधिः। [कालनिर्यास-कालमयूख कालनिर्यास पुं. (कालश्चासौ निर्यासश्च) वनस्पति, | कालपुरुष पुं. (कालः कालचक्रं पुरुष इव) ३५. गुगल. વ્યવહારને કરનાર મેષ આદિ બાર રાશિરૂપ कालनेमि पुं. (कालस्य मृत्योः नेमिः स्तम्भ इव) ते. ગગનમંડળમાં રહેલ પુરુષાકાર એક વાયુચક્ર - નામનો એક રાક્ષસ, લંકાપતિ રાવણનો માતુલ અને जन्मलग्नादिद्वादशराशिकल्पितपुरुषाकारः, यथा-शीर्षउिरएशिपुनो. ते नमनी पुत्र. -कालनेमि दुराघर्ष मुख- बाहुहृदयोदराणि कटि-वस्ति-गुह्यसंज्ञकानि । रक्षः परमदुर्जयम् । चतुरास्यं चतुर्हस्तमष्टनेत्रं उरु-जानुक-जङधे चरणाविति च राशयोऽजाद्याः ।। भयावहम् ।। -रामा० ६८२।६४; -आत्मानमिह -दीपिका०; नराणां शुभाशुभज्ञानार्थं जन्मलग्नादिद्रेक्काणसंजातं जानन् प्राग् विष्णुना हतम् । महासुरं कालनेमि घटितपुरुषाकारः । - बृहज्जातकम्- ॥३५ ६१२. यदुभिः स व्यरुध्यत ।। - भाग० । -कालनेमिन् । म भूति, ज्योतिषशास्त्र, -किन्त्वस्य कालपुरुषाख्यकालनेमिरिपु पुं. (कालनेमेः रिपुः) वि. महार्णवस्य, गच्छेत् कदाचिदनृषिर्मन-साऽपि पारम्, -कालपुरुषः स चाख्या यस्यासौ तस्य ज्योति:कालनेमिहन् पुं. (कालनेमि हतवान् हन्+क्विप्) विष्णु शास्त्रविस्तीर्णसमुद्रस्य -भट्टोत्पल:, यमदूत, जो पुरुष. -कालनेमिहा वीरश्च शौरिः शूरजनेश्वरः-महा० कालपृष्ठ न. पुं. (कालं पृष्ठमस्य) (न.) ४९[न धनुष, १३।१९४।८२, -कालनेम्यरिम् । ७२ धनुष. (पुं.) . तनो भृग, stuो भू, कालपक्व न. (कालेन पक्वम्) समय. थत पाडं जयपक्षी.. अर्थात -स्वतः स्फूर्तम्-मनु० ६१७ । कालपेषिका स्त्री. (कालपेषी+कन्+टाप्) भ®6 कालपथ पुं. विश्वामित्रनो ते. नामनो मे पुत्र.. वनस्पति, आणु ७९. -कालपेशिका ।। कालपरिवास पुं. (कालं यावत् परिवासः) थो.. समय कालपेषी स्री. (पिष्यतेऽसौ पिष्+कर्मणि घञ् पेषः પડી રહેનારો જેથી વાસી થાય. कालश्चासौ पेषश्च ङीप्) 6५२नो अर्थ हु.., कालपर्ण पुं. (कालं कृष्णं पर्णमस्य) तार्नु, ॐ3. श्यामवता. -कालपेषी महाश्यामा सुभद्रोत्पलशारिवा । -कालपर्णिका स्त्री. (कालं कृष्णं पर्णमस्याः) वनस्पति, कालप्रभात न. (कालं कृष्णं प्रभातं यत्र) श२६ तु, आणु नसोत२ -कालपर्णीम् ।। વર્ષાઋતુ પછીના બે માસ, જે સર્વોત્તમ ગણાય છે. -कालपर्याय पुं. (कालस्य पर्यायः वैपरीत्येन गमनम्) | कालप्ररूढ त्रि. (काले प्ररूढः) अत्यंत प्रसित, पुष्ट કાળનું વિપરીતગમન એટલે શુભદાયક કાળનું અશુભ ५७.. દાયકપણું અને અશુભદાયક કાળનું શુભદાયકપણું. कालप्रवृत्ति स्त्री. (कालस्य प्रवृत्तिः) समयनी प्रवृत्ति. कालपर्वत पुं. (कालश्चासौ पर्वतश्च) त्रिकुट पर्वत पासेन.. कालबलन न. (काल+बल+ल्युट)बतर कालबलनम् । તે નામનો એક ડુંગર, પર્વત. कालबीजक पुं. (कालानि बीजकान्यस्य) काकतिन्दुक कालपालक न. (कालं कृष्णवर्णं समयं वा पालयति શબ્દ જુઓ. पाल्+ण्वुल्) ते. नामनी में लनामनी पानीमा वि तना भाटी. (त्रि.) | कालभक्ष पु. (कालस्य भक्षः) शिव, भडावा. कालभाण्डिका स्त्री. (कालभायै कृष्णप्रभायै अण्डति સમયની રાહ જોનાર. कालपाश पुं. (कालस्य पाशः) नो पासतो, मृत्यु, ___ अडि उद्यमे ण्वुल टाप् इत्वं च) वनस्पति भ98. -मंजिष्ठा । યમની જાળ, મૃત્યુની જાળ. कालभैरव पुं. (कालस्य भैरवं भयं यस्मात्) (मi कालपाशिक पुं. (कालपाश+ठक्) सी. हेना२ पुरुष, રહેલ શિવના અંશરૂપ એક ભૈરવનો ભેદ. द६. कालमल्लिका स्त्री. (काला चासौ मल्लिका च) 5जी. कालपीलु पुं. (कालश्चासौ पीलुश्च) मे तनुं पराल पी. कालमयूख पुं. (कालस्य प्रकाशकत्वेन मयूख इव) कालपुच्छ पुं. (कालः पुच्छोऽस्य) 1.5 laal , કાલસ્વરૂપ કમગ ભાવ વગેરેને જણાવનાર સ્મૃતિया पक्षी.. નિબન્ધનરૂપ એક ભેદ. तुलसी. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016067
Book TitleShabdaratnamahodadhi Part 1
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages864
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy