SearchBrowseAboutContactDonate
Page Preview
Page 633
Loading...
Download File
Download File
Page Text
________________ शब्दरत्नमहोदधिः। [कालसङ्कर्षा-कालात्मन् कालसङ्कर्षा स्त्री. (कालेन सङ्कष्यतेऽसौ सम्+कृष+घञ्) | कालाक्षरिक त्रि. (काले यथायोग्यकालेऽक्षरं वेत्ति ठक्) સમયને લીધે રોકાણ, સમય વડે અટકાવ, નવ વર્ષની | અક્ષર શીખેલું, યોગ્ય અવસરે અક્ષરો જાણનાર, दुमारी. साक्ष२. कालसंपन्न त्रि. (कालेन संपन्नः) डणे संपादन सुरेख. | कालागुरु न. (कालं च तदगुरुं च) M २ . - कालसर्प पुं. (कालश्चासौ सर्पश्च) जो भोटो. ना- यः चकम्पे तीर्णलौहित्ये तस्मिन् प्राग्ज्योतिषेश्वरः । दष्टः कालसर्पेण स दष्टो मृत्युना स्फुटम् । स तद्गजालानतां प्राप्तैः सह कालागुरुद्रुमैः ।। -रघु० ४१८१ मुष्टस्तत्र दिवसे विश्वेशो यत्र नेक्षितः ।। - कालाग्नि पुं. (कालः सर्वहिंसकोऽग्निः) सयानो काशीखण्डे १०० अ० । अग्नि- ब्रह्मदण्डं महाघोरं कालाग्निसमतेजसम् . कालसार पुं. (काल: कृष्णवर्णः सारः प्रधानमस्य) महा० १५४।२५, तनो भविष्ठाय हेव, द्रप्रिय जो भृग, जीयार भृग, कृष्णसार भृ. स्त्री. पंयमुजी रुद्राक्ष. -पञ्चवक्त्रः स्वयं रुद्रः कालाग्निर्नाम कालसारी. (न. कालः सारः यस्य) पातयंहननु नामतः । -स्कन्दे 13. कालाग्निरुद्र पुं. (कालाग्निरिव रुद्रः) प्रबयाग्नि समान कालसाह्वय न. (कालेन समानः आह्वयो यस्य) भूत्रविष्ठा રુદ્રદેવ, તેનો ઉપાસક કોઈ ઋષિ, કાળરૂપ અગ્નિનો વગેરેથી ભરેલું તે નામનું એક નરક. भविष्ठाय विविशेष -कालाग्निरुद्रमैत्रेयी सुवालक्षुरि कालसूत्र न. (कालस्य यमस्य सूत्रमिव) ५२नो अर्थ मन्त्रिका । -मुक्तिकोपनिषत् ।। शुभी, ते. नामनु मे न.२४ -कालसूत्रे तथाच्छ- कालाङ्ग न. (कालं च तदङ्गं च) अj L. (त्रि. दमनेकाश्चैव यातनाः । प्राप्य निष्कृतिमेतस्माद् न कालमङ्गं यस्य) आणु गर्नु छ , stu अंगवाणु. वेद्मि कथमेष्यति ? ।। -मार्कण्डेय० १४।८९ । _(न. कालस्य कालपुरुषस्य अङ्गम्) आणन अंगा, कालसेय न. (कलस्यां भवम्) ७२, छोशनु घोण. पुरुषन अं कालस्कन्ध पुं. (काल: कृष्णः स्कन्धोऽस्य) तमाल | कालाजिन न. (कालस्य कृष्णमृगस्य अजिनम्) जीयार વૃક્ષ, તિંદુક વૃક્ષ, જીવક વૃક્ષ, એક જાતના ખરાબ મૃગનું ચામડું, કૃષ્ણસાર મૃગનું ચર્મ. (.) તે નામનો ખેરનું ઝાડ, ઉંબરાનું ઝાડ, સમયનો અમુક અવયવ. महेश. कालहर पुं. (कालं मृत्युं हरति ह+टच्) शिव, मृत्युं०४५, | कालाजन न. (कालमञ्जनम्) ७४५, सू.२मो. म.३५हेशान्तात. ते नामर्नु मे शिवलिंग. (त्रि.) कालाञ्जनी स्त्री. (अज्यतेऽनया अञ् करणे ल्युट् समयने. २00२. स्री. कालहरी । डीप् काली अञ्जनी) ते. नामनी में वनस्पति. कालहानि स्त्री. (कालस्य हानिः) विसंब, २ ॥3वी. कालाण्डज पुं. (कालमण्डजं यस्य) शेयर, ५६l. ते, मतभा नुसान.. (स्री. कालाण्डज+ङीप्) -कालाजनी । कालहीन पुं. (कालेन कृष्णवर्णेन हीनः) दोवृक्ष, | कालातिरेक पुं. (कालस्यातिरेकः) योग्य समय લોદરનું ઝાડ. ઓળંગવો, યોગ્ય વેળાને વટી જવું તે, સંવત્સરનો कालहोरा स्री. (काले कालभेदे होरा) रात्रि मने. અતિક્રમ. हिवस ६५ पास जा२ ८.नना माई३५. डो२. कालातीत न. (कालस्यातीतमत्ययः) समयनो नाश, काला स्त्री. (कालो वर्णोऽस्त्यस्य अच् टाप्) नीदी. યોગ્ય સમયનું નીકળી જવું, ખરી મોસમનું ચાલ્યા નામની વનસ્પતિ, કાળું નસોતર, કાળું જીરું, મજીઠ, ४, ने भी०. ४ ते- कालातीते वृथा આસંધનું ઝાડ, તે નામની દક્ષપ્રજાપતિની કન્યા, सन्ध्यावन्ध्यास्त्रीमैथनं यथा । (त्रि. अतीतः कालो ५८. वनस्पति, श्य५षिनी पत्नी. -अदितिदितिर्दनुः यस्य) मातिनमानो उत्पामास, ग्रेनो 54l काला दनायुः सिंहिका तथा महा० १६५।१२; गयो होय ते. दुखी: वृक्ष. कालात्मन् पुं. (काल आत्मा यस्य) २६.३५. ५२मेश्वर. कालांश पुं. (कालरूपोंऽशः) समयनी अमु . (त्रि. कालेन तत्कृत आत्मा स्वरुपं यस्य) 33त कालाकृष्ट त्रि. (कालेन आकृष्टः) णे-मृत्युमे थे. स्व३५६४ स्थाव२-४॥म वगैरे. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016067
Book TitleShabdaratnamahodadhi Part 1
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages864
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy