SearchBrowseAboutContactDonate
Page Preview
Page 624
Loading...
Download File
Download File
Page Text
________________ कारित-कार्कषि शब्दरत्नमहोदधिः। ५७७ कारित त्रि. (कृ+णिच्+क्त) ४२२३.j, मनावरावे. - | कारुणिकता स्त्री. (कारुणिकस्य भावः तल-त्व) ध्याशुप, कारितास्ते यतोऽतस्त्वां कः स्तोतुं शक्तिमान् भवेत् । ध्यागुता -कारुणिकत्वम् । -देवीमा० ८१।६५ कारुण्डिका स्त्री. (कारुण्डी+स्वार्थे क) ४.. कारितवत् त्रि. (कारित+मतुप्) ४२वना२, नीमना२, | कारुण्डी स्त्री. (ईषत् रुण्डी मूर्द्धहीना) 6५२नो अर्थ યોજનાર, ઉદ્યોગમાં લાવનાર. कारिता स्री. (कृ+णिच् + क्त+टाप्) व्या४. - नाति कारुण्य न. (करुणावतो भावः करुणैव वा ष्यञ्) संवत्सरी वृद् न चाद्दष्टां पुनर्हरेत् । चक्रवृद्धि कालवृद्धि दृा, २९॥, या -मुनेः शिष्यसहायस्य कारुण्यं कारिता कायिका तु सा ।। -मनु० ८।१५३। समजायत - रामा० १।२।१५, -कारुण्यमातन्यतेकारिन् त्रि. (कार+इनि) 5२॥बना२. गीत० १, -करिण्यः कारुण्यास्पदम्-भामि० ११ कारिप न. (करिषस्य समूहः अण्) छनो . ढगतो. कारुष पुं. (करुषस्य राजा अण्) २५. नमन शिनी (त्रि. करीषस्येदम् अण्) छर्नु, ७९ संबंधी. कारी स्त्री. (कृ+इञ्+ङीप्) भोगिए. રાજા દંતવત્ર, નાત બહાર કાઢેલો વૈશ્ય પુત્ર, કરુષ कारीर न. (करीरस्य अवयवः काण्डं भस्म वा) हेश. (पुं. व० करुषोऽभिजन एषाम् अण्) २ष. વાંસની લાકડી, વાંસની ભસ્મ. દેશમાં રહેનાર લોકો. कारीरी स्त्री. (कं जलमच्छति ऋ+विच कारं | कारूष पुं. ५२न. म. हुमो. -कारूषा मालवाश्चैव सजलमेघमीरयति ईर् अण्+ ङीष्) १२.६ मारे | ___ पारियात्रनिवासिनः - विष्णुपु० २।३।१६। पुं. रातो मेष्टि -यास.. कारूषकः । कारीष न. (करीषाणां समूहः अण्) सू.७८ छन । | कारूहस्त पुं. (कारोर्हस्तः) 5000२- य, शिल्पविधा समूह -काराषषु प्रक्लृप्तेषु दीप्यमानेषु सर्वशः-हरिवंशे । | ना२ना हाथ. कारीषगन्धि त्रि. (कारीषस्येव गन्धोऽस्य इत् समासान्त कारेणव त्रि. (करेणोरिदम् अण्) १७.नु, ए. ___ इ) सू.51. ७५LL and oilj સંબંધી દૂધ વગેરે. कारु त्रि. (करोतीति कृ+उण्) शिल्प. म. २नार, | कारेणुपालि पुं. स्त्री. (करेणुपालस्य अपत्यं इञ्) आरी॥२ -राघवस्य ततः कार्यं कारुर्वानरपुङ्गवः । હાથણીના પાલકનો પુત્ર. -भट्टिः ७।२८, -कारयित्वा तु कर्माणि कारुं पश्चान्न । कारोत्तम पुं. (कारेण सुरागालनेनोत्तमः) ६.३ ५२k वञ्चयेत् । -कूर्मपु०, छुनरी, शिल्प 30. ४२८२, ५, ६३नो भ3. शिल्पा वगैरे. (पुं.) विश्वमा, मुशरपशिल्यविधा, कारोत्तर पूं. (कारेण सुरागालनक्रिपया उत्तरति उद्+ म. त+अच) 6५२नो अर्थ. (कारेण ईषद गत्या कारुक त्रि. (कारु+कन्) ३०२, डुमरी, शिल्पी - उत्तीर्यतेऽसौ) वो, diसनी या२४. कारुकानं प्रजां हन्ति बलं निर्णेजकस्य च । गणान्नं कार्कटक पुं. 5153lk 3. गणिकान्नं च लोकेभ्यः परिकृन्तति ।। -मनु० ४।२१९ । कारुची स्त्री. म. ना. वनस्पति.. कार्कण त्रि. (कृकणस्येदं अण्) दी , डूडाने कारुचोर पुं. (कारुणा शिल्पेन चोरयति चुर् + अच्) सतुं. ઘર ફાડી ચોરી કરનાર. कार्कवाकव त्रि. (कृकवाकोरिदं अण्) पू४ार्नु, दूसने कारुज पुं. (कं जलमारुजति ईषद्रुजति वा आ+रुज्+क) सगतुं. डाथीनु भय्युं, २६.३, नापस२, गेरु, शरीरमा कार्कश्य न. (कर्कशस्य भावः ष्यञ्) 64j, 58ो२५j, पोतानी. भणे. थन॥२. द. व.यिल.. (न. कारुतो Raj -कार्कश्यं गमितेऽपि चेतसि तनू रोमाञ्चजायते जन्+ड) रीगरथी थनार यित्र माह .. मालम्बते-अमरु० २४ कारुणिक त्रि. (करुणा शीलमस्य ठक्) ६याण, | कार्कषि पुं. स्त्री. (कर्कं स्यति सो+क पृषो० षत्वं ७२५unj -कविः कारुणिको वने सीतायाः कर्कषः काठिन्यनाशकः तस्यापत्यं इञ्) हिनतानो संपरिग्रहम्-रघु० १५ १७१ । નાશ કરનારાનો પુત્ર કે પુત્રી. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016067
Book TitleShabdaratnamahodadhi Part 1
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages864
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy