SearchBrowseAboutContactDonate
Page Preview
Page 623
Loading...
Download File
Download File
Page Text
________________ ५७६ शब्दरत्नमहोदधिः। कारणा-कारिका कारणा स्त्री. (कृ+णिच्+युच्) पी3, dla वहना, | कारवेल्ल पुं. (कारेण वातगत्या वेल्लति वेल्ल चालने यातना, प्रे२९८, न२i नाम त. ___ अच्) आसानो वेतो. (न.) रेसुं. कारणिक त्रि. (कारणेन चरति ठक्) प्रभाथी अर्थ कारवेल्लक पुं. रेसानो वसो -तद्वत् कर्कोटकं प्रोक्तं निश्चय ४२४२ परीक्ष.. (त्रि. कारणस्येदं ठक्) ___ कारवेल्लकमेव च । -सुश्रुते ४६ अ० કારણનું, કારણ સંબંધી, કારણને લગતું, નૈમિત્તિક. कारवेल्लिका स्री. नाना आरेखiनो वेदो. कारणोत्तर न. (कारणेनोत्तरम्) वाहीनी. इरियाही सामे कारवेल्ली स्त्री. नाना taiन.. aal. -कारवेल्लीफलं પ્રતિવાદીએ ‘હા’ મેં અમુક વસ્તુ તારી પાસેથી લીધી तक्रे श्वेदितं हिगुमर्दितम् । -पाकराजेश्वरे । હતી ખરી પણ તે આપી દીધી છે એવો જે ઉત્તર कारस्कर पुं. (कारं वधं करोति कृ+हेत्वादौ ट) આપવો તે. 3 वृक्ष. -कारस्करा लोहजङ्घा युधिष्ठिरनिवेशने । कारण्डव पुं. (कारण्डं वाति करण्ड+अण्) मत - महा० २।४९।२१ ५क्षी, स. ५क्षी- कारण्डवाननविघट्टितवीचिमालाः, । कारस्कराटिक सी. (कारस्कर इवाटति अट् ण्वुल्) कादम्बसारसकुलाकुलतीरदेशाः -ऋतुसंहारे ८. । नमदू, मे तनो 13. कारण्डव्यूह पुं. त नामनो में प्रौद्ध, ते. नामनु मे । कारा स्री. (कीर्यते क्षिप्यतेऽस्यां कृ विक्षेपे भावे अङ्) मौद्धशास्त्र.. हनु, ३४ानु, पी.31, धन, दूती, प्रसेव, कारन्धम पुं. (करन्धमस्यापत्यम्) धम. २५%नो पुत्र, सोना२४, श६. અવિક્ષત નામનો રાજા. (પુ.) કરંધમ રાજાનો પૌત્ર कारागार न. (कारायाः अगारं गृहम्) भानु, ८, भत्त. २%l. (न.) ते. नमन, 2.5 ताथ. -'रिपुः कारागारं कलयति च तं केलिकलयाकारन्धमिन् पुं. (कारं धमति ध्मा इनि) सा, कर्पूरस्तवः; -कारागृहे निर्जितवासवेन लङ्केश्वरेणोषितધાતુવાદરત, ખનિજ વિદ્યાનો જાણકાર. माप्रसादात् -रघु० ६।४० कारपचव पुं. ते नामनी मे. हे२२. कारागुप्त त्रि. (कारायां गुप्तः) BHULHiना ही, कारभ त्रि. (करभस्येदं अण्) हाथीन मय्य. संधी हीवान, ३६ ४३८, ३६म पूरेखो. મૂત્ર વગેરે, હાથીનાં બચ્ચાંનું. कारापथ पुं. ते नामनो मे हे. कारभू स्री. (कारस्यभूः) २% वाता ४२ सेवार्नु कारायिका स्त्री. (कं जलमाराति प्रचरणस्थानत्वेन स्थान. ___ आ+रा+ण्वुल्) जाली. कारम्भा स्त्री. (ईषत् रम्भा) प्रियंगु वृक्ष.. काराधुनी स्त्री. (कारा शब्दः तस्या धुनी उत्पादयित्री) कारमिहिका स्त्री. (कारं जलसम्बन्धं मेहति मिह सेके+क, ' શબ્દ ઉત્પન્ન કરનાર શંખ વગેરે. ततः स्वार्थे क अत इत्वम्) ५२. कारावर पुं. यभार, 0.3 तनी व[सं.४२ लि.. कारयत् त्रि. (कृ+णिच्+शत) ४२वतुं. कारावेश्मन् न. (कारायाः वेश्म) मनु, पार्नु, कारयितृ त्रि. (कृ+णिच्+तृच्) ४२८वना२. कारयिष्णु त्रि. (कृ+णिच्+इष्णुच्) राबवाना समावaj. | कारि स्त्री. (कृ भावे प्रश्नाख्यानविषये इञ्) प्रश्न अने. कारव पुं. (केति रवो यस्य) 83.. उत्त२३५. ठिया -यथा-त्वं कां कारिमकार्षीः, सर्वां कारवल्ली स्त्री. (कारा इतस्ततो विक्षिप्ता वल्ली यस्याः) कारिमकार्षम् -सि० कौ०, म, ति. (त्रि. कृ કારેલીનો વેલો. कर्तरि शिल्पिनि इञ्) रीगर, 5415t२, शिल्पी. कारवी स्त्री. (कारव+स्त्रियां डीप्) 0131, २५४७३ कारिका स्त्री. (कृ+भावे ण्वुल्) या, इति -कारिका वनस्पति, जी01, मेथी, ॐदी तुरसी, मोह, तु स्वल्पवृतौ बहोरर्थस्य सूचनी- हेमचन्द्रः, नटनी रेसीनो वेस, डिंपनी. स्त्री, नी, रीन. २यना -नाटका विविधाः काव्या कारवीरेय त्रि. (करवीरेण निर्वृत्तादि करवीर+चतुरर्थ्यां | कथाख्यायिककारिकाः -महा० २।११।३३, मे तनुं सख्या. ढञ्) १२वी३ ४३८. वगेरे. व्या४, हु, हुनर, 50, मोशए0, 3231, Aiall. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016067
Book TitleShabdaratnamahodadhi Part 1
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages864
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy