SearchBrowseAboutContactDonate
Page Preview
Page 625
Loading...
Download File
Download File
Page Text
________________ ५७८ कार्किक त्रि. (कर्क: शुक्लोऽश्वः स इव ईकक् ) घोणा घोडा ठेवु. शब्दरत्नमहोदधिः । कार्ण पुं. (कर्णस्य अपत्यं शिवा० अण्) एनी पुत्र वृषडेतु. (त्रि. कर्णस्येदं अण) अननुं, अन संबंधी.. (न. कर्णस्येदं अण) अननुं घरे, अर्शभूषा.. कार्णछिद्रक पुं. (कर्णछिद्र + अण् + कन्) नाना मुजवानी डूवो. कार्णवेष्टकिक त्रि. उस वगेरे एर्शभूषाथी शारागारेसुं. कार्णानि त्रि. ( कर्णेन निर्वृत्तादि कर्ण + चतुरर्थ्यां फिञ् ) કર્ણે બનાવેલ વગેરે. कार्णि त्रि. ( कर्णेन पक्षे इञ्) उपरनो अर्थ दुख.. कार्त्त त्रि. (कृतः कृत्प्रत्ययस्य व्याख्यानो ग्रन्थः अण् ) કૃત્પ્રત્યયના વ્યાખ્યાનરૂપ ગ્રંથ, કૃત્પ્રત્યય સંબંધી. ( न कृतमेव स्वार्थे अण्) सत्ययुग. कार्त्तकौजपादि पुं पाशिनिय व्यारा प्रसिद्ध भेड शब्दसमूह - तद्यथा- कार्त्तकौजपौ, सावर्णिमाण्डूकेयौ, अयन्त्यश्मकाः, पैलश्यापर्णेयाः, कपिश्यापर्णेयाः, शैतिकाक्षपाञ्चालेयाः, कटूकवाधूलेयाः, शाकलशूनकाः, शाकलशणकाः, शणकवाभ्रुवाः, आर्चाभिमौद्गलाः, कुन्तिसुराष्ट्राः चिन्तिसुराष्ट्राः, तण्डवतण्डाः, अविमत्तकामविद्धाः, वाभ्रवशालङ्कायनाः, वाभ्रवदानच्युताः, कठकालापाः, कठकौथुमाः, कौथुमलौकाक्षाः, स्त्रीकुमारम्, मौदपैप्पलादाः, वत्सजरन्तः, सौश्रुत-पार्थिवाः, जरामृत्यू, याज्यानुवाक्ये | - कार्त्तयुग त्रि. ( कृतयुगस्येदम् अण्) हृतयुगनुं, हृत संबंधी, सत्ययुगनुं, सत्ययुग संबंधी. कार्त्तवीर्य पुं. ( कृतवीर्यस्य अपत्यम् अण्) सहस्रार्जुन રાજા જેને પરશુરામે મારી નાખ્યો હતો, જૈનમતના ચક્રવર્તી રાજામાંનો સુભૂમ નામનો એક રાજા ન नूनं कार्तवीर्यस्य गतिं यास्यन्ति पार्थिवाः । यज्ञदानतपोयोगश्रुतवीर्यजयादिभिः ।। - भाग० ९ । २३।२४ कार्त्तवीर्यदीप पुं. ( कार्त्तवीर्यार्जुनोद्देशेन दीयमानो दीपः ) સહસ્રાર્જુનનો ઉદ્દેશીને અપાતો દીવો. कार्त्तवीर्यारि पुं. (कार्त्तवीर्यस्य अरिः) परशुराम. कार्त्तस्वर न. (कृतस्वर + अण् ) सोनुं स तप्तकार्तस्वरभास्वरान् वरः -शिशु० १।२०, धंतूरानुं इज. कार्त्तान्तिक त्रि. ( कृतान्तं वेत्ति ठक् ) भ्योतिषी, भेशी. Jain Education International [कार्किक - कार्पास | कार्तिक पुं. (कृत्तिकानक्षत्रेण युक्ता पौर्णमासी कृत्तिका + अण्) डार्तिक महिनो, अर्तिडस्वामी. कार्तिकव्रत न. ( कार्तिके कर्त्तव्यं व्रतम्) अर्ति महिनामां रवानुं व्रत. कार्तिकिक पुं. (कार्तिकी पौर्णमासी अस्मिन् मासे ठक् ) डार्तिक महिनो.. कार्तिकेय पुं. (कृत्तिका + ढक् ) अर्तिस्वामी, शिवपार्वती पुत्र कार्तिकेयं महाभागं मयूरोपरिसंस्थितम् । तप्तकाञ्चनवर्णाभं शक्तिहस्तं वरप्रदम् । कार्तिकेयपूजापद्धतिः । कार्तिकेयप्रसू स्त्री. (कार्तिकेयं प्रसूते प्र+सू + क्विप्) पार्वती, हुर्गा. कार्तिकोत्सव पुं. (कार्तिकस्य उत्सवः) अर्तिऽ पौर्णमासीखे થતો ઉત્સવ, કાર્તિક મહિનામાં ક૨વાનો ઉત્સવ. कार्न न. ( कृत्स्नस्य भावः) समग्रपशु, जघु. कार्त्स्य न. (कृत्स्नस्य भावः ष्यञ् ) धाप, सघणायशु अधुं तान् निबोधत कात्र्त्स्न्येन द्विजाग्र्यान् पङक्तिपावनान् - मनु० ३।१८३ । कार्दम त्रि. ( कर्दमेन वृत्तिकारमते ठक् ) पर मुजनो अर्थ दुख.. कार्द्दमिक त्रि. (कर्दमेन वृत्तिकारमते ठक् ) (५२ भुजनो अर्थ दुख.. कार्पट पुं. ( कर्पट एव स्वार्थे अण् ) ूना झटेलां सूगानो टुडडी. (कार्पट इवाकारोऽस्त्यस्य अच्) જીર્ણ વસ્ત્ર જેણે પહેર્યાં છે એવો કોઈ કાર્યાર્થી, २४धार, उमेवार, लाज. कार्पटगुप्तिका स्त्री. (कार्पटेन खण्डवस्त्रेण गुप्तैव स्वार्थे क) लोणी, वाटवी. कार्पाटिक त्रि. (कर्पटेन चरति ठक्) लगवां वस्त्र पहेरीने यात्रा ४२नार-यात्रामा इरनार, सायं च तत्रैव बहिः कुटुम्बं तरोस् । समावसत् कार्पटिकैः सोऽन्यदेशागतैः सह ।। - कथासरित्सागरे, अर्भदुशण, परान भक्ष. कार्पण्य न. (कृपणस्य भावः ष्यञ् ) पापशु, भुसा, बोली हीनता, गरीजार्ड, ध्या- कार्पण्यदोषोपहतः - स्वभावः- भग० २।७ कार्पास पुं. न. ( कर्पास्या विकारोऽवयवो वा अण् ) सुतरा वस्त्र वगेरे, उपासनुं वस्त्र, झापड - श्लक्ष्णं वस्त्रमकार्पासमाविकं मृदु वाजिनम् महा० २।५०/२४; (पुं. न. कर्पास एव स्वार्थे अण् ) उपासनुं वृक्ष, ज्याशिया. For Private & Personal Use Only www.jainelibrary.org
SR No.016067
Book TitleShabdaratnamahodadhi Part 1
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages864
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy