SearchBrowseAboutContactDonate
Page Preview
Page 622
Loading...
Download File
Download File
Page Text
________________ कायिकावृद्धि-कारणशरीर] शब्दरत्नमहोदधिः। ५७५ -दोह्यवाह्यकर्मयुता कायिका समुदाहृता ।। -व्यासः । । कारण न. (कारयति क्रियानिवर्त्तनाय प्रवर्त्तयति कृ+णिच -कायाविरोधिनी शश्वत् पणार्धाद्या तु कायिका । - +ल्यु.) ४८२४५- कारणं हि तद् भवति यस्मिन् सति नारदः । यद् भवति यस्मिश्चासति यन्न भवति-न्या. वा., उत, कायिकावृद्धि स्त्री. (कायिकारूपा वृद्धिः) 6५२नो अर्थ. सनम, निमित्त -यतः प्रधानपुरुषो यतश्चैतत् चराचरम् । कारणं सकलस्यास्य स नो विष्णुः कार पुं. (कृ कृतौ+घञ्) या -करणं कारः क्रिया । प्रसीदतु ।। विष्णुषु० १।१७।३०; उद्देश्य, शरीर, यत्न, स, रति-मैथुन, 5 म., १५, निश्चय, छन्द्रिय कार्य कारणकर्तृत्वे हेतुः प्रकृतिरुच्यते । પૂજાના ઉપહારરૂપ બલિ, પતિ, સંન્યાસી, હિમાચલ, पुरुषः सुख-दुःखानां भोक्तृत्वे हेतुरुच्यते ।। भग० અક્ષરને અંતે હોય તો તે અક્ષરને કહેનાર જેમ १३।२०, यथा वउवान मेवात्रि, वध, साधन, ७२२ वगैरे -अक्षरान्ते तदक्षरवाचकः; तपश्चर्या, કર્મ, એક પ્રકારનું ગીત, ન્યાયમતે ત્રણ પ્રકારનાં ४२-३२. (न. करस्येदम्) ४२रानु पाए.. (त्रि. करोति કારણમાંનું કોઈ પણ કારણ, મૂળતત્ત્વ, મૂળ, પ્રમાણ, कृ+अण्) ४२नार, स्ययिता, ग्रंथ.१२, निमाता. -सम्भोगो दृश्यते यत्र न दृश्येतागमः क्वचित् । कारक न. (करोति कर्तृत्वादिव्यपदेशान् कृ+ण्वुल) आगमः कारणं तत्र न सम्भोग इति स्थितिः ।। - વ્યાકરણશાસ્ત્રમાં ક્રિયા સાથે જેનો સંબંધ છે એવા मनु० ८१२००, निमित्त, तिहासमुं भू, भूतदैवत. stil, 3, 5२९, संघहान, साहान भने. | कारणकारण न. (कारणस्य कारणम्) भुण्य ॥२४, माधि.5२५५३५. 51230. - आदानमप्रियकरं दानं च નિદાન, ન્યાયમને અન્યથાસિદ્ધ એક પદાર્થ, પ્રયોજક, प्रियकारकम् । -मनु० ७।२०४; - वर्णसंकरकारकैः પાંચ મહાભૂતમાં જે આદિકારણ હોય તે પરમેશ્વર, -भग० १।४२. (त्रि. करोतीति कृ+ण्वुल्) म. | कारणगुण पुं. (कारणस्य गुणः) तुनो गु-64हान ४२॥२. (पुं.) .5 4.5२नु, घास.. ७८२९६नो गुए- 'कारणगुणाः कार्यगुणानारभन्ते' कारकदीपक न. ते. नामनी में अ २, . न्यायप० में. ४ १२.४ उत्तरोत्त२. अने. यासोथी. संयु.त. । कारणगुणोद्भव पुं. (उकारणगुणः उद्भवोऽस्य) हान. डोय, सेभ. -खिद्यति कूणति वेल्लति विचलति निमिषति કારણના ગુણથી ઉત્પન્ન થનાર. विलोकयति तिर्यक् । अन्तर्नन्दति चुम्बितुमिच्छति | कारणगुणोद्भवगुण पुं. (कारणगुणः उद्भवोऽस्य स नवपरिणीया वधूः शयने ।। -काव्य० १०. । चासौ गुणश्च) २५गुएरापूर्व उत्पन्न थयेद ३पाह कारकविभक्ति स्त्री. व्या७२९॥स्त्र प्रसिद्ध माहिनी. गुए. બોધક વિભક્તિ. कारणतस् अव्य. (कारण+तसिल्) सपनथी., १२५४थी, कारकर त्रि. (कारं करोति कृ+ट) 14. ४२॥२ हास.. हेतुथी.. कारकहेतु पुं. (कारकस्य हेतुः) ४२वानो तु, तेऽभे | कारणता स्री. (कारणस्य भावः तल्-त्व) १२९५, તેનું કારણ, ક્રિયાત્મક અગર ક્રિયાપરક કારક. साधन५, तुत-कारणत्वम् । कारकाद्यविपर्यास पुं. ते नामनी वीuनो मे. गुए. | कारणमाला स्त्री. (कारणस्य माला) २४नो भ, कारकुक्षीय पुं. (कारकुक्षि+छ) मारताना त्त२ मामi કારણોની શૃંખલા, પરિણામનો ક્રમ, તે નામનો એક २३८. तनामनी स्व. रानो देश. (पुं. कारकुक्षीये | म.51२ -यथोत्तरं चेत् पूर्वस्य पूर्वस्यार्थस्य हेतुता । भवाः) १२.मुक्षीय देशना दो-२३वासी.. तदा कारणमाला स्यात्-काव्य० १०. । कारज त्रि. (करजस्य नखस्येदं अण्) नमानु, नमः । कारणवादिन् पुं. (कारणं वदति वद्+णिनि) इरिया संEl., नमम यना२. (त्रि. कारात् क्रियातो जायते २नार, वाही, पूर्वपक्षी... कार+जन्+ड) मथी. पहा थना२, यिाथ. उत्पन्न कारणशरीर न. (कारणरूपं शरीरम्) सिं। शरीर, थन२. (पुं.) थी.नु पथ्थु -गजशावकः । सूक्ष्म शरी२- व्यावहारिकदेहस्य लयः स्यात् कारज त्रि. (करजस्य तत्फलस्येदम् अण्) २४ना प्रतिभासिके । तल्लये सच्चिदानन्दाः पर्यवस्यन्ति ફળનું તેલ વગેરે. साक्षिणि ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016067
Book TitleShabdaratnamahodadhi Part 1
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages864
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy