SearchBrowseAboutContactDonate
Page Preview
Page 614
Loading...
Download File
Download File
Page Text
________________ कापिलेय-कामकाम शब्दरत्नमहोदधिः। ५६७ कापिलेय पुं. (कपिलायाः तन्नाम्न्या ब्राह्मण्याः अपत्यम् | कापोतक त्रि. (कपोताः सन्त्यस्यां नडा० छ: कुक् च ठक्) पिला नमनी causaनो पुत्र, अपिल मुनिना ___ कपोतकीयः तत्र भवः अण् बिल्वक० छस्य लुक्) તે નામનો શિષ્ય. જેમાં કબૂતરો રહેતાં હોય તેમાં થનાર कापिल्य त्रि. (कपिलेन निवृत्तादि कपिल+चतुर• ण्यः) कापोतपाक्य न. (कपोतानां पाकः डिम्भः तेषां पूगः ण्यः) કપિલે બનાવેલ વગેરે. પારેવાના બચ્ચાંનું ટોળું, કબૂતરના બચ્ચાંઓનો સમૂહ. कापिवन न. . नामनो में.यानी मह. कापोतञ्जन न. (कापोतं च तदञ्जनं च) से तनो कापिश न. (कपिशा माधवी तत्पुष्पं साधनत्वेनास्त्यस्य सुरभी, सौदी२i०४. अण) माधवीसताना समांथा. यतो ६८३. काप्य पुं. स्त्री. (कपेर्गोत्रापत्यम्) पियानो पुत्र कापिशायन न. (कपिशेव स्वार्थे अण् तत्र जातं कक्) (न. कुत्सितमाप्यम्) ५५. वगैरे. 6५२नो. अर्थ. शुभा (पुं.) देवता, हेव.. काप्यकर त्रि. (काप्यं पापं करोति धातूनामनेकार्थत्वात् कापिशायिनी स्त्री. (कपिश+ष्कफ्+ङीप्) द्राक्ष, द्राक्षu, कथयति कृ+ताच्छील्यादौ टः) ५५. . नी. घराण. पासे. पोता- ५॥५४२. (त्रि. काप्यं पापं कृ+अण्) कापिशेय पुं. (कपिशायाः अपत्यं ढक्) (१.. काप्यकारः । कापिष्ठल पुं. (कपिष्ठलस्येदम् अण्) त. नामनो में काफल पुं. (कुत्सितं फलमस्य) आय३णन, . (न. मध्य. __ काफलस्य फलं अण्) 14. कापिष्ठलि पुं. स्री. (कपिष्ठलस्य गोत्रापत्यम् इञ्) काबर पुं. (कुत्सितो बन्धः कोः कादेशः वेदे पृषो०) કપિપ્પલનો ગોત્રપુત્ર-અપત્ય. __ i. कापुरुष पं. (कुत्सितः पुरुषः कोः कादेश) ५२५. काम अव्य. (कम्+घञ्) अनुशा, अत्यंत५ मतावना२ पुरुष, आय२. पुरुष. -उद्योगिनं पुरुषसिंहमुपैति लक्ष्मी- भव्यय -कामं नृपाः सन्ति सहस्रशोऽन्ये राजन्वतीदेवेन देयमिति कापुरुषा वदन्ति ।। -हितो०; . माहुरनेन पृथ्वीम्-रघु० (न. कामाय हितम् अण्) सुसंतुष्टः कापुरुषः स्वल्पकेनापि तुष्यति पञ्च० १।२५ 51म.न. माटे हित.७८२४ वाय, शुध, २२ (पुं. (त्रि कापुरुषस्येदं अण्) 8.31 भासद्, रान काम्यतेऽसौ कम्+घञ्) भव. -कामस्तु बाणावसरं પુરુષ સંબંધી. प्रतीक्ष्य पतङ्गवद्वह्निमुखं विविक्षुः-कुमा० ३।६४, ६२७. कापुरुषता स्री. (कापुरुषस्य भावः तल्-त्व) २० -सर्वान् कामान् समश्रुते- भग० २।६२; -गन्तुकामःપુરુષપણું, કાયર પુરુષપણું, હલકા માણસપણું- भग० २।६२; अमिताष -न जातु कामः कामानाकापुरुषत्वम् । (न. कापुरुष भावे कर्मणि च ष्यञ्) मुपभोगेन शाम्यति -मनु० २।९४, ५२भेश्वर, मे. कापुरुष्यम् । प्रा२नो अनुराग-प्रीति. -हृदि कामो भ्रवोः कोधो काय न. (कपेर्भावः कर्म वा ढक्) dinni लोभश्चाधो रदच्छदात् । -भाग०; ricuk 3, qink, उम्, di६२ ठेवा-हावय. (पुं. कपिगोत्रापत्यं मनाना विषय -सन्तानकामाय तथेति कामं राज्ञे इदन्तत्वात् ढक्) शौन. वि. (त्रि. कपेरिदं ढक्) प्रतिश्रुत्य पयस्विनी सा -रघु० ३।६७; अमिनो वानरनु, वान२ संबंधा. पुत्र, मसराम, 51२ अक्षर. (त्रि. कम्+अण्) मना कापोत न. (कपोतानां समूहः अण) अभूतनी समूह | युत, २७वाणु, प्रतिauj.. पारेवान, टोमुं, सौवीiन, सुरमो. (त्रि. कपोतस्य कामकला स्री. (कामस्य कला प्रिया) महेवानी. स्त्री इदं अण) उतरनु, उसूत२. संधी, वृत्ति वगैरे, ति, मना ॥२॥ भूत su. नूतन व रंगवाणु, -स्तुवन् वृत्तिं च कापोती कामकाति त्रि. (कै शब्दे क्तिन् कामपरा कातिर्यस्य) दुहित्रा स ययौ पुरात्भाग० ९।१८।२५; કામશબ્દવાળું, કામશબ્દયુક્ત. (पुं. कापोतवर्णोऽस्त्यस्य अच्) उतरना वो. २०, कामकाम त्रि. (काम काम्यं कामयते कम्+णि+अण्) પારેવા સરખો વર્ણ, સાજીખાર. કામનાઓની ઇચ્છા રાખનાર, ઇષ્ટની ઇચ્છા કરનાર. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016067
Book TitleShabdaratnamahodadhi Part 1
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages864
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy