SearchBrowseAboutContactDonate
Page Preview
Page 613
Loading...
Download File
Download File
Page Text
________________ ५६६ शब्दरत्नमहोदधिः। [कान्दिशीक-कापिलिक कान्दिशीक त्रि. (कां दिशं यामीत्याह) मा ४तुं, | सी. जनावद. माभूषा 47३, पालने तुं નાસી જતું, કઈ દિશામાં હું જાઉં એમ કહેનાર, ___ -त्रिशूलमत्रं घोरं च कापालमथ कङ्कणम् -विक्रमो० । भयभीत-व्याण, मयी नासीगये.द. -मृगजनः । कापालिक त्रि. (कपालेन नृकपालेन चरति अभ्याहारादिकं कान्दिशीकः संवृत्तः-पञ्च० १।२।। करोति ठक्) शैव संप्रहायमान विशिष्ट (वाममा0) कान्यकुब्ज पुं. (कन्यकुब्ज+अण्) नो४ हे२१, मा સંપ્રદાયનો અનુયાયી, જે માનવખોપરીની માળા ધારણ નગર કનોજ નામથી પ્રસિદ્ધ ગંગા નદીના કિનારે કરે છે, તેમજ મનુષ્યની ખોપરીમાં આહાર વગેરે આવેલું હતું. કનિંગહામના જણાવ્યા મુજબ-આજે તે ७२२. अघोर, योगविशेष. -अथ तीर्थकराग्रणी: કુશસ્થલ નામથી ઓળખાય છે. प्रतस्थे बहुकापालिकजालकं विजेतुम्-शङ्करदिग्वि० । कान्यजा स्त्री. (कात् जलादन्यस्मिञ्जायते जन्+ड) में (पुं.) ते नामनी में अत्य ति , [सं.४२ ति. જાતનું સુગંધી દ્રવ્ય, નલ નામનું સુગંધી દ્રવ્ય. (न. कपालिकैव अण) नानु पास.. कापटव पुं. स्त्री. (कापटोर्गोत्रापत्यम् अण्) ७५टु गोत्रनो | कापालिन् पु. (कापालं कपालं ब्रह्मकपालं ब्रते पुत्र पुत्री. (न. कुत्सित: पटुः कापटुः तस्य धार्यत्वेनास्त्यस्य इनि) शिव -अजैकपाच्च कापाली भावः कर्म वा अण) न्हित. पटुता, पराल तनी. त्रिशङकरजितः शिवः-महाभा०१३।१७।१०२। પટુતા, ખરાબ રીતની હોંશિયારી. વાસુદેવનો ક પુત્ર, ક પ્રકારનો વર્ણસંકર- અંત્યજ. कापटवक त्रि. (कापटवादागते वुञ्) ४५४५४uथी. प्राप्त | कापालिनी स्त्री. (कापालिन्+ङीप्) में तनी. [सं.5२ थये. અંત્યજ સ્ત્રી, મનુષ્યની ખોપરી ધારણ કરનારી સ્ત્રી. कापटिक त्रि. (कपटेन चरति ठक) 942थी. सायरस कापाली स्त्री. (कापाल+ङीप्) वनस्पति-414.Sou. કરનાર, દગલબાજીથી વ્યવહાર ચલાવનાર, કપટી, | कापिक पुं. (कपिरेव अगुल्यादि० ठक्) ial, દુષ્ટ, કપટ કરનાર. (૫) રાજાઓના પાંચ પ્રકારના વાનર જેવા ચહેરાવાળો, વાનર જેવો વ્યવહાર કરનારો. ગૂઢાચારોમાંનો વિદ્યાર્થીના રૂપને ધારણ કરનારો એક | कापिजल पुं. स्त्री. (कपिञ्जलस्यापत्यं शिवा० अण् ) गुप्तय२ -तत्र परमर्मज्ञः प्रगल्भछात्रः कपटव्यवहारि- पिं०४८. ऋषिन अपत्य, पुत्र पुत्री. वयर्थिनमर्थमानाभ्यामपगा | कापिज्जलादि पं. स्त्री. (कपिजलान तन्मांसान्यत्ति रक्षसि राजा याद यस्य दर्वत्तं पश्यसि तत् तदानीमेव अद्+अण् उप- स० कपिञ्जलादः तस्य अपत्यं अत मयि वक्तव्यम् -मनु० ७।१५४ इञ्) पिं०४८. पक्षीनु मांस भक्षा २२नो पुत्र है कापट्य त्रि. (कपटस्य भावः ष्यञ्) al, boll, पुत्री. કપટપણું, નિપ્રમાણિકપણું. कापिजलाद्य पुं. (तस्य अपत्यं ण्य) पिं०४ाहिनी पुत्र.. कापथ पुं. (कुत्सितः पन्थाः अच् समा० कादेशः) कापित्थ न. (कपित्थस्य विकारः अनुदात्तादित्वात् अञ्) ५२. भा, निं. २स्तो -आस्थातुं कापथं दुष्टं डोहाना.वि.२ -कापिलं मानवं चैव तथैवोशनसेरितम् विषमं बहुकण्टकम्-रामा० २।१०८१७. (न. कुत्सितः -कूर्मपु. पन्था यस्य) सुगंधीaunl; हुष्ट भागे याबना त | कापिल त्रि. (कपिलेन प्रोक्तं शास्त्र वेत्यधीते वा अण्) નામનો એક દાનવ, દુષ્ટ આચરણવાળું. કપિલ ઋષિએ કહેલ શાસ્ત્રને જાણનાર, સાંખ્યશાસ્ત્રનું कापा स्त्री. (कं सुखमाप्यतेऽनया आप्+करणे घञ्) अध्ययन २२, सांज्यशननुयायी (त्रि. कपिलस्येदं પ્રાતઃકાળે જાગત કરનાર ભાટ ચારણની વાણી. अण) अपिलमुनिनु, पिलमुनि संधी. (न. कपिलेन कापाटिक न. (कापाटिकैव शर्करा० स्वार्थे अण् प्रोक्तमण) अपिलमुनि प्रात सiv५२॥स्त्र. पुं. (कपिल स्वार्थिकस्यापि क्वचिल्लिङ्गातिक्रमोक्तेः क्लीबता) नार्नु, एव स्वार्थे अण्) पिंगलवा, पीगो 1. (त्रि.) पार, नान 513, ४८ उभाउ..। પીંગળા રંગવાળું. कापाल न. (कालमेव तस्येदं वा अण्) में तनो | कापिलिक पुं. स्त्री. (कपिलिकायाः कपिलवर्णायाः ओढनी रोग -अष्टादशकुष्ठान्तर्गतवातिककुष्ठम् । अपत्यम् शिवा० अण्) पाय वाणी स्त्रीनो (त्रि. कपालस्येदम्+अण) 3ालन, sue wiधी, पुत्र. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016067
Book TitleShabdaratnamahodadhi Part 1
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages864
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy