SearchBrowseAboutContactDonate
Page Preview
Page 615
Loading...
Download File
Download File
Page Text
________________ ५६८ कामकामिन् त्रि. ( कामस्य कामी कामः कम् णिङ् इन्) प्रेम अगर अमनो उन्माद ४२नार. कामकार त्रि. (कामं काम्यं करोति कृ + अण् ) डाभ्य निष्पा६५, ईष्टते-इच्छितने उत्पन्न ४२नार. (पुं. कामेन करणम्) इजनी आशा राजीने डोई अभ ४२ ते - स्वतः स्फूर्त-कर्म-मनु० ११ । ४१ कामकारतस् अव्य. (कामकर + तसिल) पोतानी ईच्छा अनुसार यः शास्त्रविधिमुत्सृज्य वर्तते कामकारतःभगवद्गीता । कामकूट पुं. ( काम एव कूटं प्रधानमस्य) वेश्यानो पति, छीनाणवो, वेश्यानो विद्यास, वेश्यावृत्ति, अमरा નામનો શ્રીવિદ્યાના મંત્રનો એક ભેદ. शब्दरत्नमहोदधिः । कामकृत् त्रि. ( कामेन करोति कृ + क्विप्) ४२छा प्रभा डरनार, पोतानी प्रीति अनुसार डाम उरवावाणुं, (पुं.) परमेश्वर. - कामहा कामकृत् कान्तः कामः कामप्रदः प्रभुः - विष्णुस० । कामकेलि पुं. त्रि. ( कामे तद्धेतुकरतौ केलिरस्य ) ४२, छीनानवो. (पुं. कामनिमित्ता केलिः) स्त्रीसंग, मैथुन, सुरत, अभासत. कामकीडा स्त्री. (कामेन क्रीडा) अमना अश३५ डीडा, संभोग, प्रेमनी रंगरेली, शृंगारी जेल, पंधर અક્ષરના ચરણવાળો તે નામનો એક છંદ. कामखड्गदला स्त्री. (कामोद्दीपकं खड्गमिव दलमस्याः) સોનેરી કેવડો. कामग त्रि. ( कामेन बाह्यस्येच्छया यथेष्टदेशं गच्छति गम् +ड) पोतानी भरल प्रमाणे ४नार वाहन वगेरे पोतानी भरल प्रमाणे यासनार-यतावनार (पुं. कामेन यथेष्टं गच्छति गम् + ड) पोतानी ४२छा प्रमाणे स्त्री પાસે જનાર કંદર્પનો એક ભેદ. कामगमिन् त्रि. ( कामेन यथेष्टं योनिविचारमकृत्वा गच्छति गम् णिनी) यथेष्ट वर्तन ४२नार, रछा પ્રમાણે ગતિ કરનાર, કોઈપણ જાતની યોનિનો વિચાર કર્યા વિના હરકોઈ સાથે મૈથુન ક૨ના૨. कामगा स्त्री. ( कामेन यथेच्छं गच्छति ) असती स्त्री, કામુક સ્ત્રી. कामगिरि पुं. ( कामप्रधानो गिरिः) भारतना अभ३५ દેશમાં રહેલો તે નામનો એક પર્વત. कामगुण पुं. ( कामकृतो गुणः) अनुराग, स्नेह, प्रेम विषय, आयोग, विषयवांच्छना, लोग. Jain Education International [कामकामिन्- कामताल कामचर त्रि. ( कामेन चरति चर्+ट) ईच्छानुसार वियरनार. पोतानी भर भुज इरनार - तां नारदः कामचरः कदाचित्-कुमा० १/५० कामचार पुं. ( कामेन स्वेच्छया चारः चर्+घञ्) पोतानी મરજી પ્રમાણે આચરણ કરવું, પોતાની ઇચ્છા પ્રમાણે વર્તવું, કોઈનું ખેતર ભેળી દઈ ઢોર વગેરેને પોતાની भर भुज यशवj. कामचारानुज्ञा-सिद्धा०, न कामचारो मयि शङ्कनीयः - रघु० १४ /६२ ; ( त्रि.) कामचर ( त्रि.) शब्६ दुख.. कामचारिन् त्रि. ( कामेन स्वेच्छया चरति चर् + णिनि) પોતાની ઇચ્છાનુસાર આચરણ કરનાર-વર્તનાર કામી. पुं. यलो, गरुड, प्रभु - पुरन्दरं च जानीते परस्त्री कामचारिणम्- महा० कामचारिणी स्त्री. ( कामचारिन् + स्त्रियां ङीप् ) व्यभियारिणी-छीनाम स्त्री, यडली. कामज त्रि. ( कामज्यायते जन्+ड) अमथी उत्पन्न થયેલ વગેરે દુઃખ કામના ઉન્માદથી ઉત્પન્ન (કું.) મદનપુત્ર, પ્રદ્યુમ્નનો પુત્ર અનિરુદ્ધ. कामजनि पुं. (कामं जनयति) ओयल डोडिस पक्षी. कामजानिः ) । कामजान पुं. (कामं जनयति कुहध्वनिना काम +जन्+ णिच् + अच्) यस पक्षी, कामजानी । कामजाल पुं. ( कामजं आलाति आ+ला+क) यस पक्षी. कामजित् पुं. (कामं जयति जि+क्विप) भिनछेव, खर्डन्, महादेव, डार्तिडेयस्वामी, प्रेमथी कतना कामठ पुं. (कमठ एव अण्) डायजी (त्रि. कमठस्येदं अण्) डायजानुं, अयजा संबंधी. कामठक (पुं.) धृतराष्ट्र नामना नागडुसमां उत्पन्न થયેલ અને સર્પ સત્રમાં નષ્ટ થયેલ તે નામનો એક सर्पनो लेह. कामतस् अव्य. (कम+तसिल्) કામથી, પોતાની ईच्छाथी, पोतानी भरलथी, विषय वांछनाथी, मनोविडारथी, खुशीथी -पदा स्पृष्टं च कामतः याज्ञ० १ । १६८ कामता स्त्री. (कामस्य भावः तत्-त्व) अभय, अभीपशु, अमुपशु. - कामत्वम् । कामताल पुं. (कामं तालयति तल्+ णिच्+अच्) डोयल. (स्त्री.) कामताली । For Private & Personal Use Only www.jainelibrary.org
SR No.016067
Book TitleShabdaratnamahodadhi Part 1
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages864
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy