SearchBrowseAboutContactDonate
Page Preview
Page 612
Loading...
Download File
Download File
Page Text
________________ कान्तलोह-कान्दिग्भूत शब्दरत्नमहोदधिः। ५६५ कान्तलोह पुं. (कान्तं प्रियं लोहमस्य) सोडयु.४, | कान्तिद त्रि. (कान्ति ददाति दा+क) तिहाय, અયસ્કાન્તમણિ, કાન્તલોહભસ્મ, __ शोभाय5 (न.) शरीरमांनी पित्त, धातु, घृत, घी. कान्ता स्त्री. (कम्+क्त+टाप्) वडाली. स्त्री, पत्नी, | कान्तिदायक न. (कान्ति ददाति दा+ण्वुल) ते. नामनु प्रिया, -झटिति प्रविश गेहं मा बहिस्तिष्ठ कान्ते ! गन्ध द्रव्य, ध्यू, वनस६२, 64तो श६ मो. -शृङ्गातिलकम् । -कान्तासखस्य शयनीशिलातलं (त्रि.) आन्ति सापना२, शोभा. सायना२. ते-उत्तर० ३।२१; प्रियंगु वृक्ष, मोटी असायी, | कान्तिनगरी स्त्री. ते नामनी मेनगरी, sial. नी . નાગરમોથ, રેણુકા વનસ્પતિ, એક છંદ. __-कान्तिपुरी । कान्ताधिदोहद पुं. (कान्ताघ्रिः तत्ताडनं दोहदमस्य कान्तिभृत् त्रि. (कान्तिं बिभर्ति भृ+क्विप्) iति. पुष्पोद्गमे) अशी वृक्ष, आसोपासवर्नु आ3, (युवती घा२९५ ४२नार. (पुं.) यंद्र, पू२. સ્ત્રીના પગની લાત વાગવાથી અશોક વૃક્ષ પુષ્પિત कान्तिमत् त्रि. (कान्तिरस्त्यस्य मतुप्) iतिमान्, अने. इलित थाय छे भाटे) - पादाघातादशोको sildarj -शेषैः पुण्येहतमिव दिवः कान्तिमत्खण्डविकसति । -(पं.) कान्ताचरणदोहदः । मेकम् -मेघ० ३०, (पुं.) यंद्र, पूर, भव. कान्तायस न. (कान्तायस्+प्रच्) न्तला, साड्युम्न. ! कान्तिमती स्त्री. (कान्ति+मतप+डीप) शोमावाणीकान्तार पुं. (कान्ताऽभीष्टा अरा इव ग्रन्थयोऽस्य) - કાંતિવાળી તે નામની એક અપ્સરા. .3 तनी शे२31, वि.२ वृक्ष, वiस. (पुं. न. कान्थक त्रि. (वर्गुसमीपस्था कन्था ततो जातादौ वर्णी कस्य सुखस्यान्तमृच्छत्यत्र ऋ+आधारे घञ्) हुम. वुक्) नही पासे. मावेस था नामनाममा भा, भोः अ२७य. -बहुदोषं हि कान्तारं वनमित्यभि थना२. धीयते ।। -रामा० २।२८।५, -गृहं तु गृहिणीहीनं कान्थक्य पुं. स्त्री. (कन्थकर्षेोत्रापत्यं गर्गा० यञ्) कान्तारादतिरिच्यते-पञ्च० ४८१; sit-यो२. कथा रोयेर भा, छिद्र, छे. .४ नमन. ऋषिर्नु अपत्य पुत्र पुत्री. स्त्रियां तु कान्थक्यायनी । कान्तारक पुं. (कान्तार+कन्) मे तनी शे२७ રાતી શેરડી. कान्थिक त्रि. (कन्थायां जातादि ठक्) थामा थना२. कान्तारग त्रि. (कान्तारे गच्छति गम्-ड) सभi ना२, कान्द त्रि. (कन्दस्येदं तत्र भवो वा अण्) ४६ संबंधी, અરણ્યમાં જનાર. કંદમાં થનાર ઝેર વગેરે. कान्तारपथिक त्रि. (कान्तारपथेन आहृतम् ठञ्) सना | कान्दर त्रि. (कान्दं ततः अश्मादि- चतुरर्थ्याम् र:) માર્ગે આણેલ. थी. येस, थी अनेस वगे३. कान्तारी स्त्री. (कान्तार गौ० ङीष्) राती शे२४. | कान्दर्प पुं. स्त्री. (कन्दर्पस्यापत्यं अञ्) महेवनी. पुत्र कान्ति स्त्री. (कम् कामे कन् दीप्तौ वा भावे क्तिन्) | पुत्री. (त्रि. कन्दर्पस्येदं अण) महेव. संबंधी, हाप्ति. -कान्तिरवातिविस्तीर्णा दीप्तिरित्याभिधीयते ।। । भवन सा० द० १३० ११३१, ते४. ति. -स्तुतिः सिद्धिरिति | कान्दर्पिक न. (कन्दर्पस्तद्विवृद्धिः प्रयोजन यस्य ठक्) ख्यात श्रिया संश्रयणाच्च या । लक्ष्मीललना वापि કામદેવની વૃદ્ધિ કરનાર સાધન. क्रमात् सा कान्तिदायिनी ।। -देवीपु० शोमा - | कान्दव न. (कन्दौ संस्कृतम् भक्ष्यम् अण्) - रूपयौवनलालित्यं भोगाद्यैरङ्गभूषणम् । शोभा प्रोक्ता લોખંડના પાત્રમાં સંસ્કાર પામેલો કોઈ ભક્ષ્ય પદાર્થ. सैव कान्तिर्मन्मथाप्यापिता द्युतिः ।। ७२७८, स्त्री.मामा कान्दविक त्रि. (कान्दवं पण्यमस्य ठक्) aas, भी.85 શૃંગારથી ઉત્પન્ન થનારો એક સૌન્દર્ય ગુણ, ચંદ્રની વેચનાર, પકવાન્ન વેચનાર. કળાઓમાંની એક કળા, લક્ષ્મીની અનુચરી એવી कान्दिग्भूत त्रि. (कां दिशं यामीत्येवमाकुलीभूतः) ७६ એક દેવી, ચંદ્રની એક સ્ત્રી, દુગદિવી, કામદેવની દિશા તરફ હવે હું જાઉં એવા વિચારમાં ગભરાઈ એક શક્તિ. गयेद - कान्दिग्भूतं छिन्नगात्रं विसंज्ञं दुर्योधनो दृश्यति कान्तिकर त्रि. (कान्ति+कृ+अच्) sild.st२७. सर्वसैन्यम्-भा० उद्यो० अ० ४७ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016067
Book TitleShabdaratnamahodadhi Part 1
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages864
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy