SearchBrowseAboutContactDonate
Page Preview
Page 611
Loading...
Download File
Download File
Page Text
________________ ५६४ कादम्बरी स्त्री. (कुत्सितं मलिनमम्बरं यस्य तस्य प्रिया) जयदेवने प्रिय हाइ - कादम्बरीमदविघूर्णितलोचनस्य युक्तं हि लाङ्गलभृतः पतनं पृथिव्याम् उद्भट:, (स्त्री कादम्बं रसं राति रा+क गौरा० ङीप् ) डोयल, सरस्वती, शारदा, भेना पक्षी, जाएालटे जध रयेसी અને તેના પુત્રે પૂરી કરેલી તે નામની એક કથા; કાદંબરી હંસ નામના ગંધર્વ પિતા અને અપ્સરાના કુળમાં થયેલી ગૌરી નામની માતાની પુત્રી હતી. બાણભટે એ કાદંબરીને કથાની નાયિકા બનાવેલી છે. કાદંબરી કથા ગદ્ય સાહિત્યમાં સર્વોત્કૃષ્ટ રચના गाय छे. कादम्बरीबीज न. ( कादम्बरीसाधकं बीजम् ) ६८३ शब्दरत्नमहोदधिः । બનાવવાનું સાધન, એક જાતનું દ્રવ્ય. कादम्बर्य पुं. ( कादम्बर्यां हितं यत् ) ६६म्जवृक्ष. कादम्बा स्त्री. ( कादम्ब इवाचरतीति कादम्ब + आचारे क्विप् अच्) पुष्पी, मुंडेरी नामनो वेलो. कादम्बिनी स्त्री. ( कादम्बाः कलहंसाः अनुधावकत्वेन सन्त्यस्याः) भेघमाला, भेधनी पंडित - मदीयमतिचुम्बिनी भवतु कापि कादम्बिनी - रसगं० भामि० ४ १९ कादलेय त्रि. ( कदलेन निर्वृत्तादि कदल+संख्या० चतुर्थ्याम् ढञ) उहले मनावेस. कादाचित्क त्रि. (कदाचित् भवः कालवाचित्वात् उञ्) संयोगवश, उछायित् थनार, प्रसंगे जननार यद्यपि रसाभिन्नतया चर्वणस्यापि न कार्यत्वं तथापि तस्य कादाचित्कतया उपचरितेन न कार्यत्वेन कार्यत्वमुपचर्यते सा० द० ३।२७ काद्रवेय पुं. ( कद्रवाः अपत्यं पुमान् ठक् ) भोटी ईए खने पूंछडीवाजी नागनी खेड लेह शेषोऽनन्तो वासुकिश्च तक्षकश्च भुजङ्गमः । कूर्मश्च कुलिकश्चैव काद्रवेयाः प्रकीर्तिताः - महा० १/६५ ।४१; अश्यप ઋષિની પત્ની કદ્રુનો પુત્ર, તે નામની એક સર્પ भति. कानक त्रि. ( कनकस्येदम् अण् ) सोनानुं, सोना संबंधी, धंतूरानुं, धतूरा संबंधी (त. कनकफलमिवोग्रं फलमस्य) खेड भतनुं जी सहस्रं कानकफलं सिद्धे संचूर्ण्य निक्षिपेत् । - वैद्यकचक्रपाणिसंग्रहे । नेपाजानुं जी - जयपालबीजम् । कानन न. ( कन् + णिच् + ल्युट् ) वन, जरएय, भंगसघर, - छन्नोपान्तः परिणतफलज्योतिभिः काननाम्रैः मेघ० Jain Education International [कादम्बरी - कान्तलक १८, - शीतो वायुः परिणमयिता काननोदुम्बराणाम् मेघ० ४२; (न. कस्य ब्रह्मणः आननम् ) यतुर्भुज બ્રહ્માનું મુખ. काननाग्नि पुं. ( काननोत्थितोऽग्निः) छावानल, छावाग्नि - शमीगर्भोत्थिताग्निना सर्वकाननस्य दहनात् तथात्वम् । काननारि पुं. ( काननस्य अरिरिव) जी४डानुं उ सभीवृक्ष. कनलक त्रि. (कनलेन निर्वृत्तादि कनल + अरोहणादि चतुरर्थ्याम्-वुञ् ) उनसे मनावेल. कानिष्ठिक न. ( कनिष्ठिका एव कनिष्ठिक + स्वार्थे अण्) उनिष्ठा टयती सांगणी.. कानिष्ठिनेय पुं. (कनिष्ठाया अपत्यं पुमान्) निष्ठानानीनो पुत्र कृते कानिष्ठिनेयस्य ज्यैष्ठिनेयो विवासितः भट्टिः । कानीत पुं. (कनीतस्य अपत्यं शिवा० अण् ) नीत નામના રાજાનો પુત્ર પૃથુશ્રવા. कानीन पुं. ( कन्याया अनूढाया अपत्यं अण् कनीनादेशश्च ) डुंवारी उन्यानो पुत्र-व्यास, दुर्ग वगेरे - कानीनः कन्यकाजातो मातामहसुतो मतः - याज्ञ०; पितृवेश्मनि कन्या तु यं पुत्रं जनयेद् रहः । तं कानीनं वदेन्नाम्ना वोढुः कन्या -समुद्भवम् ।। - मनु० ९।१७२ कान्ता पुं. (कन् दीप्तो कम् वा क्त) पति - कान्तोदन्तः सुहृहुपनतः सङ्गमात् किञ्चिदून: - मेघ० १०१ यन्द्र, यूर, वसंत ऋतु, महेव - कामहा कामकृत् कान्तः कामप्रदः प्रभुः- अर्तिस्वामी, वासुदेव, परमेश्वर, हिन्स वृक्ष, यदुवो पक्षी, राजनुं आड. (त्रि.) सुंदर, पाव, सारं, प्रिय प्यारं सर्वः कान्तमात्मीयं पश्यति श० २; सुखार, हरिछत, अभीष्ट कान्तालकान्ताः ललनाः सुराणाम्- शिशु०; -मलिनमपि मृगाक्ष्या वल्कलं कान्तरूपम् । न मनसि रुचिभङ्ग स्वल्पमप्यादधाति ।। - शाकु० १. अङ्के, (न.) डेसर, डुडु, सुजनो अंत, खेड प्रहारनुं सोढुं, सोड. कान्तपक्षिन् पुं. (कान्तो मनोहरो पक्षोऽस्त्यस्य प्राशस्त्येन इति) भोर पक्षी. कान्तपुष्प पुं. (कान्तं पुष्पमस्य) विहार वृक्ष. कान्तलक पुं. (कान्तं लक्यते लक् आस्वादने कर्मण घञर्थे कः ) तुन (तुछ) वृक्ष. For Private & Personal Use Only www.jainelibrary.org
SR No.016067
Book TitleShabdaratnamahodadhi Part 1
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages864
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy