SearchBrowseAboutContactDonate
Page Preview
Page 553
Loading...
Download File
Download File
Page Text
________________ ५०६ शब्दरत्नमहोदधिः। [कनिष्ठक-कन्दगडुची ज्येष्ठ-कनिष्ठाभ्यां तेषां स्यान्मध्यमं धनम् -मनु० । मे-रघु०, -मातुः पितुः कनीयांसं न नमेद् ९।११३ । (पुं.) मावि, नानो भाई -नमो ज्येष्ठाय वयसाऽधिकः। प्रणमेच्च गुरोः पत्नी ज्येष्ठभायाँ कनिष्ठाय च- यजु०, -पवित्रं त्रिककुन्मन्त्रः कनिष्ठः विमातरम्-स्मृतिः) । कृष्णपिङ्गलः - महा० १३।१७।१३१ । कनीयस न. (कन् दीप्तौ अच् कनः सूर्यस्तस्येदं छ कनिष्ठक न. (कनिष्ठमिव कायति कै+क) मे. कनीयं तथाभूततया सीयते अवसीयते सो घार्थे ___ तनुं तृ-घास.. (त्रि.) कनिष्ठ २०६ मा कर्मणि क) diy. (त्रि. कनीयस् एव स्वार्थे अच्) कनिष्ठपद न. 40.तिमा. ४३. ४येष्ठनी अपेक्षा कनीयस् श०६ शुभा. ન્યૂન સંખ્યાવાળા પદનું વર્ગમૂલ. कनेरा स्री. वेश्या, असम, डाय. कनिष्ठा स्त्री. (कनिष्ठ टाप्) नानी पडेन, नानी भजी, कन्त त्रि. (कमित्यव्ययं कं सुखमस्त्यस्य कम्+त) -कनिष्ठायामप्यङ्गुल्यां भ्रातुर्मम स राक्षसः । दुःखं सुजवाणु, सुजी. (त्रि. कम्+ति) कन्तिः । कर्तुमपर्याप्तो देवि ! कस्माद् विषीदसि ? ।। - | कन्तु पुं. न. (कम्+तुन्) महेव, भ६न., हय, विया२. रामा० ३५१७, हु. inी, नाना माइनी. | मने भावनानु, स्थान, संत:४२७ (त्रि.) सुजी, સ્ત્રી, નાની ઉંમરની સ્ત્રી, સાહિત્યશાસ્ત્ર પ્રસિદ્ધ એક સુખવાળું 9.5t२. नयि -धीरादितिसृणां द्विधाभेदान्तर्ग कन्थक पुं. ते नामनो . पि. तनायिकाविशेषः परिणीतत्वे सति भर्तुन्यूँनस्नेहा . कन्थरी स्त्री. (कम्+अरन् पृषो० थुक् च गौरा० ङीष्) रसमञ्जरी । તીક્ષ્ણ કાંટાવાળું એક વૃક્ષ-ઝાડ કંથેર. कनिष्ठिका स्त्री. (कनिष्ठा एव स्वार्थे कन्) नानी. कन्था स्त्री. (कम्थन्) 843111 ४ोथी बनावेस मागणी, 240. inी- पुराकवीनां गणनाप्रसंगे ગોદડી, ઘણા વસ્ત્રના કટકા સીવી એક વસ્ત્ર કરવું ते, -कन्थां वहसि दुर्बुद्धे ! गर्दभेनापि दुर्वहाम्-शङ्ककनिष्ठिकाधिष्ठितकालिदासः । -सुभा० रदिग्वि०, माटीन. मीत -कन्थामिव श्रीमपि कुत्सयन्तः कनी स्त्री. (कन्+अच् गौ० ङीष्) अन्या, हुमारि., (लिता. कौपीनवन्तः खलु भाग्यवन्तः-यतिपञ्चकम् २, . कनीक त्रि. (कन्+अच् गौ० ङीष्) भतिसूक्ष्म, पशु जीर्णा कन्था ततः किम् ? -भर्तृ० ३१७४ । मारी.. कन्थाधारण न. (कन्थायाः धारणम्) था धा२९॥ कनीचि स्त्री. (कन्+इचि+पृषो०+दीर्घः) यही, ४२वी. सवाणी. वेस, 51, हुं. कन्याधारिन् पुं. (कन्थां धारयति इन्) था घा२५८ कनीन त्रि. (कन्+प्रीतो+इनन्) सुन्६२- कनीनः ७२नार योग -क्वचित् कन्थाधारी क्वचिदपि कमनीयः-भाष्ये । दिव्याम्बरधर:-भर्तृहरिः । कनीनक पुं. (कनिनकः कन्याकाम: भाष्ये) उन्यानी कन्थारी स्त्री. कन्थरी श६ हुमो. 21वण.. (न. कनीन इव कायति कै+क) भजनी कन्द पुं. (कन्दति कन्दयति कन्द्यते जिह्वाया वैक्लव्यं કીકી जनयति रोदयति वा भक्षयन्तं जनं कदि+अच् कनीनका स्री. उन्या, सुन्६२ पूतणी. णिच् + अच् घञ् वा) ॥४२, भेघ, पूर, कनीनिका स्त्री. (कन+कनि वा ईनन संज्ञायां कन+टाप योनिविशेष -उत्पद्यते यथा योनौ नाम्ना कन्दस्तु अत इत्वम्) नेत्रमा २७८. त॥२८-51.51, नानी. २५inी .. योनिजः-निदानलक्षणम् । (न.) सू२५, धान्य. मात्र, कनीनी स्त्री. (कनि-नामधातु इनन् ङीष्) नानी Hinी, भूण, वनस्पति. मात्र भू-भू -वने निवसतां 2यदी inी, Hiमनी पूतली. तेषां कन्दमूलफलाशिनाम्-भा० अनु० ४१ अ०; - कनीयस् त्री. (अयमनयोरतिशयेन युवा अल्पो वा शीतं निर्झरवारिपानमशनं कन्दः सहाया मृगाःइयसुन् कनादेशः) अमाथी नानी-तरू, उम्म३ नानु, शान्तिशतकम् । भति. सत्य -कनीयान् भ्राता, -कनीयसी भगिनी. कन्दगडुची स्त्री. (कन्दोद्+भवा गडूची शाक० स०) (पुं.) नानी माई -कलत्रवानहं बाले कनीयांसं भजस्व । 2. तन गयो, मे तन 36-पिंडा. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016067
Book TitleShabdaratnamahodadhi Part 1
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages864
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy