SearchBrowseAboutContactDonate
Page Preview
Page 552
Loading...
Download File
Download File
Page Text
________________ कनकक्षार-कनिष्ठ शब्दरत्नमहोदधिः। ५०५ -हरिवंशे ३३।६, शिव -उपकारप्रियः सर्वः कनकः | कनकस्थली स्त्री. (कनकनिर्मिता स्थली) सोनानी भूमि, काञ्चनच्छविः-महा० १३।१७।९२ सुवासभूमि. कनकक्षार पुं. (कनकस्य द्रावणाय क्षारः) प्ठेनाथ. | कनाङ्गद न. (कनकमयमङ्गदम्) सोनानी मा . સોનું ગળી જાય તેવો ક્ષાર-ટંકણખાર. (સોહાગો) कनकाङ्गदिन् पुं. (कनकाङ्गदमस्त्यस्य इनि) विष्णु - कनकच्छत्र न. (कनकनिर्मितम् छत्रम्) २८४७२.. (न. महावराहो गोविन्दः सुषेणः कनकाङ्गदी-विष्णु० स० । __कनकस्य दण्डो यत्र) कनकदण्डम्, -कनकदण्डकम्। (त्रि.) सोनाना पायवाणी. कनकध्वज धृतराष्ट्रनो ते. नामनी मे. पुत्र. कनकाचल पुं. (कनकमयोऽचल:) सुमेरु पर्वत, यदि कनकपराग पुं. (कनकस्य परागः) सोनानी. जी. -अथ पापहरं वक्ष्ये सुवर्णाचलमुत्तमम्-स्मृतिः, . मूडी, सोनानी मारी. २४.. वैभारः कनकाचलोऽर्बुदगिरिः श्रीचित्रकूटादयःकनकपल पुं. स्त्री. (कनकमिव पलं मांसमस्य) मे. सकलार्हत्, -अधुना कुचौ ते स्पर्धेते किल कनकाचलेन तनु भा७j. (न. कनकस्य पलम्) सोनानु सार्धम्-भा० २।९। ચારકર્ષના પ્રમાણવાળું એક માપ. कनकाध्यक्ष पुं. (कनकरक्षणाय अध्यक्षः) सुवान कनकपत्र न. (कनकनिर्मितं पत्रम् पत्राकारं भूषणम्) રક્ષણ કરવા માટે નીમેલો અધિકારી. કેવળ સોનાનું બનાવેલું કાનમાં પહેરવાનું એક પ્રકારનું कनकायु पुं. धृतराष्ट्रनो ते. नामनो मे पुत्र.. माभूषा -जीवेति मङ्गलवचः परिहत्य कोपात् कनकार पुं. (कनक+ऋ+अच्) विहा२नु, वृक्ष. कर्णकृतं कनकपत्रमनालपन्त्या-चौरपञ्चाशिका. १०, कनकालुका स्त्री. (कनकनिर्मिता आलुः संज्ञायां कन् टाप्) स.२. સોનાની ઝારી, સોનાનું બનાવેલું એક જાતનું પાત્ર, कनकप्रभा स्त्री. (कनकस्य प्रभा इव प्रभा यस्याः) સોનાનો કલશ. પીળી જૂઈનું ઝાડ, માલકાંકણી વનસ્પતિ - कनकावतीमाधव पु. ते. नामर्नु मे. ना23. रक्तातिसारग्रहणाज्वराग्निमान्द्यादि हन्यात् कनक- कनकाह त्रि. (कनकस्य आह्वा इव आह्वा यस्य) प्रभेयम्-वैद्यकरसेन्द्रसंग्रहः । सोनाना नाम व नामवाणु. (न.) नागस२. (पु.) कनकप्रसवा स्त्री. (कनकमिव प्रसवः पुष्पं यस्याः) धंतूरी, नासरन वृक्ष. (पुं.) कनकाह्वयः ।। પીળા કેવડાનું વૃક્ષ, સુવર્ણ કેતકી. कनखल पुं ते. नामर्नु मे तीर्थ, वार, तनी कनकभङ्ग पुं. (कनकस्य भङ्गः) सोनानी दु:32... आसपासना ५४ो -तीर्थं कनखलं नाम गङ्गाद्वारेऽस्ति कनकमय त्रि. (कनकस्य विकारः मयट) सोनार्नु पावनम, सेनामनो आश्रम - तस्माद गच्छेरनकनखलं બનાવેલ, સોનાનો વિકાર-અલંકાર વગેરે. शैलराजावतीर्णां जह्रोः कन्याम-मेघ० प० ।। कनकरम्भा स्त्री. (कनकवर्णफलिका रम्भा) ठेने पापा कनन त्रि. (कन्+युच्) , मे माजवाणु, मे. રંગનાં કેળાં થાય છે એવી કેળ, સુવર્ણકદલી. नेत्रवाणु. कनकरस पुं. (कनकस्य रसः) सोनानी. २१., धंतूरानो कनल त्रि. (कन्+ अलच्) हात, हेहीप्यमान, महीपत. २स. (पुं. कनकवर्णो रसः उपरसः) २तास. . कनवक पुं. यदुवंशम उत्पन थयेद शूरसेन २५०1नो कतमोऽयं पूर्वापरसमुद्रावगाढः कनकरसनिःष्यन्दो પુત્ર વસુદેવનો નાનો ભાઈ. सान्ध्य इव मेघपरिघः सानुमानालोक्यते-शाकु० कना स्त्री. (कनि नामधातु अच्) निष्ठा-नानी. ७. अङ्के। कनि (नामधातु युवानं अल्पं वा करोति णिच् कनादेशः कनकलोद्भव पुं. (कनतीति कना दीप्ता कला अवयवः उभ० सक० सेट्+कनयति-ते) वान ४२, नान तया उद्भवति उद् भू+अच्) सासवृक्षन २२, २j, थोडं २ -कीर्तिं नः कनयन्ति-भट्टिः १८।२५ । सासनी गुं६२, रा. कनिक्रद त्रि. (क्रन्द्+यङ्लुक् अच् चुत्वाभावः कनकसूत्र न. (कनकनिर्मितं सूत्रम्) सोनानो हो, | निगागमश्च) अत्यंत. मान्६ 5२नार सोनानी २ -काक्या कनकसूत्रेण कृष्णसर्पो कनिष्ठ त्रि. (अतिशयेन युवा अल्पो वा इष्ठन् कनादेशः) विनाशितः -पञ्च० १।२०७, सोनानोवाणी, सोनानी અત્યંત નાનું, અતિ તરુણ, અતિઅલ્પ, અત્યંત જુવાન - ज्येष्ठश्चैव कनिष्ठश्च संहरेतां यथोदितम् । येऽन्ये तार. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016067
Book TitleShabdaratnamahodadhi Part 1
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages864
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy