SearchBrowseAboutContactDonate
Page Preview
Page 554
Loading...
Download File
Download File
Page Text
________________ कन्दट-कन्दशूरण शब्दरत्नमहोदधिः। ५०७ कन्दट न. (कदि+अटन्) धोणु भण. कन्दर्पज्वर पुं. (कन्दर्पात् ज्वरः) अमपी31. आवेदी कन्दफला स्त्री. (कन्दात् फलं यस्याः) नाना रेखiनो तव, प्रमण ७, मावेश. तो, मे.. तनी ॥३८.. कन्दर्पमथन पुं. (कन्दर्प मथ्नाति मथ्+ ल्युट) अति . कन्दबहुला स्त्री. (कन्दैर्बहुला) त्रिपार्नु, वृक्ष. ___ताई.5२, मडाव, शंभु. कन्दमूल न. (कन्दरूपं मूलमस्य) हुनु, j भूज कन्दर्पमूल पुं. (कन्दर्पस्य मूल इव) पुरुषयिल, 6५२.. હોય છે તે મૂળો. (पुं. कन्दर्पस्य मूषल इव) कन्दर्पमूषलः, (पुं. कन्दर्पस्य कन्दर न. (केन जलेन दीर्यते कं जलं दृणाति वा दृ | ___ शत्रुः) कन्दर्पशत्रुः (मडाव.). कर्मणि अप) असुर, भा, सूह. (पु.) गु निहादी | कन्दर्पशङ्खला स्री. : 4.5t२नो तिबंध -नारी पदद्वयं चेन् मुरज इव ते कन्दरेषु ध्वनिः स्यात्-मेघ० ५८. __ स्थाप्य कान्तस्योरुद्वयोपरि । कटिं चेद् दोलयेदाशु -किं कन्दाः कन्दरेभ्यः प्रलयमुपगताः-भर्तृ० ३।६९, __बन्धः कन्दर्पशृङ्खला ।। -रतिमञ्जरी udail. (पुं. कं मातङ्गशिरो दीर्यतेऽनेन) थान कन्दल न. (कदि+अलच्) ५, समूह, 6५२८०, વશ રાખવાનું અંકુશ. नवा .२, सुं६२ २००६, अपवा६, ८, अपराउन, कन्दरा स्त्री. (मातङ्गशिरो दीर्यतेऽनेन टाप) पतनी ७५, 64.50, दूष, 31 -प्रारम्भे निपतन्ति गुड़ा. कन्दलदलोल्लासाः पयोबिन्दवः-अमरु० ४८, ६६सर्नु कन्दराकर पुं. (कन्दराणामाकरः) २, पर्वत, ५डा. पुष्प - विदलकन्दलकम्पनलालितः-शिशु० ६।३०. कन्दराल पुं. (कन्दराय अङकुराय अलति अल्+अच्) (पुं.) वान युद्ध, ७५-140, सोनु विडम्बमाना પારસ પીપળાનું ઝાડ, જંગલી અખરોટનું ઝાડ, नवकन्दलैस्ते-रघु० । જેમાં લાખ પેદા થાય છે. એવું પીપળાનું વૃક્ષ कन्दलता स्त्री. (कन्दप्रधाना लता) उन्६ प्रधानलता, (पुं. कन्दराल+कन्) कन्दरालकः । कन्दरी स्त्री. पवतनी गु. નાના કારેલાનો વેલો. कन्दरूल पुं. 53 सू२५.. कन्दलिका स्त्री. (कन्दली+कन्+टाप्) ३गर्नु उ. कन्दरोद्भव त्रि. (कन्दरे उद्+ भवति उद्+भू+अच्) | कन्दलित त्रि. (कन्दल+इतच्) २ पाभेद, सरित. ગુફામાં ઉત્પન્ન થનાર. कन्दलिन् त्रि. (कन्दल+ इनि) ठेने पुष्ट नवा २i.२ कन्दरोद्भवा स्त्री. (कन्दरे उद् + भवति उद्+भू+अच्) હોય છે તે, અંકુરવાળું. એક જાતની ગળો, પાષાણભેદી વૃક્ષ. कन्दली स्त्री. (कदि+अलच्+ङीप्) मे. तनु ४२५, कन्दरोहिणी स्त्री. (कन्दात् रोहति रुणिनि) मे L4%8, ५८८४, आनु, ॐ3- आरक्ताराजिभिरियं જાતની ગળો. कुसुमैर्नवकन्दली सलिलगभैः । कोपादन्तर्बाष्पे स्मरयति कन्दर्प पुं. (कं सुखं तेन तत्र वा दृप्यति कम्+दृप् मां लोचने तस्याः ।। -विक्रम० ४५; गुल्म - अच् कम् - कुत्सितो दर्पोऽस्मात् वा) महेव, - आविर्भूतप्रथममुकुला कन्दलीश्चानुकच्छम्-मेघ० २१. । तत्र निश्चित्य कन्दर्पमगमत् पाकशासनः-कुमार०, महन, कन्दलीकुसुम न. (कन्दल्या इव कुसुमं यस्य) योमासमi -दृष्ट्वैव पुरुषव्याघ्रं कन्दर्पणातिमूर्छिता, संतस्त्र. જમીનમાંથી ફૂટતી કાગડાની ટોપી-છત્રી, ભૂમિકદલીનું प्रसिद्ध ते. नामनु मे. ध्रुव५६. त्रयोविंशतिवर्णार्भुिवः પુષ્પ, બિલાડીના ટોપ. कन्दर्पसंज्ञक:- सङ्गीतदामोदरः । कन्दवर्द्धन पुं. (कन्देन+वर्द्धते+वृध्+ल्युट) सू२७.. कन्दर्पकूप पुं. (कन्दर्पस्य कूप इव) स्त्रीनु यिल- कन्दवल्ली स्त्री. (कन्दाकारा वल्ली) : तनी योनि. કાકડીનો વેલો, વાંઝણી કાકડીનો વેલો. कन्दर्पकेलि पुं. (कन्दर्पण केलिः) 504.51.31. 6देशाने कन्दशाक न. पुं. (कन्दप्रधानः शाकः) 42.30 वगेरे २. ग्रंथ, समझी.. हेर्नु ॥४, सू२५।k u -सर्वेषां कन्दशाकानां शूरण: कन्दर्पजीव पुं. (कन्दर्प+जीवयति+वर्द्धयति+जीव्+ श्रेष्ठ उच्यते-भा० प्र०. णिच्+अण्) इसनु वृक्ष. कन्दशूरण पुं. (कन्देषु शूरणः श्रेष्ठः) सू२४१. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016067
Book TitleShabdaratnamahodadhi Part 1
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages864
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy