SearchBrowseAboutContactDonate
Page Preview
Page 538
Loading...
Download File
Download File
Page Text
________________ कञ्जन - कटनगरीय ] नपुं. (कं सुखं जनयति जन्+ णिच् + अण्) अभहेव, खेड भतनुं पक्षी, मेना. कञ्जनाम पु. ( क पद्मं नामावस्य संज्ञायां अच् समा.) विष्णु. शब्दरत्नमहोदधिः । कजर पु. ( कजि + अरन् कं जलं नृणाति वा जु+अच्) सूर्य, खडडानु जाउ, ब्रह्मा, साथी, उ६२-पेंट, डो भुनि. कञ्जल पु. ( कजि + अलघ्) भेना पक्षी.. कञ्जार पुं. (कजि+आरन् कं जलं जारयति वा + णिघ् + अण्) सूर्य, खडडानु आउ, ब्रह्मा, हाथी, ४२-पेट, डोई भुनि, अगस्त्य मुनि, कजिका स्त्री. (कजि + आरन् कं जलं जारयति जू + णिच् + अण्) ब्रह्मयष्टि नामनी औषधि, कट् (भ्वा० पर० स० सेट्-कटति) भवु, बासवु, यासवु, वर्ष, ढांड, 5 (इदित्) कण्टति, प्र+कट् + णिच् પ્રગટ કરવું, સ્પષ્ટ કરવું – औज्ज्वल्यं परमागतः प्रकटयत्याभोगभीमं तमः- मा० ५।११, सुहृदिव प्रकटय्य सुखप्रदां प्रथममेकरसामनुकूलताम् उत्तर० ४।१५. कट पुं. (कट्+घ+अच् वा) बाधीनु गंडस्थल कण्डूयमानेन कटं कदाचिद् वन्यद्विपेनोन्मथिता त्वगस्य रघु० २।३७, सभा, न नामनुं घास, साहडी - चतुर्दशं नारसिंहं विभ्रद्दैत्येन्द्रमूर्जितम् । ददार करजैर्वृक्षस्येरकां कटकृद् यथा ।। भाग० १ । ३ । १८. अतिशय, उत्5ट, जाएा, समय, खायार, सुगंधीवानी ખસ વગેરે ઘાસ, મડદું-શબ, મડદાંને લઈ જવાની गाडी, खेड भतनी औषधि, श्मसान, दुगार जेसवानुं साधन डोई द्रव्य, पासा, श्रोशी-डुसा तां निष्ठितां बद्धकटां दृष्ट्वा रामः सुदर्शनाम् । - रामा० २।५६ । २१, खे नामनी खेड राक्षस - शुकनासस्य वक्रस्य करस्य विकटस्य च । रक्षसो लोमहर्षस्य दंष्ट्रालहूस्वकर्णयोः ।। - रामा० १५।२।१३. (त्रि.) ढांडा, ढांडनार, હરકોઈ ક્રિયા કરનાર. कटंवरा स्त्री. (कटं वृणोति कट + वृ + अण् खच् मुमच्) કડુ નામની ઔષિધ. कटक न. पुं. (कट कृञादि वुन् अर्धर्चादि) हाथनुं घरे, ऽडु -आबद्धहेमकटकां रहसि स्मरामि चौर० १५, पर्वतनो मध्यभाग, भेजता - मार्गेषिणी सा कटकान्तरेषु वैन्ध्येषु सेना बहुधा विभिन्ना - रघु० Jain Education International ४९१ १६।२१, थर्ड, पैहुँ, हाथीनो हांत, समुद्रनुं भीहु, रा४धानी, नगरी, सैन्यनो समुहाय, पर्वतनुं सपाट જમીનવાળું શિખર गिरिकूटेषु दुर्गेषु नानाजनपदेषु च । जनाकीर्णेषु देशेषु कटकेषु परेषु च ।। महाभा० ४।२४ ।१२ कटकट त्रि. ( कटप्रकार: प्रकारे द्वित्वम्) अत्यंत, अतिशयवाणुं, सर्वोत्कृष्ट. (पुं.) महादेव. कटकटा अव्य. 52 52 सेवी अनुरा शब्द. कटकार त्रि. (कटं करोति कृ + अण्) साहडी जनावनार, कटकृत् खेड भतनी वएसिडर भति शूद्रायां वैश्यतश्चार्यात् कटकार इति स्मृतः उशना । कटकिन् पुं. ( कटकोऽस्त्यस्य इनि) पर्वत (त्रि.) वा. कटकीय त्रि. (कटकाय हितः अपूपा० छ) हाथीनी અલંકાર, કડાં વગેરેને હિતકારક સોનું વગેરે. कटकृत् त्रि. (कटं करोति कृ + क्विप्) साहडी जनावनार. कटकोल पुं. (कटति वर्षति स्रवति कट् + अच् कटस्य निष्ठीवनरूपजलस्य कोलः घनीभावो यत्र कुल् संस्त्याने आधारे घञ् वा) पीडछानी, थंडवा भाटेनुं खेड पात्र - स्यादाचमनकः प्रोण्ठः कटकोलः पतद्ग्रहः ।। कटक्य त्रि. (कटकाय पक्षे यत्) अर्थ भाटे दुखो कटकीय शब्द. कटखादक त्रि. (कटमपि खादति खाद् + ण्वुल्) सर्वलक्ष, भउछाने पर जाई ४नार शियाण. (पुं.) કાચની બનાવેલી શીશી. कटघोष पुं. ( कटप्रधानो घोषः) पूर्व देशमा रहेबुं खेड गाम. कटंकट पुं. (कटं शवं कटति ज्वालया आवृणोति) અગ્નિ, સોનું, ચિત્રા નામની ઔષધિનું વૃક્ષ, ગણપતિ कङ्कटाय भीमाय नमः पञ्चपलाय च - अग्निपुरा. कटंकटेरी स्त्री. (कटङ्कटं वह्निजं सुवर्णं तत्कान्तिभिः रयन्ति र्गत अण् उप० स० अणन्तत्वाद् ङीप् ) जहर, हा३हजहर, जाहजहर. कटदान न. ( कट देहावर्तनं दीयतेऽत्र दा+ ल्युट्) विष्णु સંબંધી પાર્શ્વવર્ત નામનું ભાદરવા શુદી અગિયારસને દિવસે કરવાનું એક કર્મ. कटन न. घरनुं छाय. कटनगरी स्त्री. पूर्वहिशामां आवे कटनगरीय त्रि. (तत्र भवः छ) ઉત્પન્ન થયેલ. For Private & Personal Use Only भेड गाम. 2नगरी गाममां www.jainelibrary.org
SR No.016067
Book TitleShabdaratnamahodadhi Part 1
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages864
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy