SearchBrowseAboutContactDonate
Page Preview
Page 537
Loading...
Download File
Download File
Page Text
________________ ४९० शब्दरत्नमहोदधिः। [कच्छुर-कञ्जज कच्छुर त्रि. (कच्छुरस्त्यस्य) ५२४वाना रोगवाणू, जसन | कञ्चड पुं. (कचि बा. अडन्) घुमाउिया नमन में रोगवाणं, पाम२, नीय. (पं.) व्यत्भियारी ५२५. वृक्ष. कच्छुरा स्त्री. (कच्छुरस्त्यस्य) अवयन सी, घमासो, कञ्चार पुं. (कचि भावे घञ्, कच्चं प्रकाशं ऋच्छति કચૂરો નામની વનસ્પતિ, વ્યભિચારિણી સ્ત્રી. ऋ+अण्) सूर्य, 4053lk 13. कच्छुराक्षस न. वैद्यशास्त्र प्रसिद्ध 2.5 1.5t२र्नु तेस.. कञ्चिका स्त्री. (कचि+ण्वुल) diसनी. ul, वैशस्त्र कच्छुमती स्त्री. शशिजी नाम.ना. वनस्पति, वय. - प्रसिद्ध क्षुद्र-नानी शेल्सो, uk शुभ. कच्छूमती । कञ्चुक पुं. (कचि प्रीतिबन्धयोः वा० उकन्) siयणी कच्छोटिका स्त्री. (कच्छस्य उटस्तृणादिकमिव इवार्थे कन्) -सख्यः किं करवाणि यान्ति शतधा यत् कञ्चुके वस्त्रानो छे32, 5191, ४२छोटो. सन्धयः -अमरुशतकम्-८१, -निन्दति कुञ्चुककारं कच्छोर पुं. (केन च्छुर्यते छुर्-लेपे कर्मणि घञ्) 27. प्रायः शष्कस्तनी नारी -उक्तिः, वारा, योद्धा नामनी वनस्पति, यू. વગેરેનું બખ્તર, લોઢાનું બખ્તર, સપની કાંચળી, कच्ची स्त्री. (कचु वा. ङीप्) तनो भूमि.. હરકોઈ વસ્ત્ર, પુત્ર વગેરેના જન્મોત્સવ વખતે સેવક -कच्वी सरा गुरुः समवातकृत् कटुपित्तला- વગેરેએ સ્વામીના અંગ ઉપરથી બળાત્કાર ગ્રહણ वैद्यकद्रव्यगुणः । रेस. वस्त्र. कज् (सौत्र० प. अ. सेट-कञ्जति) ng, ४म थवो. कञ्चुकालु पुं. (कञ्चुकोऽस्त्यस्य आलुच्) सप.. कज त्रि. (के जायते जन्+ड) Awi पनि थनार, कञ्चुकित त्रि. (कञ्चुको जातः तारका० इतच्) यु महा थनार. (न. ) भण. જેને થયેલ હોય તે, કાંચળી, બખ્તર ધારણ કરનાર. कज्जल न. (कुत्सितं जलमस्मात् कोः कद्) 51°४, कञ्चुकिन् पुं. (कञ्चुक अस्त्यर्थे इनि) २५%ना -ततः साकारयद् भूरि चेटीभिः कुण्डकस्थितम् । જનાનખાનાનો અધિકારી, જેણે કંચુક ધારણ કર્યું कस्तूरिकादिसंयुक्तं कज्जलं तैलमिश्रितम्-कथा- डोय.ते. -अन्तःपुरचरो वृद्धो विप्रो गुणगणान्वितः । सरित्सागरः ४।४७, नेत्रन -अद्यापि तां विधृत- सर्वकार्यार्थकशलः कञ्चकीत्यभिधीयते ।। - कज्जललोलनेत्राम्- चौर० १५, समवानी डी. नाट्यशास्त्रम्, द्वारपाण, सर्प, व्यभियारी पुरुष, ४५, (पुं.) भेघ, मे.. तनु भाछो.. य . कज्जलध्वज पुं. (कज्जलं ध्वज इवास्य) टीवो. काञ्चुकी स्त्री. (कञ्चुक+ङीष्) मे. तनी औषय. कज्जलरोचक पुं. न. (कज्जलं रोचयति रुच्+णिचि+ कञ्चुलिका स्त्री. (कचि+उलच् गौ० डीष् स्वार्थे कन् ___ अच्) हीवानो माधार हावी. हुस्वे टाप्) स्त्री.मो.नी. यजी, पोसई, यो.जी. वगैरे कज्जलिका स्त्री. (कज्जलमिवाचरति क्विप+अच गोरा० __-त्वं मुग्धाक्षि ! विनैव कञ्चुलिकया धत्से मनोहारिणी ङीप् कन्+ टाप्) हेम पा. मि. ४२दी. डीय लक्ष्मीम्-अमरु० २७. (स्त्री. कचि+उलच् गौ० ङीष् तेवो.sis -गन्धकेन रसं प्राज्ञः सुदृढं मर्दयेद् भिषक् । स्वार्थे कन् ह्रस्वे टाप्) - कञ्चुली । कज्जलाभो यथा सूतो विहाय घनचापलम् ।। कञ्चूल न. (कचि दीप्तौ उलच्) -स्त्रीमानो मे. कज्जलित त्रि. (कज्जल जातमस्य इतच्) 6mauj. jourist२. थये. कञ्ज पुं. (कं जले जले जायते) .L, भाथाना वाण. कज्जली स्त्री. (कज्जल+क्विप्+च+ङीष्) कज्जलिका- (न.) मण, -विरिञ्चो भगवान् दृष्ट्वा सह शर्वेण तां શબ્દ જુઓ, એક જાતની માછલી. तनुम् । स्वच्छां मरकतश्यामां कजगर्भारुणेक्षणाम् ।। कञ्च् (भ्वा० आ०) Mirg, यम. -भाग० ८।६।३, अमृत. कञ्चट न. (कचि+अटच्) ५i या 2.5 तनुं कञ्जक पुं. (कजि सौत्रधातु-ण्वुल्) .तर्नु, पक्षी, शा. भेन (सी.) -कञ्जकी । कञ्चटादि न. सं . व्यापिने न॥२॥ १२॥२ से. | कजज पुं. (कजात् विष्णुनाभिपद्मात् जायते जन्+ड) પ્રકારનું ચક્રદત્તે બતાવેલું ઔષધ. R. . Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016067
Book TitleShabdaratnamahodadhi Part 1
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages864
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy