SearchBrowseAboutContactDonate
Page Preview
Page 539
Loading...
Download File
Download File
Page Text
________________ ४९२ शब्दरत्नमहोदधिः। [कटपल्वल-कटिशूल कटपल्वल न. पूर्व शिम आवेडं में म. मधुकरश्रेणयस्ते कटाक्षान्-मेघ० ३७, -गाढं निखात कटपल्वलीय त्रि. (कटपल्वले भवः) 32५८वल ममi इव मे हृदये कटाक्षः-मा० १२९ उत्पन्न ययेद वगेरे. कटाग्नि पुं. (कटेन वीरणादिवेष्टनेन जातोऽग्निः) वी.२९. कटपल्ली स्त्री. पूर्वशिम भाव.j, मे म.. મૂળ વગેરે ઘાસ વીંટવાથી થયેલો અગ્નિ. कटपल्लीय त्रि. (तत्र भवः छ) ४८५८८ मम | कटायन न. (कटस्य तन्नामासनस्यायनमुत्पत्तिसाधनम्) ઉત્પન્ન થયેલ વગેરે. વીરણ મૂળ, સુગંધીવાળું ખુશબોદાર તણ. कटपूतन पुं. (कटस्य शवस्य पूतं पवित्रतां तनोति । कटार पुं. (कटं-कन्दर्पमदमृच्छति कट+ऋ+अण्) तन्+अच्) मे तनो प्रेत -अमेध्यकुणपाशी च नासर, नगरवासी, भी. क्षत्रियः कटपूतनः-मनु० १२।७१. (स्त्रियाम्) कटपूतना- कटाल त्रि. (दुष्टः कटः अस्त्यस्य सिध्मादि० अच्) उत्तालाः कटपूतनाप्रभृतयः सांराविणं कुर्वते-मा० ५।१२ दुष्ट-२रान सभyiauj. कटप्रू पुं. (कटे श्मशाने प्रवते पुङ् गतौ क्विप् नि० कटाह पुं. (कटमाहन्ति आ+हन्+ड) तगवान, साधन दीर्घश्च) माहेव, राक्षस, विद्याधर, मे.तनी કઢાઈ વગેરે, કાચબાની પીઠ ઢાલ, તે નામનો એક 8132. (त्रि. कटेन देवनसाधनद्रव्येण प्रवते) ॥री, सेट, नामनु, मे. न२४, जो५२री, सूपडु, स्तूप, પાસા ખેલનાર, ઇચ્છા પ્રમાણે વર્તનાર, સ્વેચ્છાચારી, પગલાં, કૂવો, કચ્છ, જેને શીંગડાં થોડાં જ બહાર આચારભ્રષ્ટ, નીકળ્યાં હોય તેવું પાડું. कटप्रोथ पुं. न. (कटस्य कट्याः कटेर्वा प्रोथो मांसपिण्डः) कटि स्त्री. (कट् + इन्) 33 -कटिस्ते हरते मनः-सा० उनी भासपि, मुसो. द० पृ० ५७४ भ२, श्रीमा , मुस. कटभङ्ग पुं. (कटस्य सैन्यसंघस्य भङ्गो यस्मात्) सैन्यमi. | कटिकर पुं. भरनी पानी भाजुर. Durk, 5॥२५॥ २0% , मृत्यु वगेरे, यथी | कटिका स्त्री. 6५२नो कटि शनी मर्थ हुमो. औषधिमा ५वीत. कटितट न. कटि शन्नो अर्थ हु.. -येषां कटभी स्त्री. (कट इव भाति भा+क गौरा० ङीष्) | बृहत्कटितराः स्मितशोभिमुख्यः । -भाग० ३।१५।२० એક જાતનો વેલો, માલકાંકણી, વિષ્ણકાન્તા નામની कटित्र न. (कटि त्रायते त्रै+क) भिजलहोश. औषधि, १२५.. કેડ ઉપરનું વસ્ત્ર, કેડ ધારણ કરવાનું બખ્તર - कटमालिनी स्री. (कटानां किण्वाद्यौषधीनां माला | स्फुरकिरीटकेयूरकटित्रकङ्कणम्-भाग. ६।१६।२७ साधनत्वेनास्त्यस्याः इनि डीप) महिरा, ८३, ७२ कटिन् पुं. (कटोऽस्त्यस्य प्राशस्त्येन इनि) श्रेष्ठ કોઈ કેફી આસવ. उस्थलवाणो हाथी. (त्रि. कट+निर्वृतादौ इनि ) कटम्ब पुं. (कट् + अम्बच्) ला, वाहिंत्र, वा. સાદડી વગેરેથી બનાવેલ-કરેલ. कटम्भर पुं. (कटं गुणातिशयं बिभर्ति भृ+खच् मुम्) , कटिप त्रि. (कटिं पाति पा+क) मारने २६५८ ४२.२. 32ी, मे. तनुं 3, २ऽसो. ना. वनस्पति.. कटिमालिका स्त्री. (कटौ मालेव कन्) 33र्नु भूषाकटाम्भरा स्त्री. (कटं गुणातिशयं बिभर्ति भृ+खच् टाप्) हो. डाथी, सटो.. नामानी. वनस्पति, भोरवे नमानी कटिरोहक पुं. (कट्या हस्तिकट्या तं रोहति रुह+ण्वुल) ઔષધિ નાગબલા, કડુ. હાથીની કેડ ઉપરથી હાથી ઉપર ચડનાર, कटवण पुं. (कट-उत्कटो व्रणो-युद्धकण्डुरस्य) भीमसेन, कटिल्ल पुं. (कट वा. इल्ल) रे, सानो वेदो પાંચ પાંડવમાંનો બીજો પાંડવ. -कटिल्लकः, स्त्री. कटिल्लका । कटशर्करा स्त्री. (कटः नल: शर्करा इव यस्याः ) oultre कटिशीर्षक पुं. (कटिः शीर्षमिव संज्ञायां कन्) नो ___ नमी . वनस्पति... मा. कटाकु पुं. (कट-कृच्छ्र जीवने काकु) ५क्ष.. कटिशूल पुं. (कटिस्थं शूलम्) 33. नीतुं शूज, कटाक्ष . (कटं गण्डं अक्षति व्याप्नोति अक्ष्+अच्) भरमा मातुं शूण -उष्णोदकेन संपीत्वा अपराष्टि, भजने पूणेथा. ने. -आमोक्ष्यन्ते त्वयि कटिशूलविनाशनम्-गारुडे १८८ अध्यायः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016067
Book TitleShabdaratnamahodadhi Part 1
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages864
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy