SearchBrowseAboutContactDonate
Page Preview
Page 525
Loading...
Download File
Download File
Page Text
________________ ४७८ शब्दरत्नमहोदधिः। [औदासीन्य-औपकणिक सावि.सं.१२. -स सौष्ठवौदार्यविशेषशालिनी । औदालकि पुं. स्त्री. (उहालकस्यषैरपत्यं चन्) 6045 विनिश्चितार्थामिति वाचमाददे-किरा. १३, -औदार्य ____ऋषिनी पुत्र. गौतम ऋषि, अर्थसंपत्तिः -मल्लिनाथः, -शोभा कान्तिश्च दीप्तिश्च औद्धत्य न. (उद्धतस्य भावः) Gaus, विनय, माधुर्यं च प्रगल्भता । औदार्यं धैर्यमित्येते सप्तैव 3351, ससा - औद्धत्यमायोजितकामसूत्रम्स्युरयत्नजाः ।। -सा० द० मा० १।४, - असूयाऽन्यगुणीनामौद्धत्यादसहिष्णुता। औदासीन्य न. (उदासीनस्य भावः ष्यञ्) 60सीनता, भ्रूभङ्गदोषसंघोषरक्ताक्षियकृतादिकृत् ।। -सा० द. મધ્યસ્થતા, તટસ્થપણું, રહિતપણું, રોગનિવૃત્તિ- ३. परि० पर्याप्तोसि प्रजां पातुमौदासीन्येन वर्तितुम्-रघु० औद्धारिक त्रि. (उद्धाराय उद्धृत्य दानाय प्रभवति ठञ्) १०।२५ વિભાગ કાળ ઉદ્ધાર માટે અપાતું એક દ્રવ્ય - औदास्य न. (उदास्ते उद्+आस्+ अच्) वै२०२५, २0- ___ 'विप्रस्यौद्धारिकं देयमेकांशश्च प्रधानतः ।" शून्यता, मनोयोगनो वि२४, म.साप - इदानी- औद्भारि पुं. (उदारस्यर्षेरपत्यं इञ्) 6६म॥२. ऋषिन), मौदास्यं यदि भजसि भागीरथि ! –गङ्गा० ४, - औदास्यसंविदवलम्बितशून्यमुद्रामस्मिन् दृशोर्निपतिता- औद्भिज्ज न. (उद्भिद्य जायते जन्+ड स्वार्थे अण्) मवगम्य भैम्याः ।। -नैष० એક જાતનું મીઠું. જમીન ફાડી પોતાની મેળે નીકળનાર औदुम्बर त्रि. (उदुम्बर अञ्) ५२ना वृक्षथी बनेर ઝરણાનું પાણી. અગર તેનાથી પ્રાપ્ત. (ઈ.) જ્યાં ઉંબરાના ઝાડ औद्भिद न. (उद्भिनत्ति उद्+भिद्+क स्यार्थे अण्) વિશેષ હોય એવો પ્રદેશ. 6५२नी. २. हुमी -औद्भिदं पांशुलवणं यज्जातं औदीच्य त्रि. (उदीची यत्) उत्तर हिसाथे. संजय भूमितः स्वयम् ।। -भा० प्र० पूर्वख० रामनार. औद्भिद्य न. (उद्भिदो भावः ष्यञ्) वृक्ष. वगैरेनी औदुम्बरक पुं. (उदुम्बरस्य विषयो देशः राजन्या० वुञ्) उत्पत्ति. (4सन विषयनोहेश. (न. उदम्बराणां समहः) औद्याव त्रि. (उद्यावस्य व्याख्यानो ग्रन्थः तत्र भवो वा ઉંબરાનો સમૂહ. ऋगयना० अण्) 62वना व्याण्यान. ३५. थ, ते. औदुम्बरायण पुं. स्त्री. (उदुम्बरस्यगोत्रापत्यम् नडा. फक्) ગ્રંથમાં થનાર. ઉદ્બર ઋષિનો પુત્ર-સંતાન, એ નામનો વૈયાકરણ. औद्रङ्कि त्रि. (उद्रङ्ग ठञ्) ४२नो संग्रा. औद्गात्र न. (उद्गातुर्धर्म्यम् ऋदन्तत्वात् अञ्) udl औद्वाहिक त्रि. (उद्वाहकाले लब्धं दीयते वा ठञ्) ઋત્વિજના ધર્મનું, ઊંચે ગાવારૂપ કર્મ, ઊંચેથી विवाs stणे. मेणवेडं अथवा अपातुं स्त्रीधन -विद्याधनं ગાવાપણું. त यद यस्य तत तस्यैव धनं भवेत । मैत्रमौदवाहिक औद्गाहमानि पुं. सी. (उद्गाहमानस्यापत्यं इञ्) चैव माधुपर्किकमेव च ।। -मनु० ९।२०६ ६२॥मानन संतान-पुत्र, पुत्री.. औद्वेप त्रि. (उद्वेप चतुरां सङ्कला० अण्) ५.ने.सी. औद्ग्रभण त्रि. (उद्ग्रहणाय साधु अण् वेदे हस्य भः) થયેલ, તેની નજીકનો દેશ વગેરે. ये. अ ४२वान साधन.. (न. उद्ग्रहणाय साधु औधस त्रि. (ऊधस्+इदम् अण्) भांय. संबधी अण् वेदे हस्य भः) -औदग्रहणम् । ___416 संधी . औद्दण्डक त्रि. (उद्दण्डस्य सन्निकृष्टदेशादि अरोहणा० वज) औधस्य न. (उधर ઉદ્દણ્ડની પાસેનો પ્રદેશ વગેરે. औनत्य न. (उन्नत ष्यञ्) याs, 2. ४ ते. औद्दालक न. (उद्दालेन उद्दलनेन निर्वृत्तः अण् संज्ञायां औन्नेत्र न. (उन्नेतुः कर्म भावो वा उद्गात्रादि० अञ्) कन्) |ना हीमो हु रेडं मध -प्रायो ઉતા નામના ઋત્વિજનું કર્મ, ઊંચે લઈ જનારાનું वल्मीकमध्यस्थाः कपिला स्वल्पकीटकाः । कुर्वन्ति , नेताpi. कपिलं स्वल्पं तत् स्यादौद्दालकं मधु ।।, -औद्दालकं । औपकर्णिक त्रि. (उपकर्णं प्रायभवः ठक्) जानना रुचिकरं स्वयं कुष्ठविषापहम्-वैद्यके (भा० प्र०) पासे. राम थना२ -औपकर्णिकलोचनः-भट्टिः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016067
Book TitleShabdaratnamahodadhi Part 1
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages864
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy