SearchBrowseAboutContactDonate
Page Preview
Page 524
Loading...
Download File
Download File
Page Text
________________ औत्पाद-औदार्य] शब्दरत्नमहोदधिः। ४७७ औत्पाद त्रि. (उत्पादं तदावेदकं ग्रन्थं वा वेत्त्यधीते वा | औदञ्चवि पुं. स्त्री. (उदञ्चोरपत्यं बाह्या० इञ् ।) तत्र भवो वा ऋगयना० अण) भावो.नी.6त्पत्तिने, ઉદંચ નામના ઋષિનું સંતાન. एन२. 6त्पत्ति वनार थने, भाना२, ते | औदञ्चि पुं. स्त्री. (उदञ्चस्यापत्यं इञ्) 6ध्यनो अपत्य ગ્રંથમાં થનાર. -संतान. औत्पुट त्रि. (उत्पुटेन निर्वृत्तादि चतुरर्थ्याम् अण) 6.५टे- | औदनिक त्रि. (ओदनाय प्रभवति संतापा. ठञ्) २सोई ખુલ્લાએ બનાવેલ, ઉત્પટની સમીપનો પ્રદેશ વગેરે. २८२, २सोध्यो. औत्पुटिक त्रि. (उत्पुटेन हरति उत्सङ्गा० ठक्) 6Y2 औदन्य पुं. (उदन्यायुक्ते ऋषौ भवः अण्) ते. नामना मुखी रीत. नार. औत्पुतिक त्रि. (उत्पुतेन हरति उत्सङ्गादि० ठक्) 64वन औदपान त्रि. (उदपानादागतः शुण्डिका० अण्) २०%. લેવા યોગ્ય કર વગેરે, ઉદપાન નામના ગામમાં થનાર, નામના વૈદિક સંસ્કારથી યુક્ત કરવા વડે લઈ જનાર. औत्स त्रि. (उत्से भवः अञ्) पर्वतमा ७२५८मा थना२. પાણીના હવાડામાં થનાર. औत्सङ्गिक त्रि. (उत्सङ्गेन हरति ठक्) पोमias औदभृज्जि पुं. स्री. (उद्धृज्जस्य अपत्यं इञ्) भृष्ठनो पुत्र. ४ना२. औदमेधि पुं. स्त्री. (उदमेधस्य अपत्यं इञ्) मेघनी औत्सर्गिक त्रि. (उत्सर्गे सामान्यधिं हरति ठञ्) सामान्य पुत्र-संतान.. વિધિને યોગ્ય. औदमेधीय त्रि. (उमे॒धेरिदं रैवतकादि० छ) 6 . औत्सायन पुं. स्री. (उत्स-ऋषिभेदस्तस्य गोत्रापत्यम् संबंधी.. ___ अश्वा. फञ्) उत्स. ऋषिर्नु संतान. औदयिक त्रि. (उदये लग्नकाले भवः ठञ्) नाणे. औत्सुक्य न. (उत्सुकस्य भावः ष्यञ्) 6381, 6त्साड । थना२. -इत्यौत्सुक्यादपरिगणयन् गुह्यकस्तां ययाचे-पू० | औदरिक त्रि. (उदरे प्रसितः ठक्) पेटमर, मे.. मेघ० ५, -इष्टानवाप्तेरौत्सुक्यं कालक्षेपासहिष्णुता । । पढ- सर्वमेवौदरिकस्याभ्यवहार्य्याय कल्पते -नाट०, चित्ततापत्वरा-स्वेद- दीर्घनिःश्वसितादिकृत् ।। -सा० - स्वोदरपूरणाशक्तिनिमित्तकनिन्दात्यागेच्छाविजिगीषा द० ३।१५६, -औत्सुक्येन कृतत्वरा सहभुवा । तया रहितः -रमानाथः । व्यावर्तमाना ह्विया-रत्ना० १।२ औदर्य्य त्रि. (उदरे भवः यत् उदर्यः ततः स्वार्थे अण्) औदक त्रि. (उदकेन पूर्णं गृह्णाति उदकस्येदं वा अण्) પેટમાં થનાર, અંદર દાખલ થયેલ, પેટનો અગ્નિ પાણીથી ભરેલો ઘડો લઈ જનાર, પાણી સંબંધી, . લઈ જનાર પાણી સંબંધી | વગેરે, ગર્ભમાં રહેલ. ५॥ीम थनार - औदकेनैव विधिना निर्वपेत् | औदल पुं. ते नामाना . षि. दक्षिणामुखः -मनु० । (त्रि. उदके भवः अण्) औदवापि पुं. स्त्री. (उदवापस्य अपत्यं इञ्) 6404नो पाएमा २ - -स्थलजौदकशाकानि पुष्पमूल पुत्र-संतान. फलानि च-मनु० औदवाहि पुं. स्त्री. (उदवाहस्य अपत्यं इञ्) 6वानी औदकि पुं. स्त्री. (उदक+अपत्यार्थे इञ्) 63 नामना पुत्र-संतान. औदश्वित त्रि. (उदश्चिति तक्रभेदे संस्कृतः अण) मे ऋषितुं संतान. (पुं. ततः स्वार्थे दामन्यादि छ) પ્રકારની છાશમાં (મઠામાં) સંસ્કાર યુક્ત કરેલ ભક્ષ્ય -औदकीयः । औदङ्कि पं. स्त्री. (उदङ्क+अपत्यार्थे इञ्) 65 बिनु । द्रव्य, 4si वगेरे. (त्रि. उदश्विति तक्रभेदे पक्षे ठक्) -औदश्वित्कम् । संतान. (पुं. उदङ्क स्वार्थे छ, - औदकीयः । । औदस्थान त्रि. (उदस्थानं शीलमस्य छत्रादि ण) 4901 औदज्ञायनि पुं. स्त्री. (उदज्ञस्य ऋषेरपत्यं तिका. फिञ्) | સ્થાનમાં રહેવાના સ્વભાવવાળું. 6. ऋषितुं संतान-छो.. औदार्य न. (उदारस्य भावः गुणवचनत्वात् ष्यञ्) औदञ्चन त्रि. (उदच्यते-उत्क्षिप्य ध्रियतेऽस्मिन् उदञ्चनो ઉદારતા, વાક્યના ‘અર્થની સંપત્તિ, વાણીનો એક जलाधारमणिकस्तस्येदम् अण्) ४२ पात्र. संधा.. ગુણ ઔદાર્ય, સાહિત્યમાં નાયકનો અયત્નસિદ્ધ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016067
Book TitleShabdaratnamahodadhi Part 1
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages864
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy