SearchBrowseAboutContactDonate
Page Preview
Page 526
Loading...
Download File
Download File
Page Text
________________ औपकलाप्य-औपपत्तिक शब्दरत्नमहोदधिः। ४७९ औपकलाप्य त्रि. (उपकलापे भवः परिमुखा० ज्य) | औपद्रविक पुं. (उपद्रवमधिकृत्य कृतो ग्रन्थः) 6पद्रवने. કલાપની પાસે થનાર. ઉદ્દેશીને કરેલો ગ્રંથ, “સુશ્રુત'નો એક અધ્યાય. औपकायन पुं. स्त्री. (उपकस्य गोत्रापत्यं नडा० फक्) | औपद्रष्ट्य पुं. (उपद्रष्ट्र स्वार्थे ष्यब्) पुरुषमेध यज्ञनी ઉપકનું સંતાન ગોત્રાપત્ય. हेत. औपकार्या स्त्री. (उपकस्य निवासार्थम्) ७५९, भ७५, औपधर्म्य पुं. (उपधर्म+स्वार्थे चातुर्व० ष्यञ्) सो तबु, २३४11. धर्म, नीय धर्म, धर्मदोड, मिथ्याध -लोकान् घ्नता औपकुर्वाणक त्रि. (उपकुर्वाण फक्) अमु समयनो। मतिविमोहमतिप्रलोभं वेशं विधाय बहु भाष्यत ___ यारी, 6५.वा.नी. संधी. औपधर्म्यम् -भाग० -२।७।७८ औपगव पुं. स्त्री. (उपगतो गौरस्य उपगुर्गोपः तस्यापत्यं । औपधिक त्रि. (उपाधि ठञ्) 601, 61400. अण) गोवामन छो७२-संतान.गोवामन गोरनो औपधेनव पुं. (उपगता धेनुरस्य तस्यापत्यम् अण) પુત્ર, ગોવાળનું લક્ષણ ચિહ્ન અગર સમૂહ. ‘સુશ્રુત'માં બતાવેલ ધન્વન્તરિ પ્રત્યે પ્રશ્ન કરનાર તે औपगवक त्रि. (औपगवस्येदम् गोत्रचरणाद् वुञ्) નામના એક ઋષિ. औ५व. संबंधी तथा. मावेत. (न.) (त्रि.) औपधेय न. (उपधीयते इत्युपधिः रथाङ्ग ततः स्वार्थे ठञ्) ઔપગવોની ભક્તિવાળું. २थनु पैडु, २थांग. औपगवि पुं. स्त्री. (उपगतो गां गिरं पतित्वेन उपगवो औपनयनिक त्रि. (उपनयनं प्रयोजनमस्य ठक्) 64नयन गीष्पतिः तस्यापत्यम् छात्रो वा इब्) पृस्पतिनो સંસ્કાર, જનોઈનો વિધિ, ઉપનયન સંસ્કારનું સાધન पुत्र, १.स्पतिमा विद्यार्थी उद्धव - औपगविरुद्धवः- -एष प्रोक्तो द्विजातीनामौपनयनिको विधिः -मनु० । श्रीधरः । -औपनायनिकम् । औपग्रस्तिक पुं. (उपग्रस्तं ग्रासकालं भूतः स्वसत्तया औपनासिक त्रि. (उपनासं भवः ठक) 13. पासे. व्याप्तः ठञ्) अडना समयमi अडथी. व्याप्त थना२. થયેલ સૂર્ય કે ચંદ્ર. औपनिधिक न. (उपनिधिरेव स्वार्थे ठक्) था५५ औपचन्धनि पुं. (उपचन्धनस्य अपत्यम् इञ्) तनामना તરીકે મૂકેલું દ્રવ્ય. म. ऋषि.. औपनिषत्क त्रि. (उपनिषदा तदुक्तोपदेशेन जीवति औपचारिक पुं. (उपचार+स्वार्थे विनयादि ठक्) 64यार वेतना० ठक्) 64निषभ डे पशिथी. वना२. 2. सक्षuथी. समवg, मारो५. (त्रि. उपचारः औपनिषद पुं. (उपनिषत्स्वेवाभिव्यज्यते शैषिकोऽण्) प्रयोजनमस्य ठक्) 6५यार प्रयो४. वेर्नु छ ते. "64निष' मात्रथी. व योग्य ५२मात्मा. औपच्छन्दसिक त्रि. (उपच्छन्दसा निर्वृत्तं वा. ठक्) (पुं. न.) 'उपनिषत्' प्रतिपाय ५२५., प्रतिपाइन અનુકૂળપણાથી કરેલ. (3.) તે નામનો એક છંદ ७२८२ पनिषत, थो को२. (त्रि. उपनिषद इदं पुष्पिता-पुष्पिताग्राभिधं कश्चिदौपच्छन्दसिकं विदुः । अण) उपनिषद्, उपनिषद संबंधी –औपनिषदं औपजन्धनि पुं. (उपजन्धनस्य अपत्यम् इञ्) ते नमन। दर्शनम् -वहांत. शननबीटुं नाम. 2.5 *षि. औपनीविक त्रि. (उपनीवि नीविसमीपे प्रायभवः ठक्) औपजानुक त्रि. (उपजानु-जानुसमीपे प्रायभवः ठक्) नीवी. समीपे थनार -बद्धो दुर्बलरक्षार्थमसिर्ये AIHOL ढीया सुधा थनार -पाणी यस्योपजानुकम् नौपनीविक:- भट्टिः० ४।२६, -औपनीविकमरुन्द्ध : -भट्टिः । किल स्त्री-शि. १०।६० औपतस्विनि पुं. (उपतस्विनस्यापत्यम् इञ्) 6५तस्विननो | औपपक्ष्य त्रि. (उपपक्षं बाहुमूलं तस्येदम् ष्यञ्) भूद પુત્ર, રામ નામનો એક તપસ્વી. संबंधी, राससंबंधी.. औपदेशिक त्रि. (उपदेशेन जीवति वेतना० ठक्) 6५१२. औपपत्तिक त्रि. (उपपत्त्या कल्पितम् ठक्) युस्तिथा स0पी. वना२, ५हेश वृत्ति ४२नार. (त्रि. उपदेशेन उत्पेस, तैयार, न®5, समुयित, योग्य- औपपत्तिकप्राप्तः वा ठक्) 64हेशथी. मेणवेल.. माहारं प्रयच्छस्वेति भारत-भा० अनु० अ० ९२ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016067
Book TitleShabdaratnamahodadhi Part 1
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages864
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy