________________
उत्तमसंग्रह-उत्तरतस्] शब्दरत्नमहोदधिः।
३७१ गुणानुवादात् पुमान् विरज्येत विना पशुत्वात् - | पूछेदानी ४० -प्रचक्रमे च प्रतिवक्तुमुत्तरम्-रघु० भाग. अ. १. दशमस्कन्धः, (पु.) उत्तम. डाव्य, ८।४७, १२-२१-२६ भुं नक्षत्र उत्तराफाल्गुनी, उत्तम ज्यातिनी, श्रीमान्, यशस्वी.
उत्तराषाढा, उत्तराभाद्रपद, न्यायनो मे अवयव., उत्तमसंग्रह पु. (उत्तमश्चासौ संग्रहश्च) सारी संसड. સામે કહેવું, ઊતરવું, ઓળંગવું, પૂછ્યા વિના કહેવું. उत्तमस् त्रि. (उल्लचितं तमो येन) संघ.२ने. आज (पु.) उत्तर हिशानी सभा५नो हेश -अस्त्युत्तरस्यां જનાર, અંધારાની પેલી પાર નીકળનાર.
दिशि देवतात्मा -कुमा ११, 514, 6५२नो माया, उत्तमसाहस पु. (उत्तमः साहसः) धर्मशास्त्रमा वामi यो (मा, ५छीन, पो आरनु, यंत्र- मानसारः
આવેલો એક દંડ, ઉચ્ચતમ આર્થિક દંડ, ૧૦૦૦ १३।६७, विष्ण, शिव, वि२2 २00नो पुत्र. (त्रि.) પણનો દડ. (૧) ઘણું મોટું સાહસ, પ્રાણીની હિંસા ७५२. २२॥२. - अवनोत्तरं कायम्-रघु० ९।६०, વગેરે રૂપ બળથી કરેલું કોઈ કર્મ.
भुज्य, आधि -वित्तं बन्धुर्वयः कर्म विद्या भवति उत्तमस्त्रीसंग्रहण न. (परस्त्रियाः संग्रहणम्) ५२४. स्त्री. पञ्चमी । एतानि मान्यस्थानानि गरीयो यद् यदुत्तरम्।। સાથે મૈથુન કરવા માટે કરેલ છેલ્લો વ્યાપાર, છેલ્લામાં
-मनु० २।१३६ छत्तुंभ, प्रेम संबंधी वातो.
उत्तरकाण्ड न. (उत्तरं काण्डम्) वाम34. '२रामाय'नु उत्तमा स्त्री. (उत्+तमप्+टाप्) अति सुं६२ स्त्री, पोतार्नु । सात 3.
અહિત કરવા છતાં સામાનું હિત કરનારી સ્ત્રી. उत्तरकाय पु. (कायस्योत्तरम्) शरी२नो. 6५२नो. मा. उत्तमाङ्ग न. (उत्तमं अङ्गम्) माथु -कश्चित् उत्तरकाल पु. (उत्तरः कालः) भविष्य... द्विषत्खड्गहतोत्तमाङ्गः-रघु० ७५१, - बभौ पतद्गङ्ग | उत्तरकरु प. महावित क्षेत्रमान याति क्षेत्र, इवोत्तमाङ्गे-कुमा० ७।४१ ।।
જગતના ૯ ભાગોમાંનો એક, ઉત્તરી કરુઓનો દેશ उत्तमाम् अव्य. सतिशय 68.
-विजित्य यः प्राज्यमयच्छदुत्तरान् । कुरूनकुप्यं उत्तमाम्भस् न. सध्यपत्र प्रसिद्ध न. 4.२नी वसु वासवोपमः ।। कि० ११२५ તુષ્ટિમાંની એક તુષ્ટિ.
उत्तरकोशला स्त्री. अयोध्या नगरी -पितुरन्तरमुत्तरउत्तमाय्य त्रि. (उत्तमं क्रियते उत्तम+णिच्+कर्मणि आय्य) कोशलान् समधिगम्य समाधिजितेन्द्रियः-रघु० ९१. ઉત્તમ રૂપે કરેલ.
उत्तरक्रिया स्त्री. (उत्तरा क्रिया) उत्त२.७-उत्तव्य, उत्तमारणी स्त्री. (उत्तमं ऋच्छति ऋ+अनि डीप्) અંત્યેષ્ઠિ ક્રિયા, મરેલા પાછળ કરવાની ક્રિયા, વાર્ષિક
इन्दीवरी २० मी. शतभूसी नामनी वनस्पति. पितइत्य. उत्तमौजस् त्रि. (उत्तमं ओजो यस्य) सत्यंत. तस्वी .. उत्तरङ्ग न. (उत्तरमङ्गम्) पा२७-0. ५.२ ना. मामi.
(पु. उत्तमं ओजो यस्य) ६शमा मन्वन्तरनी विपति. २. वाडे, मोत, तरंगित, सावित. મનુનો એક પુત્ર, યુધામન્યુ રાજાનો ભાઈ, તે નામનો (त्रि. उद्गतः तरङ्गः यस्मिन्) तातोवाणु मे. २..
-प्रत्यग्रहीत् पार्थिववाहिनीं तां भागीरथीं शोण उत्तम्भ पु. (उद्+स्तम्भ+घञ्) 25j, प्रवृत्तिमाथी. इवोत्तरङ्गः-रघु० ७।३६ નિવૃત્ત થવું, પકડવું, આધાર લેવો, આયાતકાર રચના | उत्तरच्छद पु. (उत्तरश्चासौ छदश्च) शय्या ५२. पाथरवानी. -गरुड० ४७।२१
___ोछा3 - शय्योत्तरच्छदविमर्दकृशाङ्गरागम्-रघु० उत्तम्भित त्रि. (उत्+ स्तम्भ+क्त) यु ४२८. उत्तरज्योतिष पु. ५श्चिममा २3लो. मे. शि. उत्तम्भन न. (उत्+स्तम्भ+ल्युट) सवलन, ५४3j, उत्तरण न. (उत्+तृ+ल्युट्) तर..
माधार सवो, मा.श्रय. - भुवनोत्तम्भनस्तम्भान्- उत्तरत् त्रि. (उत्+तृ+शतृ) तरतुं. का० २६०
उत्तरतन्त्र न. वैद्य. शास्त्रमा सुश्रुत' अन्यनो मे पेट उत्तर न. (उत्तीर्य्यते प्रकृताभियोगोऽनेन उद्+तृ+अप्) अन्य. રાજાની પાસે વાદીએ મૂકેલા અપરાધને દૂર કરનાર | उत्तरतस् अव्य. (उत्तर+तसिल्) उत्त२ ६u, उत्तर उत्त२ नमन. मे. व्यवहार, घोष मांगना२ वाय, हाथी, उत्तर ६uwi. -दक्षिणाग्रेषु दर्भेषु कृत्वा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org