SearchBrowseAboutContactDonate
Page Preview
Page 419
Loading...
Download File
Download File
Page Text
________________ ३७२ शब्दरत्नमहोदधिः। [उत्तरतस्त्य-उत्तररामचरित चोत्तरतः शिरः । तमेवानुमरिष्यन्तः सर्वे | उत्तरपद न. (उत्तरवर्ति पदम्) समास.ना छ। संविविशुर्भुवि ।। -रामा० ४।५५ અવયવરૂપ પદ, પ્રત્યુત્તરરૂપ પદ, પછીનું પદ, સમાસ उत्तरतस्त्य त्रि. (उत्तर+तसिल् तत्र भवः) उत्तर मिi. યોગ્ય પદ, थना२. उत्तरपश्चिम पु. नैत्य yu संबंधी प्रश. (त्रि.) उत्तरतापनीय न. 'नृसिंडduपनीय' पनिषदनो 6त्त.२. નૈઋત્ય ખૂણામાં રહેનાર. 13. उत्तरपश्चिमा स्त्री. (उत्तरस्याः पश्चिमायाः अन्तराला उत्तरतीर न. 6त्तरतार, सामे Big दिक्) नैऋत्य . उत्तरत्र अव्य. उत्तर दिशाम.. उत्तरपाद पु. (उत्तरः पादः) या२ पाहवा व्यवहानो उत्तरत्रस्त्य त्रि. 6त्तर दिशामा थनार. બીજો પાદ, કાયદો લાગે તેનો બીજો ભાગ, દાવાનો उत्तरदायक त्रि. (उत्तरं ददाति दा+ण्वुल) प्रत्युत्तर वाल. उत्तरपुरस्तात् अव्य. (उत्तरस्याः पूर्वस्या अन्तराला આપનાર, પ્રત્યુત્તર આપી પોતાનું નિર્દોષપણું કહેનાર दिक् उत्तरपूर्वा ततः प्रथमा पञ्चमी सप्तम्यर्थे अस्ताति -परपुंसि रता नारी भृत्यश्चोत्तरदायकः । ससपे च पुंवद्भावः) यन, . गृहे वासः मृत्युरेव न संशयः-चाणक्य० उत्तरपूर्व त्रि. (उत्तरा पूर्वा यस्य सः) Auनताने दी उत्तरदिक्काल पु. योतिषशास्त्र प्रसिद्ध २विवारने हिवसे. ઉત્તર દિશાને પૂર્વ દિશા માનનાર. ઉત્તર દિશામાં રહેલ કાળચક્ર. उत्तरपूर्वा स्री. (उत्तरस्याः पूर्वस्याः अन्तराला दिक्) उत्तरदिक्पाल पु. (उत्तरस्य दिक्पाल:) उत्तरहिन. शान .. (उत्तरा पूर्वा यस्याः सा) उत्त२. हिने ___५.5-स्वामी.. दुख.२. પૂર્વ દિશા માનનારી કોઈ સ્ત્રી. उत्तरदिक्पाश पु. योतिषशास्त्रमा ४ गुरूवारे उत्तर उत्तरप्रच्छद पु. २%15, या६२, पाप, मो.913. દિશામાં રહેલ કાળચક્ર. उत्तरप्रत्युत्तर पु. विवाह, तहवित.६, प्रत्यारोप, यहान। उत्तरदिक्शूल त्रि. (उत्तरदिशि शूलभिवास्त्यस्या अच्) મુકરદમામાં પક્ષનું સમર્થન. उत्तगुनी नक्षत्र, बुधवार. उत्तरफाल्गुनी स्त्री. ते नमन मार , नक्षत्र-दाता दयालुः उत्तरदिगीश पु. (उत्तरदिशः ईशः) मुझेर, उत्तर हिन. स्वजने सुशीलो विशालकीर्तिः सुमतिः प्रधानः । स्वामी. धीरो नरोऽत्यन्तमृदुस्वभावश्चेदुत्तरफल्गुनिकाप्रसूतिः ।। उत्तरदिग्द्वार न. (उत्तरदिशि द्वारं मुखमस्य) २३-२४- | -कोष्टे-प्रदीपः । २५-२६-२७-१-२ भुं नक्षत्र. उत्तरभाद्रपद् स्त्री. (भद्राय हितः पद् यस्याः सा) उत्तरदिग्बलिन् पु. (उत्तरस्यां दिशि बली) शु तथा अश्वन्याहि नक्षत्रीमान ७वीसमुं नक्षत्र. -धनी कुलीनः कुशलः क्रियादौ भूपालमान्यो बलवान् उत्तरदिश् स्त्री. उत्तर दिशा महौजाः । सत्कर्मकर्ता निजबन्धुभक्तो यदुत्तराभाद्र पदाप्रसूतः ।। - कोष्ठीप्रदीपः उत्तरनारायण न. पुरूषसूत'नो उत्तर 13. उत्तरपक्ष पु. (उत्तरः पक्षः) वाम पूर्व पक्षने. तोउन२ उत्तरबस्ति पु. 'सुश्रुत'भा डेस. यिउित्साना मंा ३५ से यंत्र.. सिsit ५६ –प्रापयन् पवनव्याधेर्गिरमुत्तरपक्षताम् उत्तरमानस न. (उत्तरमुत्तरस्थं मानसम्) ते. नामर्नु शि० २।१५, उत्तर, वि.४५, १७॥ ५क्ष. એક તીર્થ, ગયામાં ઉત્તર દિશામાં આવેલું એક તીર્થ. उत्तरपट पु. (उत्तरश्वासौ पटश्च) उत्तरीय वस्त्र, ओछ।. उत्तरमीमांसा स्त्री. (उत्तरस्य वेदशेषभागस्य मीमांसा) उत्तरपथ पु. (उत्तरः पन्था अच्) उत्त२ हिन भा०, વેદવ્યાસ મહર્ષિ પ્રણીત “વેદાંતદર્શન’નું “શારીરિક અવ્યવહિત-અંતર વગરનો માર્ગ, દેવયાન માર્ગ. સૂત્ર' શાસ્ત્ર, જેને પ્રાયઃ ‘પૂર્વમીમાંસા' કહે છે તેથી उत्तरपथिक त्रि. (पन्थानं गच्छति पथः षकन् पा० मिन. पथिकः उत्तरः तद्देशभवः पथिकः) 6त्तर देशभi उत्तररामचरित न. (उत्तरं रामस्य चरितं यत्र) भवभूतिજનાર મુસાફર. કવિ પ્રણીત તે નામનું કરુણ રસપ્રધાન નાટક. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016067
Book TitleShabdaratnamahodadhi Part 1
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages864
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy