SearchBrowseAboutContactDonate
Page Preview
Page 417
Loading...
Download File
Download File
Page Text
________________ ३७० शब्दरत्नमहोदधिः। [उत्क्लेशक-उत्तमश्लोक उत्क्लेशक त्रि. (उत्+क्लिश्+णिच्+ण्वुल्) दु: हेनार, | उत्त त्रि. (उन्द् क्लेदने क्त नत्वाभावः) मीन 05 वस्तु. आपन२. (न.) : तनाही. उत्तंस पु. (उद्+तसि+अच्) आननु, घरे, मस्ती उत्क्लेशन न. (उद्+क्लिश्+णिच्+ल्युट) 6५२४२ । स२ भुट -उत्तंसानहरत वारिमूर्धजेभ्यः-शि० વાયુથી થયેલ દુઃખ, તે નામનો એક રોગ. ८५७ -नोत्तंसं क्षिपति उत्क्विथ् (भ्वा० पर०) जाने. सत्व. 5ढी. aj, क्षितौ श्रवणतः सा मे स्कुटेऽप्यागसि-सा० द० ३. ઉકાળાય તે, ઉપભોગ કરાય છે. परि० उत्क्षिप्त त्रि. (उद्+क्षिप्+क्त) ये. ३४८, धतूरो । उत्तट त्रि. (उत्क्रान्तं तटम्) sitने, भोजन.२ -उत्तटा ___-क्षणं क्षणोत्क्षिप्तगजेन्द्रकृत्तिना-शिशु० इव नदीरया स्थलीम्-रघु० ११।५८ उत्क्षिप्तिका स्त्री. (उत्क्षिप्त+कन्+टाप्) धतूराना , उत्तपन पु. (उत् तप् ल्युट) अगडती मा. આકારનું એક કર્ણભૂષણ. | उत्तप्त त्रि. (उद्+तप्+क्त) अत्यंत. तावेद, संताप उत्क्षेप पु. (उत्+क्षिप्+घञ्) ये. ३४ -बिन्दुत्क्षेपान् पामेल, डायेस. (न.) अत्यंत तपास, संताप, सूई पिपासुः-मालवि० २।१३, (त्रि.) 2. ३४॥२. भांस. उत्क्षेपक त्रि. (उत्+क्षिप्+ण्वुल) 2. इनार, सूग उत्तब्ध त्रि. (उत्+स्तम्भ+क्त) 2. स्तब्ध थयेस, वगैरे अँटवाने यो। २।२ - वस्त्राद्युत्क्षिपत्य- અત્યંત સ્તબ્ધ થયેલ, ઊંચે ઊભેલ. पहरतीत्युक्षेपकः-मिता० उत्तभित त्रि. (उत् स्तम्भ क्त) | ७३८. उत्क्षेपण न. (उद्+क्षिप्+ल्युट्) 64२. ३७९, धान्य उत्तम त्रि. (उद्+तमप्) उत्कृष्ट, 6भ६८, भुज्य, श्रेष्ठ, વગેરે મસળવાનું કાષ્ઠ વગેરે, પંખો, વીંઝણો, સૂપડું संत थना२ -उत्तमस्यापि वर्णस्य नीचोऽपि गृहमागतः थे. ४j -अतिमात्रलोहिततलौ बाहू घटोत्क्षेपणात्- -हितो०, -उत्तमपुरुषस्त्वन्यः परमात्मेत्युदाहृतः-भग०, शा० ११३०, वैशेषिोना मत भु४० पाय भोभाथी (पु.) विष्ण, उत्तानपा६ २८%नो पुत्र, ध्रुवनो सानो એક ઉલ્લેષણઃ વમન કરવું, મોકલવું વગેરે. Hus, -तयोरुत्तानपादस्य सुरुच्यामुत्तमः सुतः-विष्णु० उत्खचित त्रि. (उद्+खच् बन्धे+क्त) 2. ०४८, १।११।२, प्रियव्रत. २०%नो मे पुत्र. थे.ल, श्येन- कुसुमोत्खचितान् बलीभृतः-रघु० ८५३ उत्तमता स्त्री. (उत्तमस्य भावः तल्) उत्तमपण. उत्खला स्त्री. (उद्+खल+जन्यर्थे अच्) 2. तनु उत्तमत्व न. (उत्तमस्य भावः त्व) 64al. २६ हुमो. ખુશબોદાર દ્રવ્ય. उत्तमदशताल न. (उत्तमं दशतालं यस्य) भूर्तिनी पूरी उत्खात त्रि. (उद्+खन्+क्त) 631 नाद. -फलैः ઊંચાઈ ૧૨૦ સમભાગોમાં બતાવવા માટે મૂર્તિકલા संवर्द्धयामासुरुत्खातप्रतिरोपिताः- रघु० ४।३७, વિષયમાં આ શબ્દ વપરાય છે. भूमाथी गोवि, ५६२युत ४२, भघि२ यवी उत्तमफलिनी स्त्री. (उत्तमा फलिनी) में तनुं 13, सवा- शैलादाशु त्रिनयनवृषोत्खातपङ्कानिवृत्तः- मेघ० | दुधेदीन 3. ११६, १६ नष्ट ४३, - किमुत्खातनन्दवंशस्य- | उत्तमर त्रि. श्रेष्ठ. उत्तमर्ण त्रि. (उत्तमं ऋणं यस्य) ४२, ४२ उत्खातकेलि पु. (उत्खातमुत्खननमेव केलि:) ५५६ -अधमर्णार्थसिद्ध्यर्थमुत्तमणेन चोदितः । दापयेत् વગેરે પોતાના શીંગડાથી માટી ઉખેડતા (વપ્ર) ક્રીડા | धनिकस्यार्थमधमर्णादि विभावितम् ।। - मनु० ८।४७ ७३छ -उत्खातकेलिः शङ्गाद्यैर्वप्रक्रीडा निगद्यते। | उत्तमर्णिक त्रि. (उत्तमं देयत्वेनास्त्यस्य ठन) 6५२नो उत्खातिन् त्रि. (उत्खात इनि) थी, नीयी, विषम । सर्थ हुमी -यैर्यैरुपायैरर्थं स्वं प्राप्नुयादुत्तमर्णिकः । भूभिने मोहवी. त- उत्खातिनी भूमिरिति मया | उत्तमणिन् त्रि. 6५२नो अर्थ हुमी.. रश्मिसंयमनाद् रथस्य मन्दीकृतो वेगः-शा० १. उत्तमशाख पु. (उत्तमा उत्कृष्टा शाखा यस्य) उत्तम उत्खाय अव्य. (उद्+खन्+ल्यप्) 6.ने. -बङ्गानुत्खाय | मावाणु, भीटी वाणु वृक्ष. तरसा-रघु० उत्तमश्लोक त्रि. (उत्तमः श्लोकः चरितं यस्य) पवित्र उत्खेद पु. (उद्+खिद्+भावे घञ्) छे६j, stuj. तिवाणु, उत्तम. यरित्रवाणु -क उत्तमश्लोक मुद्रा० १. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016067
Book TitleShabdaratnamahodadhi Part 1
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages864
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy