SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ प्रथमकाण्डम् દર अशीविषो द्विरसनो लेलिहानश्च जिह्नगः । विलेयो दन्तशुको गूढपदुरगोऽपि च ॥ ५॥ गोकर्णः कञ्चुकी कुम्भी - नसो विषधरस्तथा । काद्रवेयास्तु नागास्युः शेषोऽनन्तस्तदीश्वरः ॥६॥ ति लित्सगोनसौ तुल्यौ सर्पराजस्तु वासुकिः अलगद दराधारोऽजैगरो वाहसः शयुः ॥७॥ स्याद् घोणो निर्विषः सर्प स्तुल्यौंधमेणधावनौ । राजीलो डुण्डुभो मालु- धानो मातुल पन्नगः ॥ ८ ॥ पतालवर्ग: अल्प अन्धकार का एक नाम अन्धकार का एक नाम अवलमस १ नपुं० । (६) घोर- अन्धतमस १ नपुं० । (७) सर्प के अट्ठाईस नाम सर्प १ भुजग २ व्याल ३ द्विजिह्न ४ अहि ५ सरीसृप ५ चक्षुःश्रवस् ७ फणिन् ८, काकोदर ९ भोगिन् १० भुजंगम ११ पन्नग १२ कुण्डलिन् १३ चक्रिन् १४ भुजंग १५ पवनाशन १६, हिन्दी - आशीविष १७, द्विरेसन १८, लेलिहान, १९ जिह्नग २०, बिलेशय २१, दन्तशूक २२ गूढपाद, २३, उरग २४, गोकर्ण २५, कञ्चुकिन्, २६, कुम्भीनस २७, विषधर २८, (हरि) पु० । (१) फणा और पूंछवाले नराकार सर्पों के दो नाम - काद्रवेय १ नाग २ पु० । (२) नागस्वामी के दो नाम - शेष १ अनन्त २ पु० । (३) सर्प विशेष के दो नाम- तिलित्स १ गोनस २ पु० । (४) नागराज के दो नाम सर्पराज, वासुकि २ पु० । (५) जलस्थायी सर्प के दो नाम - अलगर्द १, दराधार २ ५० । ( ३ ) Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016064
Book TitleShivkosha
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherKarunashankar Veniram Pandya
Publication Year1976
Total Pages390
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy