SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ प्रथमकाण्डम् - मतिवर्ग:४ १ असत् शास्त्रिनः एकम् , २ द्वे निश्चयस्य, ३ द्वे सिद्धान्तस्य, ४ एकं द्रोहचिन्तनस्य, ५ त्रीणि भ्रमरस्य, चत्वारि स्वोकारस्य, ७ एकं मोक्षबुद्धेः, ८ एकं लौकिककलायाः, ९ मोक्ष स्याष्टौ १०, पञ्चरसाः ११ इद्रियाणां विषयाः पञ्च १२ पञ्च कर्णादीनि इन्द्रियाणि-- मियादृष्टिरसच्छास्त्री निर्णयो निश्चयः पुमान् । उभौ सिद्धान्त राद्धान्तौ द्वेषोहि द्वोहचिन्तनम् ॥५॥ अतद् वस्तुनि तज्ज्ञाने भ्रान्तिर्मिथ्यामति भ्रमः। अंगीकारेऽभ्युपगमः स्वीकारः स्वीकृतिस्तथा ॥६॥ मोक्षबुद्धिर्भवेज्ज्ञानं विज्ञानं शिल्पशास्त्रता । पुंसि मोक्षोपवर्गश्च स्त्रियां मुक्तिनपुंसके ॥७॥ निर्वाणाऽमृतकैवल्य श्रेयो निःश्रेयसान्यपि । तिक्तः कटुः कषायोऽम्लो मधुरश्च रसा इमे ॥८॥ शब्दाधाविषयाः पञ्च कर्णादीनीन्द्रियाण्यिमौ । हिन्दी-(१) सत् शास्त्र को नहीं मानने वाले का एक नाममिथ्यादृष्टि १ पु० । (२) निश्चय के दो नाम-निर्णय १, निश्चय २ पु० । (३) सिद्धान्त के दो नाम-सिद्धान्त १ राद्धान्त २पु.। (४) द्रोहचिन्तन का एक नाम-द्वेष १ पु० । (५) भ्रान्ति के तीन नाम-भ्रान्ति १ मिथ्यामति २ स्त्री०, भ्रम ३पु० । (६) स्वीकार के चार नाम-अंगीकार १, अभ्युपगम २ स्वीकार ३ पु०, स्वीकृति ४ स्त्री० । (७) मोक्ष में बुद्धि को रखने का एक नाम-ज्ञान १ नपुं० । (८) लौकिक कला का एक नाम-विज्ञान १ नपुं० । (९) मोक्ष के आठ नाम-मोक्ष १, अपवर्ग २ पु०, मुक्ति ३ स्त्री० Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016064
Book TitleShivkosha
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherKarunashankar Veniram Pandya
Publication Year1976
Total Pages390
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy