SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ ॥ अथ मतिवर्गः प्रारभ्यते ॥ १ बुद्धेः सप्तनामानि २ बुद्धेश्व चत्त्वारो मेदाः, ३ मनोव्यापारस्यैकम्, ४ धारणावती बुद्धेः एकम् ५ तर्कस्य त्रीणि, ६ विचारस्यैकम् ७ सन्देहस्य त्रीणि, ८ द्वे समाधानस्य ९ " , भावनायास्त्रीणि मेतिर्धीधिषणाबुद्धिः शेमुषी चेतनाऽपि च । मनीषौ - त्पत्तिकी ज्ञेया ततो वैनयिकी मता ॥१॥ कर्मजा सा तृतीया तु चतुर्थी पारिणामिकी । मनसः कर्मसङ्कल्पो मेधा तु धारणा धियः ||२॥ disध्याहरऊहस्तु विचारे च विचारणा । संशय विचिकित्सा स्त्री सन्देहः पुंसि कीर्तितः ॥३॥ अवधानं समाधानं द्वयमुक्तं नपुंसके । विमेर्शो भावना चैव वासनापि निगद्यते ॥ ४ ॥ हिन्दी - ( १ ) बुद्धि के सात नाम-मति १, घी २, विषणा ३ बुद्धि ४ शेमुषी ५, चेतना ६, मनीषा ७ स्त्री० । (२) बुद्धि के चार भेदों का नाम - औत्पत्तिकी १, वैनयिकी २, कर्मजा ३. पारिणामिकी ४ स्त्री० । (३) मनोव्यापार का एक नाम - संकल्प नाम - मेधा १ अध्याहार ३५० १५० । ( ४ ) धारणा रखने वाली बुद्धि का एक स्त्री० । (५) तर्क के तीन नाम - तर्क १, ऊह २, (६) विचार का एक नाम - विचारणा १ स्त्री० । ( ७ ) सन्देह के तीन नाम - संशय १, सन्देह पु०, विचिकित्सा ३ स्त्री० । (८) समाधान के दो नाम - अवधान १ समाधान २ नपुं० । (९) भावना के तीन नाम-विमर्श १ पु०, भावना २, वासना ३ स्त्री० । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016064
Book TitleShivkosha
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherKarunashankar Veniram Pandya
Publication Year1976
Total Pages390
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy