SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ ४४ प्रथमकाण्डम् मतिवर्गः ५ . १ द्वे घर्षणोत्थमन्धस्य, २ द्वे इष्टगन्धस्य, ३ वे दुर्गन्धस्य, ४ एकं मांसगन्धस्य, ५ एकादश शुक्लवर्णस्य, ६ द्वे कपोतवर्णस्य, ७ द्वे धूसरवर्णस्य ८ सप्तनामानि कृष्णवर्णस्य, ९ द्वे पीतवर्णस्य, १० त्रीणि हरितवर्णस्य गन्धौ परिमलाऽऽमोदौ मदनोत्थमनोहरौ ॥९॥ इष्टगन्धस्तु सुरभिः सुगन्धिरपि गीयते । दुर्गन्धौ पूतिगन्धस्तु विस्त्रं च मांसगन्धके ॥१०॥ अथ शुक्लोऽवदातश्च शुभ्रश्च धवल: सितः। श्वेतो गौरोऽवलक्षाश्चाऽर्जुन पाण्डरपाण्डवः ॥११॥ कापोतस्तु कपोताभः स्वल्पपीतस्तु धूसरः। कालेकृष्णाऽसितश्याम नीलश्यामलमेचकाः॥१२॥ हारिद्रः पीत आख्यातः पालाशे हरितो हरित् । निर्वाण ४, अमृत ५, कैवल्य ६, श्रेयस् ७, निःश्रेयस ८ नपुं०। (१०) रस के पांच नाम-तिक्त १, कटु २, कषाय ३ अम्ल ४, मधुर ५ पु० । (११) इन्द्रिय के विषय के पांच नाम-शब्द १ पु० रूप २ नपुं०, गन्ध ३, रस ४ स्पर्श ५ पु० । (१२) वही कर्ण आदि पांच इन्द्रियां है। हिन्दी-(१) घर्षण से उत्पन्न गंध के दो नाम-परिमल १, मामोद २ पु० । (२) इष्ट गंध के दो नाम-सुरभि १ सुगन्धि २ पु० । (३) दुर्गन्ध के दो नाम-दुर्गन्ध १, पूतिगन्ध २ पु० । (४) मांस के गंध का एक नाम-विस १ नपुं०। (५) शुक्ल वर्ण के ग्यारह नाम-शुक्ल १, अवदात २ शुभ्र ३ धवल ४ सित ५, - Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016064
Book TitleShivkosha
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherKarunashankar Veniram Pandya
Publication Year1976
Total Pages390
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy